Occurrences

Lalitavistara

Lalitavistara
LalVis, 1, 50.1 udāraśca bhagavataḥ kīrtiśabdaśloko loke 'bhyudgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavit paraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān pañcacakṣuḥsamanvāgataḥ //
LalVis, 3, 12.2 sa taṃ śabdaṃ śrutvā kardama iva śilāyāṃ prasthāya vihāyasā saptatālamātram atyudgamya ca tejodhātuṃ samāpadyolkeva parinirvāṇo 'yam /
LalVis, 3, 13.2 te 'pi taṃ śabdaṃ śrutvā vihāyasā saptatālamātramatyudgamya tejodhātuṃ samāpadyolkeva parinirvānti sma /
LalVis, 3, 28.42 daśadigvighuṣṭaśabdaṃ ca tatkulaṃ bhavati /
LalVis, 5, 9.1 ye ca rājñaḥ śuddhodanasya gṛhavarapradhāne mahatyantaḥpure bherīmṛdaṅgapaṇavatūṇavavīṇāveṇuvallakīsaṃpatāḍaprabhṛtayas tūryabhāṇḍāḥ te sarve svayamaghaṭṭitā eva manojñaśabdaṃ muñcanti sma /
LalVis, 5, 77.14 tasmin samaye harṣaṇīyās toṣaṇīyāḥ premaṇīyāḥ prasādanīyā avalokanīyāḥ prahlādanīyā nirvarṇanīyā asecanīyā apratikūlā anuttrāsakarāḥ śabdāḥ śrūyante sma /
LalVis, 6, 43.1 atha khalu brahmā sahāpatiḥ subrahmāṇaṃ devaputrametadavocat gaccha tvaṃ mārṣā ito brahmalokamupādāya yāvattrāyatriṃśadbhavanaṃ śabdamudīraya ghoṣamanuśrāvaya /
LalVis, 6, 52.3 na ca te kecana udārodārā rūpaśabdagandharasasparśā ye tasmin kūṭāgāre na saṃdṛśyante sma /
LalVis, 6, 61.6 na cāsyā amanāpā rūpaśabdagandharasasparśā vā ābhāsamāgacchanti sma /
LalVis, 7, 1.26 kākolūkagṛdhravṛkaśṛgālaśabdāścāntarhitā abhūvan /
LalVis, 7, 1.27 sujātajātaśabdāśca śrūyante sma /
LalVis, 7, 33.5 viśuddhācca gaganatalānmeghaśabdaḥ śrūyate sma /
LalVis, 7, 34.4 mahāṃśca tasmin samaye gītaśabdo 'bhūnnṛtyaśabdaḥ /
LalVis, 7, 34.4 mahāṃśca tasmin samaye gītaśabdo 'bhūnnṛtyaśabdaḥ /
LalVis, 7, 70.10 yāvantaśceha jambudvīpe bāhyāḥ pañcābhijñā ṛṣayaste sarve gaganatalenāgatya rājñaḥ śuddhodanasya purataḥ sthitvā jayavṛddhiśabdamanuśrāvayanti sma //
LalVis, 7, 71.2 sarvaśākyagaṇāśca saṃnipātyānandaśabdamudīrayanti sma dānāni ca dadanti sma puṇyāni ca kurvanti sma /
LalVis, 7, 83.10 pañca ca brāhmaṇasahasrāṇi ghaṇṭāparigṛhītāni māṅgalyaśabdaṃ śrāvayantaḥ purato gacchanti sma /
LalVis, 7, 86.4 gaganatalagatāṃśca devaputrān buddhaśabdamanuśrāvayato 'mbarāṇi ca bhrāmayata itastataḥ pramuditān bhramato 'drākṣīt /
LalVis, 7, 94.4 sacetpunaragārādanagārikāṃ pravrajati tathāgato bhaviṣyati vighuṣṭaśabdaḥ samyaksaṃbuddhaḥ /
LalVis, 7, 98.5 snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 10, 15.2 tatra bodhisattvādhisthānena teṣāṃ dārakāṇāṃ mātṛkāṃ vācayatāṃ yadā akāraṃ parikīrtayanti sma tadā anityaḥ sarvasaṃskāraśabdo niścarati sma /
LalVis, 10, 15.3 ākāre parikīrtyamāne ātmaparahitaśabdo niścarati sma /
LalVis, 10, 15.4 ikāre indriyavaikalyaśabdaḥ /
LalVis, 10, 15.8 ekāre eṣaṇāsamutthānadoṣaśabdaḥ /
LalVis, 10, 15.10 okāre oghottaraśabdaḥ /
LalVis, 10, 15.11 aukāre aupapādukaśabdaḥ /
LalVis, 10, 15.12 aṃkāre amoghotpattiśabdaḥ /
LalVis, 10, 15.13 aḥkāre astaṃgamanaśabdo niścarati sma /
LalVis, 10, 15.14 kakāre karmavipākāvatāraśabdaḥ /
LalVis, 10, 15.15 khakāre khasamasarvadharmaśabdaḥ /
LalVis, 10, 15.16 gakāre gambhīradharmapratītyasamutpādāvatāraśabdaḥ /
LalVis, 10, 15.17 ghakāre ghanapaṭalāvidyāmohāndhakāravidhamanaśabdaḥ /
LalVis, 10, 15.18 ṅakāre 'ṅgaviśuddhiśabdaḥ /
LalVis, 10, 15.19 cakāre caturāryasatyaśabdaḥ /
LalVis, 10, 15.20 chakāre chandarāgaprahāṇaśabdaḥ /
LalVis, 10, 15.21 jakāre jarāmaraṇasamatikramaṇaśabdaḥ /
LalVis, 10, 15.22 jhakāre jhaṣadhvajabalanigrahaṇaśabdaḥ /
LalVis, 10, 15.23 ñakāre jñāpanaśabdaḥ /
LalVis, 10, 15.24 ṭakāre paṭopacchedanaśabdaḥ /
LalVis, 10, 15.25 ṭhakāre ṭhapanīyapraśnaśabdaḥ /
LalVis, 10, 15.26 ḍakāre ḍamaramāranigrahaṇaśabdaḥ /
LalVis, 10, 15.29 takāre tathatāsaṃbhedaśabdaḥ /
LalVis, 10, 15.30 thakāre thāmabalavegavaiśāradyaśabdaḥ /
LalVis, 10, 15.31 dakāre dānadamasaṃyamasaurabhyaśabdaḥ /
LalVis, 10, 15.33 nakāre nāmarūpaparijñāśabdaḥ /
LalVis, 10, 15.34 pakāre paramārthaśabdaḥ /
LalVis, 10, 15.35 phakāre phalaprāptisākṣātkriyāśabdaḥ /
LalVis, 10, 15.36 bakāre bandhanamokṣaśabdaḥ /
LalVis, 10, 15.37 bhakāre bhavavibhavaśabdaḥ /
LalVis, 10, 15.38 makāre madamānopaśamanaśabdaḥ /
LalVis, 10, 15.39 yakāre yathāvaddharmaprativedhaśabdaḥ /
LalVis, 10, 15.40 rakāre ratyaratiparamārtharatiśabdaḥ /
LalVis, 10, 15.41 lakāre latāchedanaśabdaḥ /
LalVis, 10, 15.42 vakāre varayānaśabdaḥ /
LalVis, 10, 15.43 śakāre śamathavipaśyanāśabdaḥ /
LalVis, 10, 15.44 ṣakāre ṣaḍāyatananigrahaṇābhijñajñānāvāptiśabdaḥ /
LalVis, 10, 15.45 sakāre sarvajñajñānābhisaṃbodhanaśabdaḥ /
LalVis, 10, 15.46 hakāre hatakleśavirāgaśabdaḥ /
LalVis, 10, 15.47 kṣakāre parikīrtyamāne kṣaṇaparyantābhilāpyasarvadharmaśabdo niścarati sma //
LalVis, 11, 27.1 tatra triphalavāhakā dārakāḥ śabdaṃ kurvanti sma /
LalVis, 11, 27.2 tānamātyā evamāhur mā śabdaṃ mā śabdaṃ kārṣṭeti /
LalVis, 11, 27.2 tānamātyā evamāhur mā śabdaṃ mā śabdaṃ kārṣṭeti /
LalVis, 12, 82.8 tasya dhanuṣa āropyamāṇasya sarvaṃ kapilavastu mahānagaraṃ śabdenābhivijñaptamabhūt /
LalVis, 12, 82.9 sarvanagarajanaśca vihvalībhūto 'nyonyamapṛcchat kasyāyamevaṃvidhaḥ śabda iti /
LalVis, 12, 82.10 anye tadavocan siddhārthena kila kumāreṇa paitāmahadhanurāropitaṃ tasyāyaṃ śabda iti /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 14, 4.6 teṣāṃ tathotkṣipyamāṇānāṃ nikṣipyamāṇānāṃ ca śabdo 'rdhayojane śrūyate sma mā khalu kumāro 'nabhijñāta evābhiniṣkramiṣyatīti /
LalVis, 14, 4.10 teṣāṃ cārdhayojanaṃ śabdo gacchati sma /