Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 368.2 vāyuḥ śabdairivākrānto bhūtairavyaktaśaktibhiḥ //
BhāMañj, 1, 849.2 sālamutpāṭya sahasā saśabdaṃ tamatāḍayat //
BhāMañj, 1, 854.2 bhītāstadanugāḥ śabdaṃ pūrṇaṃ śrutvā samāyayuḥ //
BhāMañj, 1, 1358.2 ghoraḥ kahakahāśabdo babhūvātha havirbhujaḥ //
BhāMañj, 5, 211.1 ghoraḥ kahakahaḥ śabdaḥ śrūyate yasya garjitaḥ /
BhāMañj, 6, 31.2 śaṅkhaśabdena pārthānāṃ pāñcajanyānuyāyinā //
BhāMañj, 6, 313.2 śabdena tasthurālīya sarve saṃkucitā gajāḥ //
BhāMañj, 7, 49.1 tasya śabdena mahatā tatsainyaṃ bhayakāriṇā /
BhāMañj, 7, 59.2 ghoro halahalāśabdaḥ sainyānāmudabhūtkṣaṇam //
BhāMañj, 7, 275.1 tayoḥ śabdena pavanaskandasaṃghaṭṭakāriṇā /
BhāMañj, 7, 283.2 ityabhūddāruṇaḥ śabdo yatra yatra dhanaṃjayaḥ //
BhāMañj, 7, 372.2 na jñāyate praṇaṣṭe 'tra śaṅkhaśabde kathaṃ sthitaḥ //
BhāMañj, 7, 418.1 yathā na śrūyate bhīma śaṅkhaśabdaḥ kirīṭinaḥ /
BhāMañj, 7, 444.1 śabdena sādhvasakṛtā bhuvanāni cakampire /
BhāMañj, 7, 529.1 dhikśabdaḥ sarvavīrāṇāmuttasthau sthagitāmbaraḥ /
BhāMañj, 7, 639.2 sadhūmāḥ sānalajvālāḥ saśabdaṃ śoṇitacchaṭāḥ //
BhāMañj, 8, 94.2 dhanuṣāṃ kūjatāṃ śabde chādite tūryaniḥsvanaiḥ //
BhāMañj, 9, 54.2 ityabhūdvipulaḥ śabdaḥ pāṇḍusenāsu sarvataḥ //
BhāMañj, 11, 47.2 tasminhate tadvimardaśabdena bubudhe janaḥ //
BhāMañj, 13, 847.1 ete śabdādayaḥ pañca yeṣu tattvārthaniścayaḥ /
BhāMañj, 13, 933.2 brahma sṛjati śabdāttu vyomādikṣmāntapañcakam //
BhāMañj, 13, 1186.2 avāptaḥ śuddhacinmātro bhoḥśabdamakarocchukaḥ //
BhāMañj, 13, 1187.1 śūnyākārasya śabdena tasya pratiravaṃ nagāḥ /
BhāMañj, 13, 1267.2 śabdo babhūva vipulaḥ sahasā tridivaukasām //
BhāMañj, 15, 2.2 nāśrūyatārtijaḥ śabdo na cādṛśyata yācakaḥ //
BhāMañj, 15, 10.2 cakāra tadvadhakathāṃ bahuśabdaṃ ca durmadaḥ //
BhāMañj, 16, 10.2 cītkārapuruṣaḥ śabdaḥ śārikānāṃ gṛheṣvabhūt //