Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Amarakośa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Rājanighaṇṭu
Kaṭhāraṇyaka

Aitareya-Āraṇyaka
AĀ, 2, 1, 4, 1.0 taṃ prapadābhyāṃ prāpadyata brahmemaṃ puruṣaṃ yat prapadābhyāṃ prāpadyata brahmemaṃ puruṣaṃ tasmāt prapade tasmāt prapade ity ācakṣate śaphāḥ khurā ity anyeṣāṃ paśūnām //
Aitareyabrāhmaṇa
AB, 1, 22, 14.0 tad etad devamithunaṃ yad gharmaḥ sa yo gharmas tacchiśnaṃ yau śaphau tau śaphau yopayamanī te śroṇikapāle yat payas tad retas tad idam agnau devayonyām prajanane retaḥ sicyate 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhavati //
AB, 1, 22, 14.0 tad etad devamithunaṃ yad gharmaḥ sa yo gharmas tacchiśnaṃ yau śaphau tau śaphau yopayamanī te śroṇikapāle yat payas tad retas tad idam agnau devayonyām prajanane retaḥ sicyate 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhavati //
AB, 2, 11, 10.0 tad āhur yad eṣa havir eva yat paśur athāsya bahv apaiti lomāni tvag asṛk kuṣṭhikāḥ śaphā viṣāṇe skandati piśitaṃ kenāsya tad āpūryata iti //
AB, 4, 17, 2.0 gāvo vai satram āsata śaphāñchṛṅgāṇi siṣāsantyas tāsāṃ daśame māsi śaphāḥ śṛṅgāṇy ajāyanta tā abruvan yasmai kāmāyādīkṣāmahy āpāma tam uttiṣṭhāmeti tā yā udatiṣṭhaṃs tā etāḥ śṛṅgiṇyaḥ //
AB, 4, 17, 2.0 gāvo vai satram āsata śaphāñchṛṅgāṇi siṣāsantyas tāsāṃ daśame māsi śaphāḥ śṛṅgāṇy ajāyanta tā abruvan yasmai kāmāyādīkṣāmahy āpāma tam uttiṣṭhāmeti tā yā udatiṣṭhaṃs tā etāḥ śṛṅgiṇyaḥ //
Atharvaveda (Śaunaka)
AVŚ, 6, 46, 3.1 yathā kalāṃ yathā śaphaṃ yatharṇaṃ saṃnayanti /
AVŚ, 8, 8, 22.1 diśaś catasro 'śvataryo devarathasya puroḍāśāḥ śaphā antarikṣam uddhiḥ /
AVŚ, 9, 4, 16.1 te kuṣṭhikāḥ saramāyai kūrmebhyo adadhuḥ śaphān /
AVŚ, 9, 5, 3.1 pra pado 'va nenigdhi duścaritaṃ yac cacāra śuddhaiḥ śaphair ā kramatāṃ prajānan /
AVŚ, 9, 7, 10.0 dhātā ca savitā cāṣṭhīvantau jaṅghā gandharvā apsarasaḥ kuṣṭhikā aditiḥ śaphāḥ //
AVŚ, 10, 9, 23.1 yās te jaṅghāḥ yāḥ kuṣṭhikā ṛcharā ye ca te śaphāḥ /
AVŚ, 10, 10, 1.2 bālebhyaḥ śaphebhyo rūpāyāghnye te namaḥ //
AVŚ, 12, 5, 19.0 hetiḥ śaphān utkhidantī mahādevo 'pekṣamāṇā //
Bhāradvājaśrautasūtra
BhārŚS, 1, 26, 2.1 atuṅgam anapūpākṛtiṃ kūrmasyeva pratikṛtim aśvaśaphamātraṃ karoti //
Gopathabrāhmaṇa
GB, 2, 2, 6, 26.0 yau śaphau tāv āṇḍyau //
Jaiminīyabrāhmaṇa
JB, 1, 328, 1.0 sa yathā gharmaṃ taptaṃ śaphābhyāṃ parigṛhya hared evam evaitad bṛhadrathantare vāmadevyābhyāṃ parigṛhya harati //
Jaiminīyaśrautasūtra
JaimŚS, 24, 15.0 vasiṣṭhasya śaphau parigṛhyamāṇe //
Kauśikasūtra
KauśS, 7, 1, 22.0 apāmārgaprasūnān kudrīcīśaphān parācīnamūlān //
Kātyāyanaśrautasūtra
KātyŚS, 20, 8, 1.0 lohitam avadyati gomṛgakaṇṭhāśvaśaphayor ayasmaye carau //
KātyŚS, 20, 8, 9.0 aśvaśaphena vānuyājānte //
Kāṭhakasaṃhitā
KS, 8, 5, 21.0 kṛṣṇo bhūtvā so 'trāgacchad yatraiṣa mṛgaśapha iva //
KS, 12, 1, 34.0 aṣṭau vai puruṣasya śaphāḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 6, 6.0 tasya śaphaḥ prāvṛhyata //
MS, 2, 7, 8, 4.10 dhiṣṇyāḥ śaphāḥ /
MS, 2, 7, 17, 9.6 imaṃ mā hiṃsīr ekaśaphaṃ paśuṃ kanikradaṃ vājinaṃ vājineṣu /
MS, 3, 7, 4, 1.4 yā rohiṇī kṛṣṇākṣī kṛṣṇavālā kṛṣṇaśaphā sā pitṛdevatyā /
MS, 3, 7, 4, 1.9 kāṇā syād akharvā śroṇā saptaśaphā /
Pañcaviṃśabrāhmaṇa
PB, 6, 9, 8.0 śaṃ janāyeti dvipade śam arvata ity ekaśaphāya //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 26.2 ye caikaśaphā āśugāḥ /
TB, 3, 8, 2, 1.2 catuḥśapho vā aśvaḥ prājāpatyaḥ samṛddhyai /
Taittirīyasaṃhitā
TS, 2, 1, 1, 5.7 yad avyā iva śaphās tad avīnām /
TS, 5, 2, 6, 47.1 so 'śvasyāvāntaraśapho 'bhavat //
TS, 5, 5, 1, 22.0 yad avyā iva śaphās tad avīnām //
TS, 6, 1, 6, 60.0 akūṭayākarṇayākāṇayāśloṇayāsaptaśaphayā krīṇāti //
TS, 6, 1, 10, 1.0 yat kalayā te śaphena te krīṇānīti paṇetāgoarghaṃ somaṃ kuryād agoarghaṃ yajamānam agoargham adhvaryum //
Taittirīyāraṇyaka
TĀ, 5, 7, 5.2 gāyatro 'si traiṣṭubho 'si jāgatam asīti śaphopayamān ādatte /
TĀ, 5, 9, 3.3 śaphopayamān dhavitrāṇi dhṛṣṭī ity anvavaharanti /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
Vaitānasūtra
VaitS, 6, 2, 25.4 alābūni pṛṣātakāny aśvatthapalāśaṃ pippīlikāvaṭaḥ śvasaḥ vidyut śvā parṇaśadaḥ gośapho jaritar iti /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 4.3 sāma te tanūr vāmadevyaṃ yajñāyajñiyaṃ pucchaṃ dhiṣṇyāḥ śaphāḥ /
VSM, 13, 48.1 imaṃ mā hiṃsīr ekaśaphaṃ paśuṃ kanikradaṃ vājinaṃ vājineṣu /
VSM, 14, 30.2 ekaviṃśatyāstuvataikaśaphāḥ paśavo 'sṛjyanta varuṇo 'dhipatir āsīt /
Vārāhaśrautasūtra
VārŚS, 1, 3, 1, 21.1 uru prathasveti prathayati yāvatkapālaṃ kūrmasyānurūpam aśvaśaphamātram //
VārŚS, 2, 1, 2, 1.1 hiraṇyakeśān sudhurān hiraṇyākṣān ayaḥśaphān /
VārŚS, 3, 2, 7, 54.1 purastāt sviṣṭakṛto rasaṃ juhoti dvātriṃśatā śṛṅgaśaphaiḥ sīsena tantram iti ṣoḍaśa dvayor dvigrāham ekaikaṃ vā juhoti //
VārŚS, 3, 4, 5, 9.1 dvipadābhir antato hutvā sviṣṭakṛtaṃ pratyaśvalohitaṃ juhoti agnaye sviṣṭakṛte svāheti gomṛgakaṇṭhenāśvaśaphena caruṇā //
Āpastambaśrautasūtra
ĀpŚS, 7, 5, 1.1 athāsyā madhye prādeśamātrīṃ gopadamātrīm aśvaśaphamātrīṃ vottaranābhiṃ catuḥsraktiṃ kṛtvā catuḥśikhaṇḍe yuvatī kanīne ghṛtapratīke bhuvanasya madhye /
ĀpŚS, 7, 12, 1.0 paśuṃ snapayanti kūṭakarṇakāṇakhaṇḍabaṇḍaśloṇasaptaśaphavarjam //
ĀpŚS, 16, 6, 4.0 yo 'sya kauṣṭhya jagataḥ pārthivasyaika id vaśī yamaṃ bhaṅgyaśravo gāya yo rājānaparodhyaḥ yamaṃ gāya bhaṅgyaśravo yo rājānaparodhyaḥ yenāpo nadyo dhanvāni yena dyauḥ pṛthivī dṛḍhā hiraṇyakakṣyān sudhurān hiraṇyākṣān ayaḥśaphān aśvān anaśyato dānaṃ yamo rājābhitiṣṭhatīti tisṛbhir yamagāthābhiḥ parigāyati //
ĀpŚS, 16, 18, 4.1 ud yojanam antaryāmam īṣāṃ khagalyaṃ śapham /
ĀpŚS, 16, 27, 15.1 imaṃ mā hiṃsīr ekaśapham ity aśvasya //
ĀpŚS, 19, 9, 3.1 purastātsviṣṭakṛtaḥ śṛṅgaśaphair upahomāñ juhoti //
ĀpŚS, 19, 9, 4.1 aṣṭāvaṣṭāv ekaikasya kuṣṭhikāśaphāḥ //
ĀpŚS, 19, 9, 5.1 āśvinasya yūṣeṇa kuṣṭhikāṃ śaphaṃ ca pūrayitvā sīsena tantram ity aṣṭarcena pratimantraṃ dvābhyāṃ dvābhyāṃ kuṣṭhikāśaphābhyāṃ juhoti //
ĀpŚS, 19, 9, 5.1 āśvinasya yūṣeṇa kuṣṭhikāṃ śaphaṃ ca pūrayitvā sīsena tantram ity aṣṭarcena pratimantraṃ dvābhyāṃ dvābhyāṃ kuṣṭhikāśaphābhyāṃ juhoti //
ĀpŚS, 19, 9, 7.1 hutvā hutvā sveṣv abhiṣecanapātreṣu saṃpātān avanīyāhavanīye kuṣṭhikāśaphān pravidhyati //
ĀpŚS, 20, 19, 11.1 śaphaṃ gomṛgakaṇṭhaṃ ca māhendrasya stotraṃ pratyabhiṣiñcati //
ĀpŚS, 20, 22, 1.2 aśvaśaphena dvitīyām /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 10.1 aśvaśaphamātraṃ kuryād ityu haika āhuḥ /
ŚBM, 1, 2, 2, 10.2 kastadveda yāvānaśvaśapho yāvantameva svayam manasā na satrā pṛthum manyetaivaṃ kuryāt //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 7, 2, 6.13 dhiṣṇyāḥ śaphā iti dhiṣṇyair vā eṣo 'smiṃlloke pratiṣṭhitaḥ /
ŚBM, 13, 3, 4, 4.0 aśvaśaphena dvitīyāmāhutiṃ juhoti paśavo vā ekaśaphā rudraḥ sviṣṭakṛt paśū... //
Ṛgveda
ṚV, 1, 33, 14.2 śaphacyuto reṇur nakṣata dyām ucchvaitreyo nṛṣāhyāya tasthau //
ṚV, 1, 116, 7.2 kārotarāc chaphād aśvasya vṛṣṇaḥ śataṃ kumbhāṁ asiñcataṃ surāyāḥ //
ṚV, 1, 117, 6.2 śaphād aśvasya vājino janāya śataṃ kumbhāṁ asiñcatam madhūnām //
ṚV, 1, 163, 5.1 imā te vājinn avamārjanānīmā śaphānāṃ sanitur nidhānā /
ṚV, 2, 39, 3.1 śṛṅgeva naḥ prathamā gantam arvāk chaphāv iva jarbhurāṇā tarobhiḥ /
ṚV, 5, 6, 7.2 ye patvabhiḥ śaphānāṃ vrajā bhuranta gonām iṣaṃ stotṛbhya ā bhara //
ṚV, 8, 47, 17.1 yathā kalāṃ yathā śaphaṃ yatha ṛṇaṃ saṃnayāmasi /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 70.0 saṃhitaśaphalakṣaṇavāmādeś ca //
Mahābhārata
MBh, 13, 87, 13.1 navamyāṃ kurvataḥ śrāddhaṃ bhavatyekaśaphaṃ bahu /
Amarakośa
AKośa, 2, 516.1 kavikā tu khalīno 'strī śaphaṃ klībe khuraḥ pumān /
Suśrutasaṃhitā
Su, Cik., 1, 92.2 grāmyānūpaśaphān dagdhvā sūkṣmacūrṇāni kārayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 204.1 hemaśṛṅgī śaphai raupyaiḥ suśīlā vastrasaṃyutā /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 55.1 nakhaḥ kararuhaḥ śilpī karajo'tha khuraḥ śaphaḥ /
Garuḍapurāṇa
GarPur, 1, 98, 5.1 hemaśṛṅgī śaphaiḥ raupyaiḥ suśīlā vastrasaṃyutā /
GarPur, 1, 98, 6.1 daśasauvarṇikaṃ śṛṅgaṃ śaphaṃ saptapalaiḥ kṛtam /
Rājanighaṇṭu
RājNigh, 12, 118.1 nakhaḥ kararuhaḥ śilpī śuktiḥ śaṅkhaḥ khuraḥ śaphaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 81.0 gāyatro 'si traiṣṭubho 'sīti śaphā ādatte //
KaṭhĀ, 2, 5-7, 84.0 dyāvāpṛthivībhyāṃ tvā parigṛhṇāmīti śaphābhyām mahāvīram parigṛhṇāti //
KaṭhĀ, 2, 5-7, 85.0 ime vai śaphā //
KaṭhĀ, 3, 4, 32.0 abhitaḥ śaphau nidadhāti //
KaṭhĀ, 3, 4, 219.0 tasya kapālāni kapālāni keśā vedau dhavitre karṇau dhavitradaṇḍau nāsike rukmau cakṣuṣī sauvarṇo dakṣiṇaṃ rājata uttaraṃ mahāvīrāḥ kaṇṭhā āsyaṃ caruṣṭhālī hanū śaphā aniṣṭubdhī aṣṭhīvantau daṃṣṭrā mayūkhā dantā yad gharme nidadhāti jihvopayāmo rajjvoś ca vaiṇavāni snāvāni puroḍāśo mastiṣkaḥ //