Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 1, 5.2 dāridryaduḥkhaśamanaṃ brahmatvādivarapradam //
ĀK, 1, 7, 142.1 tridoṣaśamanaṃ divyaṃ sarvarogāpahārakam /
ĀK, 1, 7, 185.2 ṣaḍrasaḥ sarvarogaghnastridoṣaśamanaḥ paraḥ //
ĀK, 1, 17, 7.1 tridoṣaśamanaṃ saukhyaṃ pathyaṃ sarvarasādhikam /
ĀK, 1, 20, 157.2 vāyavī bhrāmaṇī proktā śamanī vyomarūpiṇī //
ĀK, 2, 1, 216.1 nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūlāmayonmūlanam /
ĀK, 2, 1, 216.1 nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūlāmayonmūlanam /
ĀK, 2, 1, 256.1 tridoṣaśamanaṃ bhedi rasabandhanakārakam /
ĀK, 2, 1, 272.1 sīsasattvaṃ marucchleṣmaśamanaṃ puṅgadāpaham /
ĀK, 2, 1, 275.1 kilāsaviṣakaṇḍūtivisarpaśamanaṃ param /
ĀK, 2, 2, 48.2 tridoṣaśamanaṃ saumyamāyuṣyaṃ ruciraṃ śuci //
ĀK, 2, 4, 60.2 ūrdhvādhaḥpariśodhanaṃ ca viṣahṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //
ĀK, 2, 5, 75.2 tridoṣaśamanaṃ rājayakṣmarogavināśanam //
ĀK, 2, 7, 23.2 kaphajitpittaśamanaṃ madhuraṃ dāhamehanut //
ĀK, 2, 7, 96.1 tridoṣaśamanaṃ saumyaṃ dīpanaṃ pācanaṃ śubham /
ĀK, 2, 8, 19.1 mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham /
ĀK, 2, 8, 21.2 cakṣuṣyaṃ pavanāsrapittaviṣajit sarvendriyāhlādanaṃ tṛḍdāhajvaraśokamohaśamanaṃ śītaṃ śramaghnaṃ hitam /
ĀK, 2, 8, 137.1 sarvāghaśamanaṃ saukhyaṃ dehadārḍhyaṃ rasāyanam /
ĀK, 2, 9, 21.2 tṛṣṇāviśeṣaśamanī pācanī ca rasāyanī //
ĀK, 2, 9, 31.2 jarāruṅmṛtyuśamanī rasabandhavadhakṣamā //
ĀK, 2, 10, 14.2 cakṣuṣyā viṣadoṣaghnī tridoṣaśamanī ca sā //
ĀK, 2, 10, 23.2 sā śvetā vyādhiśamanī kṛṣṇā pītā rasāyane //
ĀK, 2, 10, 58.1 ajīrṇaśūlakṛmihā grahaṇīśamanāḥ param /