Occurrences

Baudhāyanadharmasūtra
Jaiminigṛhyasūtra
Vaikhānasagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Garuḍapurāṇa
Kṛṣiparāśara
Narmamālā
Āryāsaptaśatī
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 9.7 oṃ śanaiścaraṃ tarpayāmi /
Jaiminigṛhyasūtra
JaimGS, 2, 9, 2.7 kṛṣṇaṃ śanaiścaraṃ vidyād rāhuṃ ketuṃ tathaiva ca /
JaimGS, 2, 9, 2.11 paścime śanaiścaraṃ vidyād rāhuṃ dakṣiṇapaścime paścimottarataḥ ketuṃ vṛttam ādityāya trikoṇam aṅgārakasya caturaśraṃ somāya bāṇaṃ budhāya dīrghacaturaśraṃ bṛhaspataye pañcakoṇaṃ śukrāya dhanuḥ śanaiścarāya rāhoḥ śūrpaṃ ketor dhvajam iti īśvaraṃ bhāskaraṃ vidyāt umāṃ somaṃ tathaiva ca /
JaimGS, 2, 9, 2.11 paścime śanaiścaraṃ vidyād rāhuṃ dakṣiṇapaścime paścimottarataḥ ketuṃ vṛttam ādityāya trikoṇam aṅgārakasya caturaśraṃ somāya bāṇaṃ budhāya dīrghacaturaśraṃ bṛhaspataye pañcakoṇaṃ śukrāya dhanuḥ śanaiścarāya rāhoḥ śūrpaṃ ketor dhvajam iti īśvaraṃ bhāskaraṃ vidyāt umāṃ somaṃ tathaiva ca /
JaimGS, 2, 9, 2.14 yamaṃ śanaiścaraṃ vidyād rāhoḥ kāladūtinaḥ ketoś citraguptaś cetyete grahadevatāḥ //
JaimGS, 2, 9, 4.4 śanaiścaras tu saurāṣṭro rāhus tu pūrvadeśikaḥ ketuḥ parvata ity ete deśānāṃ grahajāta iti //
JaimGS, 2, 9, 6.0 khādiram aṅgārakāya pālāśaṃ somāyāpāmārgaṃ budhāyāśvatthaṃ bṛhaspataya audumbaraṃ śukrāya śamīṃ śanaiścarāya rāhor dūrvāḥ ketoḥ kuśāgram ity aṣṭāviṃśatim ājyāhutīr juhoti //
JaimGS, 2, 9, 7.0 etābhiḥ pakvāgner juhoty ādityāya ilodanaṃ haviṣyam annam aṅgārakāya somāya ghṛtapāyasaṃ payodanaṃ bṛhaspataye kṣīrodanaṃ śukrāya dadhyodanaṃ budhāya tilapiṣṭamāṣodanaṃ śanaiścarāya rāhor māṃsodanaṃ ketoś citrodanam iti //
JaimGS, 2, 9, 13.0 śaṃ no devīr abhiṣṭaya iti śanaiścarāya //
JaimGS, 2, 9, 22.0 nīlāṃ gāṃ śanaiścarāya //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 3.0 ādityaṃ tarpayāmi somaṃ tarpayāmyaṅgārakaṃ tarpayāmi budhaṃ tarpayāmi bṛhaspatiṃ tarpayāmi śukraṃ tarpayāmi śanaiścaraṃ tarpayāmi rāhuṃ tarpayāmi ketuṃ tarpayāmi grahāṃstarpayāmi //
Mahābhārata
MBh, 2, 11, 20.2 śanaiścaraśca rāhuśca grahāḥ sarve tathaiva ca //
MBh, 3, 3, 20.1 indro vivasvān dīptāṃśuḥ śuciḥ śauriḥ śanaiścaraḥ /
MBh, 3, 265, 6.2 dadṛśe rohiṇīm etya śanaiścara iva grahaḥ //
MBh, 5, 141, 7.2 śanaiścaraḥ pīḍayati pīḍayan prāṇino 'dhikam //
MBh, 6, 2, 32.1 rohiṇīṃ pīḍayann eṣa sthito rājañ śanaiścaraḥ /
MBh, 6, 3, 25.2 viśākhayoḥ samīpasthau bṛhaspatiśanaiścarau //
MBh, 6, 100, 20.2 yathā divi mahāghorau rājan budhaśanaiścarau //
MBh, 9, 15, 10.2 raṇe candramaso 'bhyāśe śanaiścara iva grahaḥ //
MBh, 12, 337, 52.1 śanaiścaraḥ sūryaputro bhaviṣyati manur mahān /
MBh, 13, 151, 12.2 śukro bṛhaspatir bhaumo budho rāhuḥ śanaiścaraḥ //
Rāmāyaṇa
Rām, Ār, 44, 9.2 abhyavartata vaidehīṃ citrām iva śanaiścaraḥ //
Amarakośa
AKośa, 1, 114.1 rauhiṇeyo budhaḥ saumyaḥ samau sauriśanaiścarau /
Harivaṃśa
HV, 8, 44.2 bhrātā śanaiścaraś cāsya grahatvaṃ sa tu labdhavān //
HV, 8, 47.2 dvitīyo yaḥ sutas tasya sa vijñeyaḥ śanaiścaraḥ //
Kūrmapurāṇa
KūPur, 1, 10, 29.1 śanaiścarastathā śukro lohitāṅgo manojavaḥ /
KūPur, 1, 39, 26.1 tasmācchanaiścaro 'pyūrdhvaṃ tasmāt saptarṣimaṇḍalam /
KūPur, 1, 41, 7.3 śanaiścaraṃ prapuṣṇāti saptamastu surāṭ tathā //
KūPur, 2, 33, 104.1 bharaṇyāṃ ca caturthyāṃ ca śanaiścaradine yamam /
Liṅgapurāṇa
LiPur, 1, 5, 47.1 satyanetro munirbhavyo mūrtirāpaḥ śanaiścaraḥ /
LiPur, 1, 57, 31.1 tasmācchanaiścaraścordhvaṃ tasmātsaptarṣimaṇḍalam /
LiPur, 1, 60, 4.1 mahāgraho dvijaśreṣṭhā mandagāmī śanaiścaraḥ /
LiPur, 1, 60, 25.1 śanaiścaraṃ punaś cāpi raśmir āpyāyate svarāṭ /
LiPur, 1, 61, 11.1 śanaiścaraṃ tathā sthānaṃ devaścāpi śanaiścaraḥ /
LiPur, 1, 61, 11.1 śanaiścaraṃ tathā sthānaṃ devaścāpi śanaiścaraḥ /
LiPur, 1, 61, 19.1 śanaiścaro virūpastu saṃjñāputro vivasvataḥ /
LiPur, 1, 61, 25.1 aṣṭaraśmigṛhaṃ cāpi proktaṃ kṛṣṇaṃ śanaiścare /
LiPur, 1, 61, 45.2 revatīṣveva saptārciḥsthāne sauriḥ śanaiścaraḥ //
LiPur, 1, 82, 74.1 śukraḥ śanaiścaraścaiva rāhuḥ ketustathaiva ca /
LiPur, 1, 85, 190.1 śanaiścaradine spṛṣṭvā dīrghāyuṣyaṃ labhennaraḥ /
LiPur, 1, 85, 190.2 śanaiścaradine 'śvatthaṃ pāṇibhyāṃ saṃspṛśetsudhīḥ //
LiPur, 2, 12, 16.1 svarāḍiti samākhyātaḥ śivasyāṃśuḥ śanaiścaram /
LiPur, 2, 13, 14.1 suvarcalā smṛtā devī sutaścāsya śanaiścaraḥ /
LiPur, 2, 22, 59.1 śanaiścaraṃ tathā rāhuṃ ketuṃ dhūmraṃ prakīrtitam /
LiPur, 2, 22, 60.2 śanaiścaraśca daṃṣṭrāsyo varadābhayahastadhṛk //
Matsyapurāṇa
MPur, 23, 40.1 nakṣatradaityāsurasainyayuktaḥ śanaiścarāṅgārakavṛddhatejāḥ /
MPur, 93, 14.2 śanaiścarasya tu yamaṃ rāhoḥ kālaṃ tathaiva ca //
MPur, 93, 20.2 śanaiścarāya kṛsarāmajāmāṃsaṃ ca rāhave /
MPur, 93, 36.2 śanaiścarāyeti punaḥ śaṃ no devīti homayet //
MPur, 127, 8.1 tataḥ śanaiścaro'pyaśvaiḥ sabalair vātaraṃhasaiḥ /
MPur, 128, 32.1 śanaiścaraṃ punaścāpi raśmirāpyāyate surāṭ /
MPur, 128, 42.1 śanaiścaro'viśatsthānamevaṃ śānaiścaraṃ tathā /
MPur, 128, 49.1 śanaiścaro virūpaśca saṃjñāputro vivasvataḥ /
MPur, 128, 73.2 tasmācchanaiścaraścordhvaṃ devācāryopari sthitaḥ //
MPur, 128, 74.1 śanaiścarāttathā cordhvaṃ jñeyaṃ saptarṣimaṇḍalam /
MPur, 133, 21.1 śanaiścarastathā cātra sarve te devasattamāḥ /
MPur, 163, 39.2 śanaiścaro lohitāṅgo jvalanāṅgasamadyutiḥ //
Sūryasiddhānta
SūrSiddh, 2, 55.2 aṣṭame jīvaśaśaijau navame tu śanaiścaraḥ //
Viṣṇupurāṇa
ViPur, 1, 8, 11.1 śanaiścaras tathā śukro lohitāṅgo manojavaḥ /
ViPur, 2, 12, 20.2 samāruhya śanairyāti mandagāmī śanaiścaraḥ //
ViPur, 3, 2, 4.2 śanaiścaraṃ manuṃ cānyaṃ tapatīṃ cāpyajījanat //
Yājñavalkyasmṛti
YāSmṛ, 1, 296.2 śukraḥ śanaiścaro rāhuḥ ketuś ceti grahāḥ smṛtāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 34.1 ṣoḍaśārcir daityagurur dhiṣṇyaḥ śanaiścaraḥ śaniḥ /
Garuḍapurāṇa
GarPur, 1, 7, 3.9 oṃ śanaiścarāya namaḥ /
GarPur, 1, 15, 40.2 patiḥ śanaiścarasyaiva rāhoḥ ketoḥ patistathā //
GarPur, 1, 16, 16.7 oṃ śanaiścarāya sūryātmajāya namaḥ /
GarPur, 1, 17, 6.1 nairṛtyāṃ dānavaguruṃ vāruṇyāṃ tu śanaiścaram /
GarPur, 1, 19, 7.2 śaṅkhaḥ śanaiścaro rāhuḥ kulikaścāhayo grahāḥ //
GarPur, 1, 23, 12.2 baṃ budhaṃ bṛṃ bṛhaspatiṃ bhaṃ bhārgavaṃ śaṃ śanaiścaram //
GarPur, 1, 39, 12.2 śanaiścaraṃ kṛṣṇavarṇaṃ nairṛtyāṃ diśi pūjayet //
GarPur, 1, 39, 15.6 oṃ śaṃ śanaiścarāya namaḥ /
GarPur, 1, 58, 29.1 samāruhya śanairyāti mandagāmī śanaiścaraḥ /
GarPur, 1, 59, 27.1 tṛtīyā bhūmiputreṇa caturthī ca śanaiścare /
GarPur, 1, 59, 39.1 pūrvaphalgunī śukre ca svātiścaiva śanaiścare /
GarPur, 1, 60, 2.1 śanaiścare daśa jñeyā gurorekonaviṃśatiḥ /
GarPur, 1, 101, 2.2 śukraḥ śanaiścaro rāhuḥ keturgrahagaṇāḥ smṛtāḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 71.2 calatyaṅgārake vṛṣṭirdhruvā vṛṣṭiḥ śanaiścare /
Narmamālā
KṣNarm, 1, 71.2 kṛśaḥ śanaiścarākāro dhūsaraḥ kṣutkṣatodaraḥ //
Āryāsaptaśatī
Āsapt, 2, 439.2 vakras tad api śanaiścara iva sakhi duṣṭagraho dayitaḥ //
Rasasaṃketakalikā
RSK, 4, 74.2 śanaiścareṇa rudreṇa brahmaṇā sevito'gnaye //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 30.2 papāta sahasā bhūmau śanaiścārī śanaiścaraḥ //