Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 7, 5, 1.1 athāsyā madhye prādeśamātrīṃ gopadamātrīm aśvaśaphamātrīṃ vottaranābhiṃ catuḥsraktiṃ kṛtvā catuḥśikhaṇḍe yuvatī kanīne ghṛtapratīke bhuvanasya madhye /
ĀpŚS, 7, 12, 1.0 paśuṃ snapayanti kūṭakarṇakāṇakhaṇḍabaṇḍaśloṇasaptaśaphavarjam //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 18, 4.1 ud yojanam antaryāmam īṣāṃ khagalyaṃ śapham /
ĀpŚS, 16, 27, 15.1 imaṃ mā hiṃsīr ekaśapham ity aśvasya //
ĀpŚS, 19, 9, 3.1 purastātsviṣṭakṛtaḥ śṛṅgaśaphair upahomāñ juhoti //
ĀpŚS, 19, 9, 4.1 aṣṭāvaṣṭāv ekaikasya kuṣṭhikāśaphāḥ //
ĀpŚS, 19, 9, 5.1 āśvinasya yūṣeṇa kuṣṭhikāṃ śaphaṃ ca pūrayitvā sīsena tantram ity aṣṭarcena pratimantraṃ dvābhyāṃ dvābhyāṃ kuṣṭhikāśaphābhyāṃ juhoti //
ĀpŚS, 19, 9, 5.1 āśvinasya yūṣeṇa kuṣṭhikāṃ śaphaṃ ca pūrayitvā sīsena tantram ity aṣṭarcena pratimantraṃ dvābhyāṃ dvābhyāṃ kuṣṭhikāśaphābhyāṃ juhoti //
ĀpŚS, 19, 9, 7.1 hutvā hutvā sveṣv abhiṣecanapātreṣu saṃpātān avanīyāhavanīye kuṣṭhikāśaphān pravidhyati //
ĀpŚS, 20, 19, 11.1 śaphaṃ gomṛgakaṇṭhaṃ ca māhendrasya stotraṃ pratyabhiṣiñcati //
ĀpŚS, 20, 22, 1.2 aśvaśaphena dvitīyām /