Occurrences

Aitareyabrāhmaṇa
Arthaśāstra
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kāmasūtra
Matsyapurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Haṃsasaṃdeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Āryāsaptaśatī
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 18, 2.0 tad ye jyāyāṃso na te kuśalam menire tān anuvyājahārāntān vaḥ prajā bhakṣīṣṭeti ta ete 'ndhrāḥ puṇḍrāḥ śabarāḥ pulindā mūtibā ity udantyā bahavo bhavanti vaiśvāmitrā dasyūnām bhūyiṣṭhāḥ //
Arthaśāstra
ArthaŚ, 2, 1, 6.1 teṣām antarāṇi vāgurikaśabarapulindacaṇḍālāraṇyacarā rakṣeyuḥ //
Mahābhārata
MBh, 1, 165, 35.1 asṛjat pahlavān pucchācchakṛtaḥ śabarāñ śakān /
MBh, 6, 46, 51.2 śabarās tumbupāścaiva vatsāśca saha nākulaiḥ /
MBh, 7, 95, 38.2 śabarāṇāṃ kirātānāṃ barbarāṇāṃ tathaiva ca //
MBh, 9, 39, 20.2 sṛjasva śabarān ghorān iti svāṃ gām uvāca ha //
MBh, 12, 65, 13.2 yavanāḥ kirātā gāndhārāścīnāḥ śabarabarbarāḥ /
MBh, 12, 147, 8.1 arvāk ca pratitiṣṭhanti pulindaśabarā iva /
MBh, 12, 162, 34.2 tatrāvasat so 'tha varṣāḥ samṛddhe śabarālaye /
MBh, 12, 165, 5.2 madhyadeśaprasūto 'haṃ vāso me śabarālaye /
MBh, 12, 167, 16.1 gautamaścāpi samprāpya punastaṃ śabarālayam /
MBh, 12, 200, 39.2 utsāḥ pulindāḥ śabarāścūcupā maṇḍapaiḥ saha //
MBh, 13, 35, 17.2 śauṇḍikā daradā darvāścaurāḥ śabarabarbarāḥ //
MBh, 14, 29, 16.1 ta ete dramiḍāḥ kāśāḥ puṇḍrāśca śabaraiḥ saha /
Amarakośa
AKośa, 2, 41.1 ghoṣa ābhīrapallī syātpakkaṇaḥ śabarālayaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 16, 4.1 vātaje ghṛtabhṛṣṭaṃ vā yojyaṃ śabaradeśajam /
AHS, Utt., 18, 58.1 jatūkā jalajanmā ca tathā śabarakandakam /
AHS, Utt., 32, 31.1 mañjiṣṭhā śabarodbhavastubarikā lākṣā haridrādvayaṃ nepālī haritālakuṅkumagadā gorocanā gairikam /
AHS, Utt., 38, 2.1 aruṇaḥ śabaraḥ śvetaḥ kapotaḥ palitonduraḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 84.1 yena yena śrutā vārttā śabareṇa śukena vā /
BKŚS, 25, 62.2 hataḥ pravādamātreṇa gomukhaḥ śabarair iti //
Daśakumāracarita
DKCar, 1, 1, 56.1 tato vanamārgeṇa durgeṇa gacchannadhikabalena śabarabalena rabhasādabhihanyamāno mūlabalābhirakṣitāvarodhaḥ sa mahānirodhaḥ palāyiṣṭa /
DKCar, 1, 1, 57.2 lolālako bālako 'pi śabarairādāya kutracid upānīyata /
DKCar, 1, 1, 65.1 praṇatayā tayā śabaryā salīlam alāpi rājan ātmapallīsamīpe padavyāṃ vartamānasya śakrasamānasya mithileśvarasya sarvasvamapaharati śabarasainye maddayitenāpahṛtya kumāra eṣa mahyamarpito vyavardhata iti //
Harivaṃśa
HV, 23, 93.1 śabarādayaś ca saptānye viśvāmitrasya vai sutāḥ /
Kāmasūtra
KāSū, 7, 2, 26.0 aśvagandhāśabarakandajalaśūkabṛhatīphalamāhiṣanavanītahastikarṇavajravallīrasair ekaikena parimardanaṃ māsikaṃ vardhanam //
Matsyapurāṇa
MPur, 50, 76.2 kaivartābhīraśabarā ye cānye mlecchasambhavāḥ /
MPur, 114, 48.1 kārūṣāśca sahaiṣīkā āṭavyāḥ śabarāstathā /
Śatakatraya
ŚTr, 2, 65.2 gato moho 'smākaṃ smaraśabarabāṇavyatikarajvarajvālā śāntā tad api na varākī viramati //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 46.1 te vai vidantyatitaranti ca devamāyāṃ strīśūdrahūṇaśabarā api pāpajīvāḥ /
Bhāratamañjarī
BhāMañj, 7, 394.1 śabarānyavanānbhojānbarbarāṃstāmraliptikān /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 16.1 sārdhaṃ kāntaiḥ śabarasudṛśām adrikuñjeṣu rāgād āsīnānāṃ kṣaṇam asamaye dṛśyacandrodayaśrīḥ /
Kathāsaritsāgara
KSS, 2, 1, 74.2 śabareṇa haṭhākrāntamaṭavyāṃ sarpamaikṣata //
KSS, 2, 1, 75.1 sadayaḥ sundare tasminsarpe taṃ śabaraṃ ca saḥ /
KSS, 2, 1, 76.1 tataḥ sa śabaro 'vādījjīvikeyaṃ mama prabho /
KSS, 2, 1, 78.1 śrutvetyudayanastyāgī dattvāsmai śabarāya tam /
KSS, 2, 1, 79.1 gṛhītakaṭake yāte śabare purato gatim /
KSS, 2, 1, 83.1 atrāntare sa śabaro 'pyaṭavīṃ prāpya paryaṭan /
KSS, 2, 1, 86.2 kaṭakaprāptivṛttāntaṃ śabaraḥ sa jagāda tam //
KSS, 2, 1, 87.1 tadbuddhvā śabarāddṛṣṭvā dayitāvalayaṃ ca tam /
KSS, 2, 1, 90.1 athotkaṇṭhādīrghe kathamapi dine 'sminn avasite tamevāgre kṛtvā śabaramaparedyuḥ sa nṛpatiḥ /
KSS, 2, 2, 133.1 tatkṣaṇaṃ tena mārgeṇa ko 'pyagācchabarādhipaḥ /
KSS, 2, 2, 134.2 priyāpravṛttimatyārtaḥ śrīdattaḥ śabarādhipam //
KSS, 2, 2, 136.1 ityuktvā preṣitastena śabareṇa sa cotsukaḥ /
KSS, 2, 2, 141.1 kāryasiddhyai sa hi kvāpi prayātaḥ śabarādhipaḥ /
KSS, 2, 2, 144.2 astyasya sundarī nāma śabarādhipateḥ sutā //
KSS, 4, 2, 65.1 sa dṛṣṭvaivārdrahṛdayaḥ śabaro 'pyabhavan mayi /
KSS, 4, 2, 66.1 tato māṃ mocayitvaiva vadhāt sa śabarādhipaḥ /
KSS, 4, 2, 69.1 evam astviti śāntāyāṃ vāci māṃ śabaro 'tha saḥ /
KSS, 4, 2, 71.2 vaṣṭabhyānāyitaṃ rājñā tam eva śabarādhipam //
KSS, 4, 2, 74.2 nidhāya mayi pallīṃ svāṃ prāyāt sa śabarādhipaḥ //
KSS, 4, 2, 81.1 dṛṣṭvā ca vismayākrāntaḥ śabaraḥ sa vyacintayat /
KSS, 4, 2, 84.2 ityālocya sa mittraṃ me śabarastām upāyayau //
KSS, 4, 2, 86.1 taṃ ca dṛṣṭvāntikaprāptaṃ śabaraṃ sā kṛtānatim /
KSS, 4, 2, 87.2 iti pṛṣṭavatīṃ tāṃ ca śabaraḥ pratyuvāca saḥ //
KSS, 4, 2, 88.1 ahaṃ bhavānīpādaikaśaraṇaḥ śabarādhipaḥ /
KSS, 4, 2, 94.1 uvāca taṃ ca śabaraṃ preryamāṇā manobhuvā /
KSS, 4, 2, 95.2 kṛtārthamānī muditaḥ pratasthe śabarastataḥ //
KSS, 4, 2, 99.2 mām ādāya niśi svairaṃ sa prāyācchabarādhipaḥ //
KSS, 4, 2, 100.1 prātaś ca māṃ gataṃ kvāpi buddhvā saśabarādhipam /
KSS, 4, 2, 101.2 śabareṇa tuṣārādriṃ kṛtādhvaparikarmaṇā //
KSS, 4, 2, 110.1 pūjāvasāne copetya sa sakhā śabaro mama /
KSS, 4, 2, 112.1 tacchrutvā darśayetyukte tayā sa śabarastataḥ /
KSS, 4, 2, 113.2 madanāveśavaśagā śabareśaṃ tam abhyadhāt //
KSS, 4, 2, 120.1 ayaṃ ca śabarādhīśaḥ svayaṃvarasuhṛnmayā /
KSS, 4, 2, 126.1 athāhaṃ tena suhṛdānuyātaḥ śabareṇa tam /
KSS, 4, 2, 132.2 praśaṃsañśabarādhīśasauhārdaṃ cotsavaṃ vyadhāt //
KSS, 4, 2, 143.1 anantaraṃ yathā yatnācchabarādhipater idam /
KSS, 4, 2, 147.2 dhyāyan dhyāyann udāraṃ tacchabarādhipaceṣṭitam //
KSS, 4, 2, 148.2 atuṣyad asmatsnehena śabarādhipateḥ param //
KSS, 4, 2, 150.2 kṛtārthaḥ śabarendreṇa tatrātiṣṭham ahaṃ sukhī //
KSS, 4, 2, 151.2 bhūyasāsmadgṛheṣveva nyavasacchabarādhipaḥ //
KSS, 4, 2, 157.2 anyataḥ śabarendreṇa saṃgamo māṃ vyanodayat //
KSS, 4, 2, 161.2 matsnehatyaktarājyena samaṃ śabarabhūbhṛtā //
KSS, 4, 2, 163.2 sakhye ca śabarendrāya mumukṣur mānuṣīṃ tanum //
KSS, 4, 2, 167.1 sa cāpi śabarendrastvaṃ jāto mittrāvasuḥ punaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 251.2 anyo ghanatvak śabaraḥ śvetalodhro 'kṣibheṣajam //
Āryāsaptaśatī
Āsapt, 2, 256.1 tṛṇamukham iva na khalu tvāṃ tyajanty amī hariṇa vairiṇaḥ śabarāḥ /
Āsapt, 2, 440.1 mā śabarataruṇi pīvaravakṣoruhayor bhareṇa bhaja garvam /
Kokilasaṃdeśa
KokSam, 1, 31.2 kāntārāṇi prasavaśayanaiśchinnaguñjākalāpaiḥ kuñje kuñje kathitaśabaradvandvalīlāyitāni //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 59.1 kaścid vanecaro vyādhaḥ śabaraḥ saha bhāryayā /
SkPur (Rkh), Revākhaṇḍa, 56, 69.1 dṛṣṭvā janapadaṃ tatra tāṃ bhāryāṃ śabaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 56, 78.1 bhāryāyā vacanaṃ śrutvā śabarastāṃ jagāda ha /
SkPur (Rkh), Revākhaṇḍa, 56, 85.2 bhānumatyā vacaḥ śrutvā gatā sā śabaraṃ prati //
SkPur (Rkh), Revākhaṇḍa, 56, 106.2 śrīphalāni sapadmāni dattāni śabareṇa tu /
SkPur (Rkh), Revākhaṇḍa, 56, 107.2 śabarastu tato bhāryām idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 56, 112.2 tāndṛṣṭvā śabaro bilvaiḥ piṇḍāṃścakre prayatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 124.1 uvāca śabaro bhāryāṃ yattacchṛṇu nareśvara /
SkPur (Rkh), Revākhaṇḍa, 56, 133.1 bhāryāyā vacanaṃ śrutvā mumude śabarastataḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 15.2 dadṛśuḥ śabaraṃ kuṇḍe bhāryayā saha saṃsthitam //
SkPur (Rkh), Revākhaṇḍa, 57, 30.2 trimuhūrte gate kāle śabaro bhāryayā saha //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 49.1 śabarasvargagamanaṃ māhātmyaṃ śūlabhedajam /