Occurrences

Atharvaveda (Śaunaka)
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Toḍalatantra
Ānandakanda
Abhinavacintāmaṇi
Bhāvaprakāśa
Haribhaktivilāsa
Haṃsadūta
Sātvatatantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 6, 43, 1.2 manyor vimanyukasyāyaṃ manyuśamana ucyate //
AVŚ, 6, 43, 2.2 darbhaḥ pṛthivyā utthito manyuśamana ucyate //
Arthaśāstra
ArthaŚ, 14, 2, 31.1 vaidyutaṃ bhasmāgniśamanam //
Avadānaśataka
AvŚat, 6, 5.12 bhagavatā ca svapāṇinā gṛhītvā vaḍikāya dattā iyaṃ te kāyikasya duḥkhasya paridāhaśamanīti //
Carakasaṃhitā
Ca, Sū., 1, 109.1 sarvaprāṇabhṛtāṃ sātmyaṃ śamanaṃ śodhanaṃ tathā /
Ca, Sū., 26, 105.2 vamanaṃ śamanaṃ caiva pūrvaṃ vā hitasevanam //
Ca, Sū., 27, 76.1 saṃnipātapraśamanāḥ śamanā mārutasya ca /
Ca, Sū., 27, 77.2 madhurā madhurāḥ pāke tridoṣaśamanāḥ śivāḥ //
Ca, Sū., 27, 89.2 tridoṣaśamanī vṛṣyā kākamācī rasāyanī //
Ca, Sū., 27, 90.2 rājakṣavakaśākaṃ tu tridoṣaśamanaṃ laghu //
Ca, Sū., 27, 156.2 durjaraṃ vātaśamanaṃ nāgaraṅgaphalaṃ guru //
Mahābhārata
MBh, 1, 96, 53.71 ambe tvacchokaśamanī mālā bhuvi bhaviṣyati /
MBh, 3, 187, 34.2 śamanaṃ sarvabhūtānāṃ sarvalokakṛtodyamam //
MBh, 4, 45, 25.1 antakaḥ śamano mṛtyustathāgnir vaḍavāmukhaḥ /
MBh, 13, 38, 29.1 antakaḥ śamano mṛtyuḥ pātālaṃ vaḍavāmukham /
MBh, 13, 61, 34.1 kṛtyānām abhiśastānāṃ duriṣṭaśamanaṃ mahat /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 16.2 śamanaṃ kopanaṃ svasthahitaṃ dravyam iti tridhā //
AHS, Sū., 6, 135.2 rucyam atyagniśamanaṃ rucyaṃ madhuram ārukam //
AHS, Sū., 16, 19.2 śamanaḥ kṣudvato'nanno madhyamātraśca śasyate //
AHS, Sū., 22, 1.1 catuḥprakāro gaṇḍūṣaḥ snigdhaḥ śamanaśodhanau /
AHS, Cikitsitasthāna, 1, 39.2 kaṣāyo doṣaśeṣasya pācanaḥ śamano 'thavā //
AHS, Cikitsitasthāna, 1, 51.1 pañcaite saṃtatādīnāṃ pañcānāṃ śamanā matāḥ /
AHS, Cikitsitasthāna, 1, 168.2 oṣadhigandhaje pittaśamanaṃ viṣajid viṣe //
AHS, Cikitsitasthāna, 2, 6.2 ūrdhvaṃ pravṛtte śamanau rasau tiktakaṣāyakau //
AHS, Cikitsitasthāna, 3, 67.2 śamanaṃ ca pibeddhūmaṃ śodhanaṃ bahale kaphe //
AHS, Cikitsitasthāna, 6, 3.2 śamanaṃ cauṣadhaṃ rūkṣadurbalasya tad eva tu //
AHS, Cikitsitasthāna, 6, 60.2 sarvāsu śīto bāhyāntas tathā śamanaśodhanaḥ //
AHS, Cikitsitasthāna, 7, 47.2 saṃśuddhiśamanādyeṣu madadoṣaḥ kṛteṣvapi //
AHS, Cikitsitasthāna, 10, 60.2 viṣūcikāpratiśyāyahṛdrogaśamanāśca tāḥ //
AHS, Cikitsitasthāna, 15, 59.1 avirecyasya śamanā vastikṣīraghṛtādayaḥ /
AHS, Cikitsitasthāna, 15, 121.1 ato vātādiśamanī kriyā sarvatra śasyate /
Bodhicaryāvatāra
BoCA, 3, 28.2 jagaddāridryaśamanaṃ nidhānamidamakṣayam //
BoCA, 3, 30.2 jagatkleśoṣmaśamana uditaścittacandramāḥ //
BoCA, 8, 38.2 sarvavikṣepaśamanī sevitavyā mayā sadā //
BoCA, 9, 56.2 śūnyatā duḥkhaśamanī tataḥ kiṃ jāyate bhayam //
Kirātārjunīya
Kir, 6, 41.1 bhavavītaye hatabṛhattamasām avabodhavāri rajasaḥ śamanam /
Kūrmapurāṇa
KūPur, 1, 11, 117.2 bhaktārtiśamanī bhavyā bhavabhāvavināśanī //
KūPur, 1, 19, 67.1 sarvavedeṣu gītāni saṃsāraśamanāni tu /
KūPur, 2, 33, 142.2 strīṇāṃ sarvāghaśamanaṃ prāyaścittamidaṃ smṛtam //
KūPur, 2, 44, 64.2 devānāṃ pataye tubhyaṃ devārtiśamanāya te //
Liṅgapurāṇa
LiPur, 1, 18, 27.1 śarvāya ca namastubhyaṃ satyāya śamanāya ca /
LiPur, 1, 86, 157.1 yaḥ paṭhecchṛṇuyādvāpi saṃsāraśamanaṃ naraḥ /
LiPur, 1, 96, 120.1 tato duḥsvapnaśamanaṃ sarvabhūtanivāraṇam /
LiPur, 1, 98, 105.2 jaryo jarādhiśamano lohitaś ca tanūnapāt //
Matsyapurāṇa
MPur, 69, 18.1 aśeṣaduṣṭaśamanamaśeṣasurapūjitam /
MPur, 118, 74.1 tadāśramaṃ śramaśamanaṃ manoharaṃ manoharaiḥ kusumaśatairalaṃkṛtam /
MPur, 153, 102.2 vāruṇāstraṃ mumocātha śamanaṃ pāvakārciṣām //
Suśrutasaṃhitā
Su, Sū., 11, 19.2 tatrāmlavargaḥ śamanaḥ sarpirmadhukasaṃyutaḥ //
Su, Sū., 18, 7.2 yathāsvaṃ doṣaśamanaṃ dāhakaṇḍūrujāpaham //
Su, Sū., 38, 28.2 āmātisāraśamanau viśeṣāddoṣapācanau //
Su, Sū., 38, 67.2 vātaghnaṃ pittaśamanaṃ bṛṃhaṇaṃ balavardhanam //
Su, Sū., 38, 77.2 pañcakau śleṣmaśamanāvitarau parikīrtitau //
Su, Sū., 40, 6.2 ye rasā vātaśamanā bhavanti yadi teṣu vai /
Su, Sū., 40, 7.1 ye rasāḥ pittaśamanā bhavanti yadi teṣu vai /
Su, Sū., 40, 8.1 ye rasāḥ śleṣmaśamanā bhavanti yadi teṣu vai /
Su, Sū., 45, 35.1 madhuraṃ pittaśamanamavidāhyaudbhidaṃ smṛtam /
Su, Sū., 45, 195.1 bahudoṣaharaścaiva doṣāṇāṃ śamanaśca saḥ /
Su, Sū., 46, 9.1 rase pāke ca madhurāḥ śamanā vātapittayoḥ /
Su, Sū., 46, 32.2 ta eva ghṛtasaṃyuktāstridoṣaśamanāḥ param //
Su, Sū., 46, 58.1 śītāsṛkpittaśamanī vijñeyā mṛgamātṛkā /
Su, Sū., 46, 146.1 purātanaṃ tṛṭśamanaṃ śramaghnaṃ dīpanaṃ laghu /
Su, Sū., 46, 242.1 tridoṣaśamanaṃ śuṣkaṃ viṣadoṣaharaṃ laghu /
Su, Sū., 46, 308.2 kaṣāyāḥ pittaśamanā vipāke madhurā himāḥ //
Su, Sū., 46, 437.2 dīpanaṃ doṣaśamanaṃ pipāsāchedanaṃ param //
Su, Cik., 7, 17.2 cūrṇitaiḥ saguḍaṃ toyaṃ śarkarāśamanaṃ pibet //
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 24, 23.1 prasekaśamanaṃ hṛdyaṃ galāmayavināśanam /
Su, Cik., 24, 107.2 agnidīptikaraṃ nṝṇāṃ rogāṇāṃ śamanaṃ prati //
Su, Cik., 37, 86.2 yathāsvaṃ doṣaśamanānyupayojyāni yāni ca //
Su, Cik., 38, 95.2 sakṣīraḥ śasyate bastirdoṣāṇāṃ śamanaḥ paraḥ //
Su, Utt., 12, 9.2 pittābhiṣyandaśamano vidhiścāpyupapāditaḥ //
Su, Utt., 21, 51.1 pūraṇaḥ pūtikarṇasya śamano madhusaṃyutaḥ /
Su, Utt., 24, 41.2 yathāsvaṃ doṣaśamanaistailaṃ kuryācca yatnataḥ //
Su, Utt., 30, 9.1 skandāpasmāraśamanaṃ ghṛtaṃ cāpīha pūjitam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 4.0 pāriśeṣyād ākāśotkaṭaṃ śamanam //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 13.0 śubhaṃ doṣaśamanaṃ karma aśubhaṃ doṣakopanam //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 16.0 etaccodāhṛtaṃ saṃgrahe tatra yanmadhuraṃ rasavipākayoḥ śītavīryaṃ ca dravyaṃ yaccāmlaṃ tayoruṣṇavīryaṃ ca yadvā kaṭukaṃ teṣāṃ yathāsvaṃ rasādibhyaḥ prāyo guṇān doṣakopanaśamanatvaṃ ca vidyāt //
Ayurvedarasāyana zu AHS, Sū., 15, 5.2, 6.0 saṃgrahe tu bhadradārukuṣṭhatagaravaruṇabalātibalārtagalakacchurābāhlīkakuberākṣivatsādanyarkālarkakiṃśukakatakabhārṅgīkārpāsīvṛścikālīpattūraprabhṛtīni vidāryādir vakṣyamāṇagaṇo vīratarādis tṛṇākhyavarjyāni ṣaṭ pañcamūlāni ceti vātaśamanāni //
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 10.0 sārivādiḥ padmakādiḥ paṭolādirnyagrodhādirdāhaharo mahākaṣāyas tṛṇapañcamūlaṃ ceti pittaśamanāni //
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 6.0 śamanabṛṃhaṇau tu svayaṃ sādhanatvācchamanabṛṃhaṇaśabdābhyāmuktau //
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 6.0 śamanabṛṃhaṇau tu svayaṃ sādhanatvācchamanabṛṃhaṇaśabdābhyāmuktau //
Ayurvedarasāyana zu AHS, Sū., 16, 19.2, 1.0 śamanasyācchapeyasya kālaṃ mātrāṃ cāha śamana iti //
Ayurvedarasāyana zu AHS, Sū., 16, 19.2, 1.0 śamanasyācchapeyasya kālaṃ mātrāṃ cāha śamana iti //
Bhāgavatapurāṇa
BhāgPur, 3, 24, 40.1 mātra ādhyātmikīṃ vidyāṃ śamanīṃ sarvakarmaṇām /
Bhāratamañjarī
BhāMañj, 5, 180.1 prauḍhāriṣaḍvargamayo 'ntarastho mṛtyurnarāṇāṃ śamano na mṛtyuḥ /
BhāMañj, 13, 1625.2 saṃtāpaśamanaṃ nṝṇāmasmiṃlloke paratra ca //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 52.2 phalaṃ tridoṣaśamanaṃ mūlaṃ cāsya virecanam //
DhanvNigh, 1, 71.1 chardihṛdrogajvarajit tridoṣaśamanī parā /
DhanvNigh, 1, 79.1 kattṛṇaṃ śvāsakāsaghnaṃ hṛdrogaśamanaṃ param /
DhanvNigh, 1, 103.1 śvadaṃṣṭro bṛṃhaṇo vṛṣyastridoṣaśamano'gnikṛt /
DhanvNigh, 1, 131.1 ruciṣyā vātapittāsrahṛdrogaśamanī matā /
DhanvNigh, 1, 195.2 gaṇḍamālāgudabhraṃśaśamanaḥ kuṣṭhakeśahā //
DhanvNigh, 1, 226.1 dravantī grahaṇītṛṣṇātridoṣaśamanī hitā /
DhanvNigh, 1, 235.2 śodhanī doṣasaṃghātaśamanī raktapittajit //
DhanvNigh, Candanādivarga, 28.2 viṣaghnī doṣaśamanī mukhaśoṣaharā parā //
DhanvNigh, Candanādivarga, 64.2 tridoṣaśamano hṛdyaḥ kaṇḍūkuṣṭhāpahaḥ smṛtaḥ //
DhanvNigh, Candanādivarga, 69.2 pittaprakopaśamanaṃ balapuṣṭivivardhanam //
DhanvNigh, Candanādivarga, 80.1 tridoṣaśamano hṛdyaḥ surabhirdīpanaḥ saraḥ /
DhanvNigh, Candanādivarga, 94.2 dīpanaḥ plīhagulmārśaḥśamanaḥ kuṣṭhakāsahā //
DhanvNigh, Candanādivarga, 100.1 tridoṣaśamanaṃ bhedi rasabandhanam agnidam /
DhanvNigh, Candanādivarga, 123.2 balāsaṃ hanti pittasya prakopaśamanī matā //
DhanvNigh, Candanādivarga, 135.1 tridoṣaśamanaṃ vṛṣyaṃ cakṣuṣyaṃ ca viṣāpaham /
DhanvNigh, 6, 14.2 pittaprakopaśamanaṃ vikāraṃ kṛmijaṃ jayet //
Garuḍapurāṇa
GarPur, 1, 118, 1.2 vrataṃ kaivalyaśamanam akhaṇḍadvādaśīṃ vade /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 167.0 kāsajidvātaśamanī vṛścikālī viṣāpahā //
MPālNigh, Abhayādivarga, 268.2 tadbījaṃ vātaśamanaṃ vājīkaraṇamuttamam //
MPālNigh, 4, 48.2 samudraphenaścakṣuṣyo lekhanaḥ śamanaḥ saraḥ //
Rasamañjarī
RMañj, 3, 86.2 pittāpasmāraśamanaṃ rasavad guṇakārakam //
RMañj, 4, 32.2 sakalaviṣadoṣaśamanī triśūlikā surabhijihvā ca //
RMañj, 6, 313.1 kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam /
Rasaprakāśasudhākara
RPSudh, 5, 27.1 sarvavyādhiharaṃ tridoṣaśamanaṃ vahneśca saṃdīpanam /
RPSudh, 5, 75.1 tridoṣaśamanaṃ caiva viṣahṛd gudaśūlanut /
RPSudh, 6, 25.1 pītābhaṃ viṣaraktadoṣaśamanaṃ saśvāsahidhmāpahaṃ /
RPSudh, 6, 38.2 visarpakaṇḍukuṣṭhasya śamano dīpanastathā //
RPSudh, 6, 86.1 tridoṣaśamano grāhī dhanurvātaharaḥ paraḥ /
RPSudh, 6, 88.1 rasabaṃdhakaro bhedī tridoṣaśamanastathā /
RPSudh, 7, 51.1 raktapittaśamanaṃ viḍūryakaṃ buddhivardhanakaraṃ ca dīpanam /
RPSudh, 8, 13.2 nāśayeddhi taruṇajvarārikaḥ sarvadoṣaśamanaḥ sukhāvahaḥ //
RPSudh, 8, 26.1 athātīsāraśamanān rasān saṃkathayāmi vai /
Rasaratnasamuccaya
RRS, 2, 108.1 nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam /
RRS, 2, 108.1 nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam /
RRS, 3, 146.1 tridoṣaśamanam bhedi rasabandhanamagrimam /
RRS, 3, 156.1 sīsasattvaṃ guru śleṣmaśamanaṃ puṃgadāpaham /
RRS, 4, 26.2 dāhakuṣṭhāsraśamanaṃ dīpanaṃ pācanaṃ laghu //
RRS, 5, 46.2 ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //
RRS, 5, 96.1 kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /
RRS, 16, 107.2 toyaiḥ phalānāmatha siddhasūto vidhvaṃsanāmā śamano viṣūcyāḥ //
RRS, 16, 128.0 kṣipraṃ kṣutparibodhinī khalu matā sarvāmayadhvaṃsinī śleṣmavyādhividhūnanī kasanahṛcchvāsāpahā śūlanut kṣudvaiṣamyaharā ca gulmaśamanī mūlārtimūlaṃkaṣā śophavyādhiharātra kiṃ bahugirā sarvāmayotsādinī //
RRS, 16, 141.1 uṣṇāṃbhoyutarājaśekharavaṭī mandāgninirṇāśinī nānākāramahājvarārtiśamanī niḥśeṣamūlāpahā /
RRS, 16, 141.2 pāṇḍuvyādhimahodarārtiśamanī śūlāntakṛt pācinī śophaghnī pavanārtināśanapaṭuḥ śleṣmāmayadhvaṃsinī //
Rasaratnākara
RRĀ, R.kh., 10, 28.2 tridoṣaśamanaṃ yogayuktaṃ sudhāmayaṃ bhavet //
RRĀ, R.kh., 10, 80.1 sāyuṣyaḥ svaradastridoṣaśamano medhāsmṛtiśrīkaraḥ /
Rasendracintāmaṇi
RCint, 7, 111.2 pittāpasmāraśamanaṃ rasavad guṇakārakam //
RCint, 8, 239.1 kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut /
Rasendracūḍāmaṇi
RCūM, 10, 101.1 nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam /
RCūM, 10, 101.1 nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam /
RCūM, 11, 106.1 tridoṣaśamanaṃ bhedi rasabandhanamagrimam /
RCūM, 11, 112.1 sīsasattvaṃ marucchleṣmaśamanaṃ puṃgadāpaham /
RCūM, 13, 39.2 gudagulmārttiśamanaṃ putrīyaṃ vṛṣyamuttamam //
RCūM, 14, 69.2 ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //
RCūM, 14, 94.1 kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham /
Rasendrasārasaṃgraha
RSS, 1, 215.2 pittāpasmāraśamanaṃ rasavad guṇakārakam //
RSS, 1, 277.2 guñjāmātram idaṃ tato dviguṇitaṃ tacchuddhakāyena ced bhuktaṃ sthaulyajarāpamṛtyuśamanaṃ pathyāśinā vatsarāt //
Rasārṇava
RArṇ, 11, 220.1 viśeṣād vyādhiśamano gandhakena tu mūrchitaḥ /
Rājanighaṇṭu
RājNigh, Guḍ, 89.2 cakṣuṣyā viṣadoṣaghnī tridoṣaśamanī ca sā //
RājNigh, Guḍ, 99.2 tṛṣṇāviśoṣaśamanī pāvanī yajñasādhanī //
RājNigh, Parp., 72.2 vibandhādhmānaśamanī cakṣuṣyā vraṇaropaṇī //
RājNigh, Parp., 93.2 śiśirā mūtrarogārtiśamanī dāhanāśanī //
RājNigh, Parp., 97.1 golomikā kaṭus tiktā tridoṣaśamanī himā /
RājNigh, Parp., 136.2 jvaraghnī krimihā śūlaśamanī ca rasāyanī //
RājNigh, Pipp., 18.2 kaphaśvāsasamīrārtiśamanī koṣṭhaśodhanī //
RājNigh, Pipp., 82.2 śophakampodaraśleṣmaśamanī pācanī ca sā //
RājNigh, Pipp., 89.2 tridoṣaśamanaṃ pūtaṃ vraṇadoṣavibandhajit //
RājNigh, Pipp., 160.1 dantī kaṭūṣṇā śūlāmatvagdoṣaśamanī ca sā /
RājNigh, Pipp., 172.2 śukrāmaśamanaṃ caiva kaṇṭhaśuddhikaraṃ laghu //
RājNigh, Pipp., 207.2 kaṇṭharukśamano rucyo vraṇadoṣārtināśanaḥ //
RājNigh, Śat., 148.2 dīpanī śūlagulmārśaḥśamanī ca vibandhakṛt //
RājNigh, Śat., 151.2 kuṣṭhakaṇḍūtiśamanaḥ śūlahṛt kāsasiddhidaḥ //
RājNigh, Śat., 186.2 apānāvartaśamanī jaṭharāmayahāriṇī //
RājNigh, Mūl., 61.2 kaṇṭhaśoṣaśamano 'tidīpanaḥ śleṣmapittaśamano 'tibṛṃhaṇaḥ //
RājNigh, Mūl., 61.2 kaṇṭhaśoṣaśamano 'tidīpanaḥ śleṣmapittaśamano 'tibṛṃhaṇaḥ //
RājNigh, Mūl., 64.2 śvāsakāsavamanārśasāṃ haraḥ śūlagulmaśamano 'sradoṣakṛt //
RājNigh, Mūl., 84.2 vāntivicchardiśamano viṣadoṣanivāraṇaḥ //
RājNigh, Mūl., 114.2 pittaprakopaśamanī viṣavraṇaharā parā //
RājNigh, Mūl., 120.2 rasāyanakarī balyā tridoṣaśamanī parā //
RājNigh, Mūl., 129.2 tridoṣaśamanī pathyā jvaradoṣavināśanī //
RājNigh, Mūl., 145.2 grāhakaṃ ca madhuraṃ ca vipāke dāhaśoṣaśamanaṃ rucidāyi //
RājNigh, Mūl., 159.2 tridoṣaśamanaṃ pathyaṃ grāhi vṛṣyaṃ sukhāvaham //
RājNigh, Mūl., 161.1 mūtrāghātaharaṃ pramehaśamanaṃ kṛcchrāśmarīchedanaṃ viṇmūtraglapanaṃ tṛṣārtiśamanaṃ jīrṇāṅgapuṣṭipradam /
RājNigh, Mūl., 161.1 mūtrāghātaharaṃ pramehaśamanaṃ kṛcchrāśmarīchedanaṃ viṇmūtraglapanaṃ tṛṣārtiśamanaṃ jīrṇāṅgapuṣṭipradam /
RājNigh, Mūl., 177.2 phalaṃ tridoṣaśamanaṃ mūlaṃ cāsya virecanam //
RājNigh, Mūl., 204.1 mūtrāvarodhaśamanaṃ bahumūtrakāri kṛcchrāśmarīpraśamanaṃ vinihanti pittam /
RājNigh, Mūl., 210.2 pittāsraśamanī rucyā kurute kāsapīnasau //
RājNigh, Prabh, 57.2 dāhātisāraśamano nānājvaradoṣaśūlamūlaghnī //
RājNigh, Prabh, 64.2 sarvatvagdoṣaśamano viṣasparśavināśanaḥ //
RājNigh, Prabh, 113.2 tridoṣaśamanaḥ pathyo duṣṭakauṭilyanāśanaḥ //
RājNigh, Prabh, 139.2 cakṣuṣyaḥ pittaśamano dāhatṛṣṇānivāraṇaḥ //
RājNigh, Prabh, 141.1 piṇḍītaruḥ kaṣāyoṣṇas tridoṣaśamano 'pi ca /
RājNigh, Prabh, 146.2 vātakaphājīrṇarujāśamanī śvetā ca tatra guṇayuktā //
RājNigh, Kar., 13.2 vraṇārtiviṣavisphoṭaśamano 'śvamatipradaḥ //
RājNigh, Kar., 50.2 śophādhmānavamiśvāsaśamanī sannipātanut //
RājNigh, Kar., 73.2 śiraārtiśamanī bhūtanāśā caṇḍīpriyā bhavet //
RājNigh, Kar., 103.2 tvagdoṣaśophaśamano vraṇapāmāvināśanaś caiva //
RājNigh, Kar., 109.1 gaṇikārī surabhitarā tridoṣaśamanī ca dāhaśoṣaharā /
RājNigh, Kar., 118.2 jvarahārī vividhagrahapiśācaśamanaḥ prasādanaḥ savituḥ syāt //
RājNigh, Kar., 120.2 kaphakāsaharā rucyā tvagdoṣaśamanī parā //
RājNigh, Kar., 143.2 viṣārtiśamanaṃ pathyaṃ bhūtonmādabhayāpaham //
RājNigh, Kar., 146.2 dvandvatridoṣaśamano viṣavisphoṭavikāraharaṇaḥ syāt //
RājNigh, Kar., 168.2 visarpaviṣavidhvaṃsī tvagdoṣaśamanas tathā //
RājNigh, Kar., 179.2 pittakaphavātaśamanaṃ saṃtarpaṇakāraṇaṃ vṛṣyam //
RājNigh, Kar., 187.2 dāhāsradoṣaśamanaṃ pācanaṃ rucikārakam //
RājNigh, Kar., 201.2 tāpakaphakāsatṛṣṇāśramavamiśamanī ca vijñeyā //
RājNigh, Āmr, 13.1 bālaṃ pittānilakaphakaraṃ tac ca baddhāsthi tādṛk pakvaṃ doṣatritayaśamanaṃ svādu puṣṭiṃ guruṃ ca /
RājNigh, Āmr, 22.2 pakvaṃ cen madhuraṃ tridoṣaśamanaṃ tṛṣṇāvidāhaśramaśvāsārocakamocakaṃ guru himaṃ vṛṣyāticūtāhvayam //
RājNigh, Āmr, 25.1 jambūḥ kaṣāyamadhurā śramapittadāhakaṇṭhārtiśoṣaśamanī krimidoṣahantrī /
RājNigh, Āmr, 49.2 ardhapakvas tṛṣāśoṣaśamano durjaraḥ paraḥ //
RājNigh, Āmr, 50.1 nārikelasalilaṃ laghu balyaṃ śītalaṃ ca madhuraṃ guru pāke pittapīnasatṛṣāśramadāhaśānti śoṣaśamanaṃ sukhadāyi /
RājNigh, Āmr, 54.1 mādhvīkaṃ nārikelaṃ phalam atimadhuraṃ durjaraṃ jantukāri snigdhaṃ vātātisāraśramaśamanam atha dhvaṃsanaṃ vahnidīpteḥ /
RājNigh, Āmr, 63.1 dāhaghnī madhurāsrapittaśamanī tṛṣṇārtidoṣāpahā śītā śvāsakaphaśramodayaharā saṃtarpaṇī puṣṭidā /
RājNigh, Āmr, 69.2 tanmajjā ca viśoṣadāhaśamanī pittāpahā tarpaṇī vātārocakahāridīptijananī pittāpahā tv añjasā //
RājNigh, Āmr, 84.2 saraḥ svāduś ca gulmārśaḥśamano dīpanaḥ paraḥ //
RājNigh, Āmr, 106.2 pakvaṃ cen madhuraṃ tathāmlasahitaṃ tṛṣṇāsrapittāpahaṃ pakvaṃ śuṣkatamaṃ śramārtiśamanaṃ saṃtarpaṇaṃ puṣṭidam //
RājNigh, Āmr, 107.1 śītā pittāsradoṣaṃ damayati madhurā snigdhapākātirucyā cakṣuṣyā śvāsakāsaśramavamiśamanī śophatṛṣṇājvaraghnī /
RājNigh, Āmr, 114.2 raktadāhaśamanaḥ sa hi sadyo yonidoṣaharaṇaḥ kila pakvaḥ //
RājNigh, Āmr, 120.2 dāhatṛṣṇāśramaśvāsavicchardiśamanī parā //
RājNigh, Āmr, 139.2 tvacā visphoṭaśamanī bījaṃ netrāmayāpaham //
RājNigh, Āmr, 148.1 bījapūraphalam amlakaṭūṣṇaṃ śvāsakāsaśamanaṃ pacanaṃ ca /
RājNigh, Āmr, 155.2 tridoṣaśamanī rucyā vṛṣyā ca gurudurjarā //
RājNigh, Āmr, 176.2 pakvaṃ cen madhuraṃ kaphārttiśamanaṃ pittāsradoṣāpanud varṇyaṃ vīryavivarddhanaṃ ca rucikṛt puṣṭipradaṃ tarpaṇam //
RājNigh, Āmr, 187.2 śiraārtiśamanaṃ rucyaṃ bhūtagrahavināśanam //
RājNigh, Āmr, 208.2 pakvas tridoṣaśamano 'rucighno viṣanāśanaḥ //
RājNigh, Āmr, 237.2 tridoṣaśamanaṃ dīpyaṃ rasālaṃ pācanaṃ samam //
RājNigh, Āmr, 239.2 malaviṣṭambhaśamanī pittahṛd dīpanī ca sā //
RājNigh, Āmr, 243.2 tridoṣaśamanaṃ rucyaṃ vaktrakledamalāpaham //
RājNigh, Āmr, 244.1 āmaṃ pūgaṃ kaṣāyaṃ mukhamalaśamanaṃ kaṇṭhaśuddhiṃ vidhatte raktāmaśleṣmapittapraśamanam udarādhmānahāraṃ saraṃ ca /
RājNigh, 12, 12.1 beṭṭacandanam atīva śītalaṃ dāhapittaśamanaṃ jvarāpaham /
RājNigh, 12, 12.2 chardimohatṛṣikuṣṭhataimirotkāsaraktaśamanaṃ ca tiktakam //
RājNigh, 12, 128.2 pittaprakopaśamanaṃ balapuṣṭivivardhanam //
RājNigh, 12, 152.2 pittajvarārtiśamanaṃ jalasaugandhyadāyakam //
RājNigh, 13, 22.2 krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva //
RājNigh, 13, 36.2 kaphahṛt pittaśamanaṃ madhuraṃ dāhamehanut //
RājNigh, 13, 52.2 kuṣṭhāsraviṣakaṇḍūtivīsarpaśamanaṃ param //
RājNigh, 13, 104.2 tvagdoṣaśamanī rucyā dīpyā puṣṭivivardhanī //
RājNigh, 13, 153.1 mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham /
RājNigh, 13, 174.2 sarvāghaśamanaṃ saukhyaṃ dehadārḍhyaṃ rasāyanam //
RājNigh, 13, 191.2 gulmādidoṣaśamanaṃ bhūṣitaṃ ca śubhāvaham //
RājNigh, Pānīyādivarga, 22.0 cāndrabhāgasalilaṃ suśītalaṃ dāhapittaśamanaṃ ca vātadam //
RājNigh, Pānīyādivarga, 29.1 vitastāsalilaṃ svādu tridoṣaśamanaṃ laghu /
RājNigh, Pānīyādivarga, 46.2 vātaghnaṃ tu śilāśirottham amalaṃ pathyaṃ laghu svādu ca śreṣṭhaṃ śyāmamṛdas tridoṣaśamanaṃ sarvāmayaghnaṃ payaḥ //
RājNigh, Pānīyādivarga, 52.0 audbhidaṃ pittaśamanaṃ salilaṃ laghu ca smṛtam //
RājNigh, Pānīyādivarga, 65.1 rātrau pītamajīrṇadoṣaśamanaṃ śaṃsanti sāmānyataḥ pītaṃ vāri niśāvasānasamaye sarvāmayadhvaṃsanam /
RājNigh, Pānīyādivarga, 96.1 vṛṣyo raktāsrapittaśramaśamanapaṭuḥ śītalaḥ śleṣmado 'lpaḥ snigdho hṛdyaś ca rucyo racayati ca mudaṃ sūtraśuddhiṃ vidhatte /
RājNigh, Pānīyādivarga, 97.1 pīyūṣopamitaṃ tridoṣaśamanaṃ syād dantaniṣpīḍitaṃ tadvacced gṛhayantrajaṃ tadaparaṃ śleṣmānilaghnaṃ kiyat /
RājNigh, Pānīyādivarga, 146.2 pāṇḍukāmalagulmārśaḥpramehaśamanī parā //
RājNigh, Kṣīrādivarga, 23.2 bālye vahnikaraṃ tato balakaraṃ vīryapradaṃ vārddhake rātrau kṣīramanekadoṣaśamanaṃ sevyaṃ tataḥ sarvadā //
RājNigh, Kṣīrādivarga, 44.1 hastinīdadhi kaṣāyalaghūṣṇaṃ paktiśūlaśamanaṃ rucipradam /
RājNigh, Kṣīrādivarga, 49.1 dadhyamlaṃ guru vātadoṣaśamanaṃ saṃgrāhi mūtrāvahaṃ balyaṃ śophakaraṃ ca rucyaśamanaṃ vahneśca śāntipradam /
RājNigh, Kṣīrādivarga, 49.1 dadhyamlaṃ guru vātadoṣaśamanaṃ saṃgrāhi mūtrāvahaṃ balyaṃ śophakaraṃ ca rucyaśamanaṃ vahneśca śāntipradam /
RājNigh, Kṣīrādivarga, 53.2 srotaḥśuddhikaraṃ kaphānilaharaṃ viṣṭambhaśūlāpahaṃ pāṇḍuśvāsavikāragulmaśamanaṃ mastu praśastaṃ laghu //
RājNigh, Kṣīrādivarga, 55.1 takraṃ tridoṣaśamanaṃ rucidīpanīyaṃ rucyaṃ vamiśramaharaṃ klamahāri mastu /
RājNigh, Kṣīrādivarga, 75.2 balyaṃ puṣṭikaraṃ tṛṣārtiśamanaṃ saṃtāpavicchedanaṃ cakṣuṣyaṃ śramahāri tarpaṇakaraṃ dadhyudbhavaṃ pittajit //
RājNigh, Kṣīrādivarga, 78.2 durnāmagrahaṇīvikāraśamanaṃ mandānaloddīpanaṃ cakṣuṣyaṃ navagavyataḥ paramidaṃ hṛdyaṃ manohāri ca //
RājNigh, Kṣīrādivarga, 103.2 vātaprakopaśamanaṃ pittakāri pradīpanam //
RājNigh, Kṣīrādivarga, 113.2 vātakaphapittaśamanaṃ kaṇḍūkuṣṭhādihāri cakṣuṣyam //
RājNigh, Śālyādivarga, 3.1 vātādidoṣaśamanaṃ laghu śūkadhānyaṃ tejobalātiśayavīryavivṛddhidāyi /
RājNigh, Śālyādivarga, 20.1 mahāśāliḥ svādurmadhuraśiśiraḥ pittaśamano jvaraṃ jīrṇaṃ dāhaṃ jaṭhararujam ahnāya śamayet /
RājNigh, Śālyādivarga, 25.2 tridoṣaśamano rucyaḥ pathyaḥ sarvāmayāpanut //
RājNigh, Śālyādivarga, 64.2 saṃgrāhī vātaśamano vidāhī śoṣakārakaḥ //
RājNigh, Śālyādivarga, 79.1 pittajvarārtiśamanaṃ laghu mudgayūṣaṃ saṃtāpahāri tad arocakanāśanaṃ ca /
RājNigh, Śālyādivarga, 124.2 tvagdoṣaśamano rucyo viṣabhūtavraṇāpahaḥ //
RājNigh, Māṃsādivarga, 29.1 uṣṭramāṃsaṃ tu śiśiraṃ tridoṣaśamanaṃ laghu /
RājNigh, Māṃsādivarga, 52.2 kaṣāyaṃ madhuraṃ śītaṃ tridoṣaśamanaṃ param //
RājNigh, Sattvādivarga, 53.2 tridoṣaśamanī jyotsnā sarvavyādhikaraṃ tamaḥ //
RājNigh, Sattvādivarga, 88.2 gururvidāhaśamano vātadaḥ pittanāśanaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 24.2, 14.0 tatra yathā kṣīraṃ śītavīryamapi madhurarasahetuke gauravādibhiḥ sahāyabāhulyād vātaśamanākhyaṃ kāryaṃ karoti na punaḥ svakāryaṃ vātaprakopākhyam //
SarvSund zu AHS, Sū., 9, 25.2, 2.0 yathā madhuro madhuni rasaḥ kaṭunā vipākenābhibhūyate ata eva pavanaśamanākhyaṃ kāryaṃ madhurarasahetukaṃ na karoti api tu vātaprakopanākhyaṃ kaṭuvipākahetukameva karoti //
SarvSund zu AHS, Sū., 16, 19.2, 1.0 śamano yo rogasya śamanāyopayujyate snehaḥ sa kṣudvato jātabubhukṣasya śasyate jātāyāṃ bubhukṣāyāṃ na jīrṇamātra evānne śodhana iva //
SarvSund zu AHS, Sū., 16, 19.2, 2.0 śamano hi sneho yatratatrasthaṃ doṣaṃ kupitaṃ sarvaśarīravyāpitvācchamanarūpatvāt ca śamayati //
Skandapurāṇa
SkPur, 14, 6.2 carācarādhipataye śamanāya namo namaḥ //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 22.2 aśeṣarogaśamanaṃ yonimudrāsanaṃ priye //
Ānandakanda
ĀK, 1, 1, 5.2 dāridryaduḥkhaśamanaṃ brahmatvādivarapradam //
ĀK, 1, 7, 142.1 tridoṣaśamanaṃ divyaṃ sarvarogāpahārakam /
ĀK, 1, 7, 185.2 ṣaḍrasaḥ sarvarogaghnastridoṣaśamanaḥ paraḥ //
ĀK, 1, 17, 7.1 tridoṣaśamanaṃ saukhyaṃ pathyaṃ sarvarasādhikam /
ĀK, 1, 20, 157.2 vāyavī bhrāmaṇī proktā śamanī vyomarūpiṇī //
ĀK, 2, 1, 216.1 nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūlāmayonmūlanam /
ĀK, 2, 1, 216.1 nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūlāmayonmūlanam /
ĀK, 2, 1, 256.1 tridoṣaśamanaṃ bhedi rasabandhanakārakam /
ĀK, 2, 1, 272.1 sīsasattvaṃ marucchleṣmaśamanaṃ puṅgadāpaham /
ĀK, 2, 1, 275.1 kilāsaviṣakaṇḍūtivisarpaśamanaṃ param /
ĀK, 2, 2, 48.2 tridoṣaśamanaṃ saumyamāyuṣyaṃ ruciraṃ śuci //
ĀK, 2, 4, 60.2 ūrdhvādhaḥpariśodhanaṃ ca viṣahṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //
ĀK, 2, 5, 75.2 tridoṣaśamanaṃ rājayakṣmarogavināśanam //
ĀK, 2, 7, 23.2 kaphajitpittaśamanaṃ madhuraṃ dāhamehanut //
ĀK, 2, 7, 96.1 tridoṣaśamanaṃ saumyaṃ dīpanaṃ pācanaṃ śubham /
ĀK, 2, 8, 19.1 mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham /
ĀK, 2, 8, 21.2 cakṣuṣyaṃ pavanāsrapittaviṣajit sarvendriyāhlādanaṃ tṛḍdāhajvaraśokamohaśamanaṃ śītaṃ śramaghnaṃ hitam /
ĀK, 2, 8, 137.1 sarvāghaśamanaṃ saukhyaṃ dehadārḍhyaṃ rasāyanam /
ĀK, 2, 9, 21.2 tṛṣṇāviśeṣaśamanī pācanī ca rasāyanī //
ĀK, 2, 9, 31.2 jarāruṅmṛtyuśamanī rasabandhavadhakṣamā //
ĀK, 2, 10, 14.2 cakṣuṣyā viṣadoṣaghnī tridoṣaśamanī ca sā //
ĀK, 2, 10, 23.2 sā śvetā vyādhiśamanī kṛṣṇā pītā rasāyane //
ĀK, 2, 10, 58.1 ajīrṇaśūlakṛmihā grahaṇīśamanāḥ param /
Abhinavacintāmaṇi
ACint, 1, 107.2 śukrapramehaśamanaṃ laghu kaṇṭhaviśuddhijananaṃ ca //
ACint, 1, 109.1 nāgakeśaram atīva śītalaṃ pittadāhaśamanaṃ ca tiktakam /
Bhāvaprakāśa
BhPr, 6, 2, 96.1 methikā vātaśamanī śleṣmaghnī jvaranāśinī /
BhPr, 6, 2, 142.2 vṛṣyā pittāsraśamanī kṣatakāsakṣayāpahā //
Haribhaktivilāsa
HBhVil, 5, 245.3 sarvapāpaughaśamano bhāvābhāvakaro dvija /
Haṃsadūta
Haṃsadūta, 1, 76.1 taraṃgaiḥ kurvāṇā śamanabhaginīlāghavamasau nadīṃ kāṃcid goṣṭhe nayanajalapūrairajanayat /
Haṃsadūta, 1, 76.2 iti vāsyādveṣād abhimatadaśāprārthanamayīṃ murāre vijñaptiṃ niśamayati mānī na śamanaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 61.1 dhanvantarī rukśamano 'mṛtadhuk rukpraśāntakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 84.2 triśiraḥprāṇaśamano duṣṭadūṣaṇadūṣaṇaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 98.2 indrajitprāṇaśamano bhrātṛmān tyaktavigrahaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 99.1 śatrughno 'mitraśamano lavaṇāntakakārakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 149.1 sairandhrīkāmasaṃtāpaśamano 'krūraprītidaḥ /
Yogaratnākara
YRā, Dh., 220.2 śuddhaḥ syātsakalāmayaughaśamano yo yogavāho mṛto yuktyā ṣaḍguṇagandhayuggadaharo yogena dhātvādibhuk //