Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Pāraskaragṛhyasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Aṣṭādhyāyī
Kirātārjunīya
Suśrutasaṃhitā
Spandakārikānirṇaya

Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 6.1 vāte pūtigandhe nīhāre ca nṛttagītavāditraruditasāmaśabdeṣu tāvantaṃ kālam //
Gautamadharmasūtra
GautDhS, 2, 7, 7.1 vāṇabherīmṛdaṅgagartārtaśabdeṣu //
Pāraskaragṛhyasūtra
PārGS, 2, 11, 6.0 nīhāre vāditraśabda ārtasvane grāmānte śmaśāne śvagardabholūkaśṛgālasāmaśabdeṣu śiṣṭācarite ca tatkālam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 6, 7.0 uparateṣu śabdeṣu sampraviṣṭeṣu vā gṛhaṃ niveśanaṃ vā dakṣiṇāddvārapakṣāt prakramya avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty ottarasmāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 7, 25.0 api vā sarveṣu devatāśabdeṣv agnim eva abhisaṃnayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 56.0 vā ghoṣamiśraśabdeṣu //
Kirātārjunīya
Kir, 17, 6.2 jayaṃ yathārtheṣu śareṣu pārthaḥ śabdeṣu bhāvārtham ivāśaśaṃse //
Suśrutasaṃhitā
Su, Sū., 30, 6.1 dviṣacchabdeṣu ramate suhṛcchabdeṣu kupyati /
Su, Sū., 30, 6.1 dviṣacchabdeṣu ramate suhṛcchabdeṣu kupyati /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 1.0 yato jīvo grāhakaḥ sarvamayaḥ śivavad viśvarūpaḥ tena hetunā śabdeṣu vācakeṣu artheṣu vācyeṣu cintāsu vikalpajñānādirūpāsu ādimadhyāntarūpā sāvasthā nāsti yā śivo na bhavati sarvameva śivasvarūpam ityarthaḥ //