Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 7.2 śrūyamāṇe tathā śabde janairukte tvaharniśam //
SkPur (Rkh), Revākhaṇḍa, 8, 12.2 kiṃcinnūpurasaṃmiśram adbhutaṃ śabdamuttamam //
SkPur (Rkh), Revākhaṇḍa, 14, 44.1 jātaiś caṭacaṭāśabdaiḥ patadbhirgirisānubhiḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 6.1 sa brahmalokaṃ prajagāma śabdo brahmāṇḍabhāṇḍaṃ pracacāla sarvam /
SkPur (Rkh), Revākhaṇḍa, 21, 40.1 apsarogaṇasaṃkīrṇe divyaśabdānunādite /
SkPur (Rkh), Revākhaṇḍa, 26, 64.2 hayaheṣitaśabdaiśca nārīṇāṃ nūpurasvanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 83.2 uvāca rājā hṛṣṭātmā śabdenāpūrayandiśaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 21.1 dhanuṣaḥ śabdanādenākampayacca jagattrayam /
SkPur (Rkh), Revākhaṇḍa, 32, 21.2 hṛṣṭaḥ pramudito ramyaṃ jayaśabdādimaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 34, 22.1 apsarogaṇasaṃkīrṇe divyaśabdānunādite /
SkPur (Rkh), Revākhaṇḍa, 38, 48.1 patamānasya liṅgasya śabdo 'bhūcca sudāruṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 27.1 tena śabdena vitrastāḥ sthāvarā jaṅgamāśca ye /
SkPur (Rkh), Revākhaṇḍa, 53, 30.1 jagmustrastāstu te sarve śabdaṃ kṛtvā vanaukasaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 20.1 jaya mecakakaṇṭhadharāya namo jaya sūkṣmanirañjanaśabda namaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 45.1 tena śabdena mahatā hyārūḍho dānaveśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 115.1 riṅgamāṇas tadā putraḥ pituḥ śabdātsamāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 121.1 tacchrutvā ruditaṃ śabdaṃ govindastrastamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 109, 15.2 viṣṇulokaṃ mṛto yāti jayaśabdādimaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 17.1 na śabdavidyāsamayo devatābhyarcanāni ca /
SkPur (Rkh), Revākhaṇḍa, 132, 3.2 gandhamālyaviśeṣaiśca jayaśabdādimaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 135, 3.2 apsarogaṇasaṃvīto jayaśabdādimaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 17.1 śaṅkhatūryaninādena jayaśabdādimaṅgalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 35.2 ākāśāllāghavaṃ saukṣmyaṃ śabdaṃ śrotrabalādikam /
SkPur (Rkh), Revākhaṇḍa, 168, 29.2 patākaiś cāmaraiś chatrair jayaśabdādimaṃgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 11.2 tena huṅkāraśabdena ṛṣayo vismitāstadā //
SkPur (Rkh), Revākhaṇḍa, 172, 18.1 māṇḍavyam ṛṣimuttārya jayaśabdādimaṅgalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 68.2 krīḍate suciraṃ kālaṃ jayaśabdādimaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 40.2 mṛto yogeśvaraṃ lokaṃ jayaśabdādimaṅgalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 63.1 śabdādisaṅgaduṣṭāni yadā nākṣāṇi naḥ śubhāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 17.1 mahīnabhovāyujalāgnayastvaṃ śabdādirūpastu parāparātman /
SkPur (Rkh), Revākhaṇḍa, 193, 18.1 draṣṭāsi rūpasya parasya vettā śrotā ca śabdasya hare tvamekaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 23.2 śabdādikaṃ te nabhasi svarūpaṃ mantavyarūpo manasi prabho tvam //