Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Amarakośa
Amaruśataka
Bhallaṭaśataka
Harṣacarita
Kāvyālaṃkāra
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rājanighaṇṭu
Ānandakanda
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 12, 18, 9.1 āme supakve śabale vipakve ya imaṃ piśāco aśane dadambha /
Atharvaveda (Śaunaka)
AVŚ, 5, 29, 6.1 āme supakve śabale vipakve yo mā piśāco aśane dadambha /
AVŚ, 8, 1, 9.1 śyāmaś ca tvā mā śabalaś ca preṣitau yamasya yau pathirakṣī śvānau /
AVŚ, 18, 2, 11.1 ati drava śvānau sārameyau caturakṣau śabalau sādhunā pathā /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 37.1 virūpākṣam ahaṃ yaje nijaṅghaṃ śabaᄆodaram /
Bhāradvājagṛhyasūtra
BhārGS, 2, 7, 4.3 aulaba it tam upāhvayāthārjīcchyāmaḥ śabalaḥ /
Chāndogyopaniṣad
ChU, 8, 13, 1.1 śyāmācchabalaṃ prapadye /
ChU, 8, 13, 1.2 śabalācchyāmaṃ prapadye /
Jaiminīyabrāhmaṇa
JB, 2, 250, 7.0 sā śabalī paṣṭhauhy udait tṛtīyena cātmanas tṛtīyena ca sahasrasya //
JB, 2, 251, 7.0 sā yaiṣā śabalī paṣṭhauhy upainam eṣāmuṣmin loke kāmadughā bhūtvā tiṣṭhate ya evaṃ veda //
Kauṣītakibrāhmaṇa
KauṣB, 2, 9, 10.0 ahar vai śabalaḥ //
KauṣB, 2, 9, 15.0 śabalo hāsyāgnihotraṃ vikhidati //
Kāṭhakasaṃhitā
KS, 15, 4, 22.0 asir vālāvṛto vavrir vālapratigrathitā barāsī dāmatūṣā vatsataro vā śabalo dakṣiṇā //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 14, 34.0 śabalaṃ tv asyātman jāyate //
MS, 2, 5, 7, 20.0 kṛṣṇaśabalīty atha yā vipruṣā āsaṃs tānīmāny anyāni rūpāṇi //
MS, 2, 5, 7, 65.0 bhaumīṃ kṛṣṇaśabalīm ālabhetānnakāmaḥ //
MS, 2, 6, 5, 24.0 asir vālāpitastho dakṣiṇā śabalo vā trivatso 'bhidhānī vā kesarapāśā //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.18 śukrarṣabhā nabhasā jyotiṣāgād viśvarūpā śabalī agniketuḥ /
Taittirīyasaṃhitā
TS, 1, 8, 9, 22.1 śabala udvāro dakṣiṇā //
TS, 2, 1, 8, 5.10 śabalo bhavati /
Āpastambaśrautasūtra
ĀpŚS, 18, 10, 21.2 kṛpāṇo vālābhivītaḥ śabalo vā //
ĀpŚS, 18, 10, 23.1 asir vālāvṛto vārdhrīvālapratigrathitā govyacchinī barāsī dāmatūṣā śabalo vā vatsataraḥ //
ĀpŚS, 20, 14, 6.4 śabalā vaidyutāḥ /
Ṛgveda
ṚV, 10, 14, 10.1 ati drava sārameyau śvānau caturakṣau śabalau sādhunā pathā /
Mahābhārata
MBh, 6, 43, 13.2 vasante puṣpaśabalau puṣpitāviva kiṃśukau //
MBh, 6, 50, 55.2 sa cakre vasudhāṃ kīrṇāṃ śabalaiḥ kusumair iva //
MBh, 6, 92, 27.2 vasante puṣpaśabalāścūtāḥ prapatitā iva //
MBh, 6, 92, 75.2 grahanakṣatraśabalā dyaur ivāsīd vasuṃdharā //
MBh, 6, 99, 10.2 vasante puṣpaśabalo raktāśoka ivābabhau //
MBh, 7, 22, 15.2 ākrīḍanto vahanti sma sāraṅgaśabalā hayāḥ //
MBh, 7, 22, 16.2 kāmbojaiḥ śabalair aśvair abhyavartata durjayaḥ //
MBh, 7, 22, 48.1 śabalāstu bṛhanto 'śvā dāntā jāmbūnadasrajaḥ /
MBh, 8, 40, 29.2 vasante puṣpaśabalaḥ sapuṣpa iva kiṃśukaḥ //
MBh, 9, 25, 12.2 vasante puṣpaśabalā nikṛttā iva kiṃśukāḥ //
MBh, 11, 5, 14.1 ṣaḍvaktraṃ kṛṣṇaśabalaṃ dviṣaṭkapadacāriṇam /
MBh, 13, 78, 10.1 samānavatsāṃ śabalāṃ dhenuṃ dattvā payasvinīm /
Rāmāyaṇa
Rām, Ār, 21, 13.2 sadaśvaiḥ śabalair yuktam ācacakṣe 'tha dūṣaṇaḥ //
Rām, Ār, 21, 24.1 tatas tāñ śabalān aśvāṃs taptakāñcanabhūṣitān /
Rām, Su, 8, 42.2 vasante puṣpaśabalā māleva parimārjitā //
Rām, Yu, 108, 12.1 akāle puṣpaśabalāḥ phalavantaśca pādapāḥ /
Amarakośa
AKośa, 1, 175.2 citraṃ kirmīrakalmāṣaśabalaitāśca karbure //
Amaruśataka
AmaruŚ, 1, 14.2 paśyaitad dayitākucavyatikaronmṛṣṭāṅgarāgāruṇaṃ vakṣaste malatailapaṅkaśabalair veṇīpadairaṅkitam //
Bhallaṭaśataka
BhallŚ, 1, 97.1 vātā vāntu kadambareṇuśabalā nṛtyantu sarpadviṣaḥ sotsāhā navatoyabhāraguravo muñcantu nādaṃ ghanāḥ /
Harṣacarita
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Kāvyālaṃkāra
KāvyAl, 6, 44.1 śabalādibhyo nitarāṃ bhāti ṇij vihito yathā /
Liṅgapurāṇa
LiPur, 1, 7, 26.2 apiśaṅgaḥ piśaṅgaś ca trivarṇaḥ śabalas tathā //
LiPur, 1, 92, 29.1 candrāṃśujālaśabalais tilakair manojñaiḥ sindūrakuṅkumakusumbhanibhair aśokaiḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 40.1 tat punas trividhaṃ jñeyaṃ śuklaṃ śabalam eva ca /
NāSmṛ, 2, 1, 42.2 kṛtopakārād āptaṃ ca śabalaṃ samudāhṛtam //
Suśrutasaṃhitā
Su, Nid., 6, 26.1 yathā hi varṇānāṃ pañcānāmutkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa śabalababhrukapilakapotamecakādīnāṃ varṇānāmanekeṣāmutpattirbhavati evam eva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa pramehāṇāṃ nānākaraṇaṃ bhavati //
Viṣṇupurāṇa
ViPur, 2, 12, 20.1 ākāśasaṃbhavairaśvaiḥ śabalaiḥ syandanaṃ yutam /
Viṣṇusmṛti
ViSmṛ, 58, 2.1 śuklaḥ śabalo 'sitaśca //
ViSmṛ, 58, 7.1 anantaravṛttyupāttaṃ śabalam //
ViSmṛ, 58, 10.2 kṛtopakārād āptaṃ ca śabalaṃ samudāhṛtam //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 25.1 aṅgaṃ ca malapaṅkena saṃchannaṃ śabalastanam /
Bhāratamañjarī
BhāMañj, 1, 1243.2 provāca lajjāvinamannetrāṃśuśabalastanī //
BhāMañj, 6, 289.2 keśaśevālaśabalāṃ piśācāstāṃ siṣevire //
BhāMañj, 6, 457.2 mauliratnāṃśuśabalaṃ samunmathya virocanam //
BhāMañj, 13, 1664.1 karmabhiḥ śabalaistatra madhuvallipyate punaḥ /
Garuḍapurāṇa
GarPur, 1, 58, 28.2 ākāśasambhavairaśvaiḥ śabalaiḥ syandanaṃ yutam //
GarPur, 1, 71, 18.1 śabalakaṭhoramalinaṃ rūkṣaṃ pāṣāṇakarkaropetam /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 25.1 dhavalaḥ śabalastāmraś citraśca dhūsarastathā /
Ānandakanda
ĀK, 2, 8, 36.2 kalmāṣavarṇaṃ śabalaṃ samastabhayadāyakam //
Mugdhāvabodhinī
MuA zu RHT, 13, 1.2, 1.2 vararavo'pi satāṃ ca samāgamaṃ śabalatā kimupaiti na cārutām //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 8.2, 4.2 hariṇaḥ pītaśabalaśukladravye sunirdiśet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 82.2 śabalāṃ pītavarṇāṃ ca dhūmrāṃ vā nīlakarburām //
SkPur (Rkh), Revākhaṇḍa, 85, 84.2 śabalā pītavarṇā ca duḥkhaghnyau saṃprakīrtite //