Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 17, 35.1 pūrvaṃ rājarṣiśabdena tapasā dyotitaprabhaḥ /
Rām, Bā, 23, 6.2 kathayāmāsa dharmātmā tasya śabdasya niścayam //
Rām, Bā, 23, 9.1 tasyāyam atulaḥ śabdo jāhnavīm abhivartate /
Rām, Bā, 25, 6.2 jyāśabdam akarot tīvraṃ diśaḥ śabdena pūrayan //
Rām, Bā, 25, 6.2 jyāśabdam akarot tīvraṃ diśaḥ śabdena pūrayan //
Rām, Bā, 25, 7.1 tena śabdena vitrastās tāṭakāvanavāsinaḥ /
Rām, Bā, 25, 7.2 tāṭakā ca susaṃkruddhā tena śabdena mohitā //
Rām, Bā, 25, 8.1 taṃ śabdam abhinidhyāya rākṣasī krodhamūrchitā /
Rām, Bā, 25, 8.2 śrutvā cābhyadravad vegād yataḥ śabdo viniḥsṛtaḥ //
Rām, Bā, 29, 9.2 ākāśe ca mahāñ śabdaḥ prādurāsīd bhayānakaḥ //
Rām, Bā, 42, 7.2 vyasarpata jalaṃ tatra tīvraśabdapuraskṛtam //
Rām, Bā, 62, 16.2 maharṣiśabdaṃ labhatāṃ sādhv ayaṃ kuśikātmajaḥ //
Rām, Bā, 62, 20.1 brahmarṣiśabdam atulaṃ svārjitaiḥ karmabhiḥ śubhaiḥ /
Rām, Bā, 63, 9.1 atha tasya ca śabdena gītenāpratimena ca /
Rām, Bā, 66, 18.1 tasya śabdo mahān āsīn nirghātasamaniḥsvanaḥ /
Rām, Bā, 66, 19.1 nipetuś ca narāḥ sarve tena śabdena mohitāḥ /
Rām, Ay, 14, 23.1 tato halahalāśabdas tumulaḥ samajāyata /
Rām, Ay, 35, 27.1 tato halahalāśabdo jajñe rāmasya pṛṣṭhataḥ /
Rām, Ay, 36, 1.2 ārtaśabdo hi saṃjajñe strīṇām antaḥpure mahān //
Rām, Ay, 36, 8.1 sa tam antaḥpure ghoram ārtaśabdaṃ mahīpatiḥ /
Rām, Ay, 48, 6.2 tathā hi śrūyate śabdo vāriṇo vārighaṭṭitaḥ //
Rām, Ay, 55, 6.2 kathaṃ kravyādasiṃhānāṃ śabdaṃ śroṣyaty aśobhanam //
Rām, Ay, 55, 21.1 imāṃ giraṃ dāruṇaśabdasaṃśritāṃ niśamya rājāpi mumoha duḥkhitaḥ /
Rām, Ay, 56, 2.2 yad anena kṛtaṃ pūrvam ajñānāc chabdavedhinā //
Rām, Ay, 57, 8.1 labdhaśabdena kausalye kumāreṇa dhanuṣmatā /
Rām, Ay, 58, 5.1 padaśabdaṃ tu me śrutvā munir vākyam abhāṣata /
Rām, Ay, 58, 13.1 tatra śruto mayā śabdo jale kumbhasya pūryataḥ /
Rām, Ay, 58, 15.1 bhagavañ śabdam ālakṣya mayā gajajighāṃsunā /
Rām, Ay, 59, 9.1 tāsām ākrandaśabdena sahasodgatacetane /
Rām, Ay, 65, 17.1 ayodhyāyāṃ purā śabdaḥ śrūyate tumulo mahān /
Rām, Ay, 69, 1.2 kausalyā śabdam ājñāya sumitrām idam abravīt //
Rām, Ay, 71, 5.1 śabdāpihitakaṇṭhaś ca śodhanārtham upāgataḥ /
Rām, Ay, 75, 12.1 tato halahalāśabdo mahān samudapadyata /
Rām, Ay, 82, 7.2 mṛdaṅgavaraśabdaiś ca satataṃ pratibodhitaḥ //
Rām, Ay, 85, 24.1 sa śabdo dyāṃ ca bhūmiṃ ca prāṇināṃ śravaṇāni ca /
Rām, Ay, 85, 25.1 tasminn uparate śabde divye śrotrasukhe nṛṇām /
Rām, Ay, 90, 1.2 sainyareṇuś ca śabdaś ca prādurāstāṃ nabhaḥspṛśau //
Rām, Ay, 90, 2.1 etasminn antare trastāḥ śabdena mahatā tataḥ /
Rām, Ay, 90, 3.1 sa taṃ sainyasamudbhūtaṃ śabdaṃ śuśrava rāghavaḥ /
Rām, Ay, 95, 34.1 teṣāṃ tu rudatāṃ śabdāt pratiśrutkābhavad girau /
Rām, Ay, 95, 35.1 vijñāya tumulaṃ śabdaṃ trastā bharatasainikāḥ /
Rām, Ay, 95, 35.3 teṣām eva mahāñ śabdaḥ śocatāṃ pitaraṃ mṛtam //
Rām, Ay, 95, 40.2 mumoca tumulaṃ śabdaṃ dyaur ivābhrasamāgame //
Rām, Ay, 95, 44.1 tena śabdena vitrastair ākāśaṃ pakṣibhir vṛtam /
Rām, Ay, 110, 47.2 tasya śabdo 'bhavad bhīmaḥ patitasyāśaner iva //
Rām, Ār, 9, 3.2 kṣatriyair dhāryate cāpo nārtaśabdo bhaved iti //
Rām, Ār, 10, 18.2 śrūyate bhūṣaṇonmiśro gītaśabdo manoharaḥ //
Rām, Ār, 21, 25.2 śabdenāpūrayāmāsa diśaś ca pratidiśas tathā //
Rām, Ār, 23, 21.2 teṣāṃ sutumulaḥ śabdaḥ pūrayāmāsa tad vanam //
Rām, Ār, 23, 22.1 tena śabdena vitrastāḥ śvāpadā vanacāriṇaḥ /
Rām, Ār, 43, 2.2 krośataḥ paramārtasya śrutaḥ śabdo mayā bhṛśam //
Rām, Ār, 48, 1.1 taṃ śabdam avasuptasya jaṭāyur atha śuśruve /
Rām, Ār, 65, 12.2 saṃjajñe vipulaḥ śabdaḥ prabhañjann iva tad vanam //
Rām, Ār, 65, 13.2 vanasya tasya śabdo 'bhūd divam āpūrayann iva //
Rām, Ār, 65, 14.1 taṃ śabdaṃ kāṅkṣamāṇas tu rāmaḥ kakṣe sahānujaḥ /
Rām, Ki, 11, 28.1 antaḥpuragato vālī śrutvā śabdam amarṣaṇaḥ /
Rām, Ki, 14, 15.2 sugrīva kuru taṃ śabdaṃ niṣpated yena vānaraḥ //
Rām, Ki, 14, 19.1 tasya śabdena vitrastā gāvo yānti hataprabhāḥ /
Rām, Ki, 15, 5.1 śabdaṃ durmarṣaṇaṃ śrutvā niṣpapāta tato hariḥ /
Rām, Ki, 24, 29.1 tāsāṃ ruditaśabdena vānarīṇāṃ vanāntare /
Rām, Ki, 27, 25.2 prapātaśabdākulitā gajendrāḥ sārdhaṃ mayūraiḥ samadā nadanti //
Rām, Ki, 30, 36.1 tena śabdena mahatā pratyabudhyata vānaraḥ /
Rām, Ki, 35, 9.1 dhanur visphārayāṇasya yasya śabdena lakṣmaṇa /
Rām, Ki, 38, 34.1 kurvāṇā bahuśabdāṃś ca prahṛṣṭā balaśālinaḥ /
Rām, Ki, 41, 28.2 abhigarjanti satataṃ tena śabdena darpitāḥ //
Rām, Su, 1, 26.1 śuśruvuśca tadā śabdam ṛṣīṇāṃ bhāvitātmanām /
Rām, Su, 16, 3.1 atha maṅgalavāditraiḥ śabdaiḥ śrotramanoharaiḥ /
Rām, Su, 19, 20.1 rāmasya dhanuṣaḥ śabdaṃ śroṣyasi tvaṃ mahāsvanam /
Rām, Su, 28, 21.1 tato jātaparitrāsā śabdaṃ kuryānmanasvinī /
Rām, Su, 28, 22.1 sītayā ca kṛte śabde sahasā rākṣasīgaṇaḥ /
Rām, Su, 40, 29.1 tasya saṃnādaśabdena te 'bhavan bhayaśaṅkitāḥ /
Rām, Su, 41, 4.2 dhṛṣṭam āsphoṭayāmāsa laṅkāṃ śabdena pūrayan //
Rām, Su, 41, 5.1 tasyāsphoṭitaśabdena mahatā śrotraghātinā /
Rām, Su, 41, 11.1 tena śabdena mahatā caityapālāḥ śataṃ yayuḥ /
Rām, Su, 56, 54.1 tato halahalāśabdaṃ kāñcīnūpuramiśritam /
Rām, Su, 62, 34.1 tataḥ kilakilāśabdaṃ śuśrāvāsannam ambare /
Rām, Yu, 15, 21.2 babhūva tumulaḥ śabdastadā tasminmahodadhau //
Rām, Yu, 17, 15.1 yasya lāṅgūlaśabdena svanantīva diśo daśa /
Rām, Yu, 20, 13.2 rāvaṇaṃ jayaśabdena pratinandyābhiniḥsṛtau //
Rām, Yu, 24, 18.2 sarvodyogena sainyānāṃ śabdaṃ śuśrāva bhairavam //
Rām, Yu, 25, 27.1 etasminn antare śabdo bherīśaṅkhasamākulaḥ /
Rām, Yu, 25, 28.1 śrutvā tu taṃ vānarasainyaśabdaṃ laṅkāgatā rākṣasarājabhṛtyāḥ /
Rām, Yu, 26, 1.1 tena śaṅkhavimiśreṇa bherīśabdena rāghavaḥ /
Rām, Yu, 30, 17.2 tena śabdena vitrastā jagmur bhītā diśo daśa //
Rām, Yu, 31, 45.1 mahāñ śabdo 'bhavat tatra balaughasyābhivartataḥ /
Rām, Yu, 31, 46.1 tena śabdena mahatā saprākārā satoraṇā /
Rām, Yu, 34, 4.2 evaṃ sutumulaḥ śabdastasmiṃstamasi śuśruve //
Rām, Yu, 34, 17.1 teṣām āpatatāṃ śabdaḥ kruddhānām abhigarjatām /
Rām, Yu, 34, 25.1 tena śabdena mahatā pravṛddhena samantataḥ /
Rām, Yu, 41, 1.1 teṣāṃ sutumulaṃ śabdaṃ vānarāṇāṃ tarasvinām /
Rām, Yu, 43, 11.1 tena śabdena vitrastā vānarāṇāṃ mahācamūḥ /
Rām, Yu, 43, 14.1 teṣāṃ vinardatāṃ śabdaḥ saṃyuge 'titarasvinām /
Rām, Yu, 43, 18.1 śabdaśca sumahāṃsteṣāṃ nardatām abhidhāvatām /
Rām, Yu, 45, 28.2 śuśruve śaṅkhaśabdaśca prayāte vāhinīpatau //
Rām, Yu, 46, 13.2 babhūva tumulaḥ śabdo harīṇāṃ rakṣasāṃ yudhi //
Rām, Yu, 47, 90.1 sa tasya vākyaṃ paripūrṇaghoṣaṃ jyāśabdam ugraṃ ca niśamya rājā /
Rām, Yu, 47, 120.1 jyāśabdam akarot tīvraṃ vajraniṣpeṣanisvanam /
Rām, Yu, 48, 40.1 tena śabdena mahatā laṅkā samabhipūritā /
Rām, Yu, 59, 6.2 jyāśabdena ca bhīmena trāsayāmāsa vānarān //
Rām, Yu, 59, 47.2 jyāśabdo lakṣmaṇasyograstrāsayan rajanīcarān //
Rām, Yu, 62, 27.2 babhūva tumulaḥ śabdo rākṣasānāṃ bhayāvahaḥ //
Rām, Yu, 62, 29.2 jyāśabdaścāpi rāmasya trayaṃ vyāpa diśo daśa //
Rām, Yu, 65, 16.2 kṣveḍitāsphoṭitānāṃ ca tataḥ śabdo mahān abhūt //
Rām, Yu, 66, 23.1 jīmūtayor ivākāśe śabdo jyātalayostadā /
Rām, Yu, 68, 32.1 vānarāḥ śuśruvuḥ śabdam adūre pratyavasthitāḥ /
Rām, Yu, 73, 8.2 śabdena mahatā laṅkāṃ nādayan vai samantataḥ //
Rām, Yu, 82, 22.2 ityevaṃ śrūyate śabdo rākṣasānāṃ kule kule //
Rām, Yu, 83, 1.2 rāvaṇaḥ karuṇaṃ śabdaṃ śuśrāva pariveditam //
Rām, Yu, 87, 6.1 pūritā tena śabdena sanadīgirikānanā /
Rām, Yu, 87, 14.2 śabdena rākṣasāstena petuśca śataśastadā //
Rām, Yu, 91, 15.2 prākampayat tadā śabdo rākṣasendrasya dāruṇaḥ //
Rām, Yu, 115, 11.1 aśvānāṃ khuraśabdena rathanemisvanena ca /
Rām, Yu, 116, 10.2 madhurair gītaśabdaiś ca pratibudhyasva śeṣva ca //
Rām, Yu, 116, 30.1 śaṅkhaśabdapraṇādaiś ca dundubhīnāṃ ca nisvanaiḥ /
Rām, Utt, 6, 11.1 tataste jayaśabdena pratinandya maheśvaram /
Rām, Utt, 8, 16.1 tato 'mbare mahāñ śabdaḥ sādhu sādhviti cotthitaḥ /
Rām, Utt, 16, 24.1 mānuṣāḥ śabdavitrastā menire lokasaṃkṣayam /
Rām, Utt, 24, 23.2 duḥkhaṃ vaidhavyaśabdaṃ ca dattaṃ bhokṣyāmyahaṃ tvayā //
Rām, Utt, 27, 2.2 devalokaṃ yayau śabdo bhidyamānārṇavopamaḥ //
Rām, Utt, 32, 11.1 savyetarakarāṅgulyā saśabdaṃ ca daśānanaḥ /
Rām, Utt, 32, 32.1 tato halahalāśabdo narmadātīra ābabhau /
Rām, Utt, 34, 19.1 hastagrāhyaṃ tu taṃ matvā pādaśabdena rāvaṇam /
Rām, Utt, 44, 11.2 patatyevādhamāṃllokān yāvacchabdaḥ sa kīrtyate //
Rām, Utt, 83, 10.1 nānyaḥ śabdo 'bhavat tatra hayamedhe mahātmanaḥ /
Rām, Utt, 85, 5.1 paurāṇikāñśabdavido ye ca vṛddhā dvijātayaḥ /
Rām, Utt, 87, 11.1 tato halahalā śabdaḥ sarveṣām evam ābabhau /
Rām, Utt, 99, 15.2 dṛptaṃ kilikilāśabdaiḥ sarvaṃ rāmam anuvratam //