Occurrences

Kauśikasūtra
Carakasaṃhitā
Mahābhārata
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Daśakumāracarita
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ayurvedarasāyana
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Ānandakanda
Āyurvedadīpikā
Gorakṣaśataka
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasārṇavakalpa
Sātvatatantra
Uḍḍāmareśvaratantra

Kauśikasūtra
KauśS, 5, 7, 21.0 śamanaṃ ca //
KauśS, 5, 8, 1.0 ya ātmadā iti vaśāśamanam //
KauśS, 7, 3, 5.0 āyana iti śamanam antarā hradaṃ karoti //
Carakasaṃhitā
Ca, Nid., 2, 20.2 saṃsṛṣṭeṣu ca doṣeṣu sarvajicchamanaṃ matam //
Ca, Nid., 8, 13.2 tīkṣṇaiḥ saṃśodhanaiścaiva yathāsvaṃ śamanairapi //
Ca, Cik., 3, 272.2 laṅghanaṃ na hitaṃ vidyācchamanaistānupācaret //
Ca, Cik., 4, 111.1 pānānnamiṣṭameva ca varjyaṃ saṃśodhanaṃ ca śamanaṃ ca /
Mahābhārata
MBh, 12, 156, 12.2 abhayaṃ krodhaśamanaṃ jñānenaitad avāpyate //
Saundarānanda
SaundĀ, 12, 37.2 guṇadāridryaśamanād dhanamityabhivarṇitā //
Amarakośa
AKośa, 2, 431.2 paramparākam śamanaṃ prokṣaṇaṃ ca vadhārthakam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 25.1 śodhanaṃ śamanaṃ ceti samāsād auṣadhaṃ dvidhā /
AHS, Sū., 14, 4.2 śodhanaṃ śamanaṃ ceti dvidhā tatrāpi laṅghanam //
AHS, Sū., 14, 6.2 samīkaroti viṣamān śamanaṃ tac ca saptadhā //
AHS, Sū., 14, 7.2 bṛṃhaṇaṃ śamanaṃ tv eva vāyoḥ pittānilasya ca //
AHS, Sū., 20, 2.1 virecanaṃ bṛṃhaṇaṃ ca śamanaṃ ca tridhāpi tat /
AHS, Sū., 20, 4.2 śamanaṃ nīlikāvyaṅgakeśadoṣākṣirājiṣu //
AHS, Sū., 20, 6.2 śamanaṃ yojayet pūrvaiḥ kṣīreṇa salilena vā //
AHS, Sū., 21, 16.1 śamane śallakī lākṣā pṛthvīkā kamalotpalam /
AHS, Nidānasthāna, 3, 15.2 saṃsṛṣṭeṣu hi doṣeṣu sarvajicchamanaṃ hitam //
AHS, Cikitsitasthāna, 1, 23.1 neṣyate teṣu hi hitaṃ śamanaṃ yan na karśanam /
AHS, Cikitsitasthāna, 2, 4.2 laṅghanaṃ bṛṃhaṇaṃ vādau śodhanaṃ śamanaṃ tathā //
AHS, Cikitsitasthāna, 2, 6.1 śamanair bṛṃhaṇaiścānyal laṅghyabṛṃhyān avekṣya ca /
AHS, Cikitsitasthāna, 4, 59.1 nātyarthaṃ śamane 'pāyo bhṛśo 'śakyaśca karṣaṇe /
AHS, Cikitsitasthāna, 4, 59.2 śamanair bṛṃhaṇaiścāto bhūyiṣṭhaṃ tān upācaret /
AHS, Cikitsitasthāna, 12, 4.2 tato 'nubandharakṣārthaṃ śamanāni prayojayet //
AHS, Cikitsitasthāna, 18, 4.2 aviśodhyasya doṣe 'lpe śamanaṃ candanotpalam //
AHS, Cikitsitasthāna, 19, 54.1 iti doṣe vijite 'ntastvaksthe śamanaṃ bahiḥ pralepādi hitam /
AHS, Cikitsitasthāna, 19, 94.1 doṣe hṛte 'panīte rakte bāhyāntare kṛte śamane /
AHS, Cikitsitasthāna, 20, 33.2 śirovirekaṃ vamanaṃ śamanaṃ kaphajanmasu //
AHS, Cikitsitasthāna, 21, 19.1 vireko māṃsamedaḥsthe nirūhaḥ śamanāni ca /
AHS, Cikitsitasthāna, 22, 74.2 bheṣajaṃ śamanaṃ śastaṃ paryāyaiḥ smṛtam auṣadham //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.1 yacca doṣaśamanatve satyapi jvare viśeṣato'bhihitaṃ mustāparpaṭakaṃ yavāgvaśca pramehe rajanī yavānnaṃ cetyādi /
Daśakumāracarita
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
Harivaṃśa
HV, 20, 46.1 tasya tat pāpaśamanaṃ cakārātrir mahāyaśāḥ /
Liṅgapurāṇa
LiPur, 1, 17, 33.2 vivādaśamanārthaṃ hi prabodhārthaṃ ca bhāsvaram //
LiPur, 1, 19, 9.2 ihāgato bhavān yasmādvivādaśamanāya nau //
Matsyapurāṇa
MPur, 68, 12.2 aśeṣaduṣṭaśamanaṃ sadā kalmaṣanāśanam //
Suśrutasaṃhitā
Su, Sū., 3, 10.1 miśrakākhyo dravyagaṇaḥ saṃśuddhau śamane ca yaḥ /
Su, Sū., 20, 21.2 vamanaṃ śamanaṃ vāpi pūrvaṃ vā hitasevanam //
Su, Cik., 33, 10.1 samyagvāntaṃ cainamabhisamīkṣya snehanavirecanaśamanānāṃ dhūmānāmanyatamaṃ sāmarthyataḥ pāyayitvācārikamādiśet //
Su, Cik., 40, 50.1 doṣotkleśanimittāstu jayecchamanaśodhanaiḥ /
Su, Utt., 39, 294.1 pittajvaroktaṃ śamanaṃ vireko 'nyaddhitaṃ ca yat /
Su, Utt., 42, 140.2 svedanaṃ śamanaṃ caiva nirūhāḥ snehabastayaḥ //
Su, Utt., 45, 12.2 jayedanyataradvāpi kṣīṇasya śamanairasṛk //
Viṣṇupurāṇa
ViPur, 3, 2, 8.2 tejasaḥ śamanaṃ cāsya viśvakarmā cakāra ha //
Śatakatraya
ŚTr, 3, 66.1 etasmād viramendriyārthagahanādāyāsakād āśrayaśreyomārgam aśeṣaduḥkhaśamanavyāpāradakṣaṃ kṣaṇāt /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 2.0 dvividhamauṣadham śodhanaṃ śamanaṃ ca śodhanaṃ dvividham ūrdhvagamam adhogamaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 10.0 śamanaṃ tu doṣaviparītaguṇamuktaṃ prāk //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 9.2 ūrdhvādhobhāgikaṃ yacca dravyaṃ yacchamanādikam //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 11.3 adhunā śodhanaśamanabṛṃhaṇabhedāt trividhasya snehasya kālamātrālakṣaṇamadhikṛtyāha //
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 2.0 jīrṇa evānne jāraṇasamanantarameva kṣudhitatvasya śamanakālatvāt //
Rasahṛdayatantra
RHT, 11, 12.1 nirvāhaṇavidhireṣaḥ prakāśito'śeṣadoṣaśamanāya /
Rasamañjarī
RMañj, 5, 17.1 kṣayonmādagadārtānāṃ śamanaṃ paramucyate /
RMañj, 6, 75.1 tāpodrekasya śamanaṃ bālābhāṣaṇagāyanaiḥ /
RMañj, 6, 112.2 ebhiḥ prakāraistāpasya jāyate śamanaṃ param //
Rasaratnasamuccaya
RRS, 4, 20.2 viṣabhūtādiśamanaṃ vidrumaṃ netraroganut //
Rasendracūḍāmaṇi
RCūM, 12, 13.2 viṣabhūtādiśamanaṃ vidrumaṃ netraroganut //
Rājanighaṇṭu
RājNigh, Śālyādivarga, 26.2 puṣṭiṃ datte śramaśamanakṛd vīryavṛddhiṃ vidhatte rucyo 'tyantaṃ janayati mudaṃ vātakṛnmecako 'nyaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 19.2, 1.0 śamano yo rogasya śamanāyopayujyate snehaḥ sa kṣudvato jātabubhukṣasya śasyate jātāyāṃ bubhukṣāyāṃ na jīrṇamātra evānne śodhana iva //
SarvSund zu AHS, Sū., 16, 19.2, 2.0 śamano hi sneho yatratatrasthaṃ doṣaṃ kupitaṃ sarvaśarīravyāpitvācchamanarūpatvāt ca śamayati //
SarvSund zu AHS, Sū., 16, 19.2, 11.0 granthakāro hi śamane svalpabhojanam evānujajñe //
SarvSund zu AHS, Sū., 16, 19.2, 12.0 vakṣyati hi upacārastu śamane kāryaḥ snehe viriktavat //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 11.0 ahaṃ kṛśo 'haṃ sthūla ityādipratītiparihāreṇa ahaṃ sukhī duḥkhītyādi vadato 'yamāśayaḥ sukhitvādipratītisaṃbhinnāṃ puryaṣṭakabhūmim antarmukhe pade nimajjayaṃs tadanuṣaṅgeṇa bāhyasyāpi dehaghaṭāder galanāt pratyabhijānāty eva svaṃ śivasvabhāvatvam iti sarvathā puryaṣṭakaśamanāyaiva yatna āstheya iti //
Tantrasāra
TantraS, 3, 2.0 na hi sa raso mukhyaḥ tatkāryavyādhiśamanādyadṛṣṭeḥ //
TantraS, Trayodaśam āhnikam, 48.1 dvitīyakalaśe vighnaśamanāya astraṃ yajet //
Ānandakanda
ĀK, 1, 23, 398.2 sā śvetā vyādhiśamane kṛṣṇā pītā rasāyane //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 7.2, 1.7 etenaitaduktaṃ bhavati yadyapi vāyunā vātakāraṇānāṃ vātaśamanānāṃ vā tathā sambandho nāsti tathāpi śarīrasambaddhais tair vātasya śarīracāriṇaḥ sambandho bhavati tataśca vātasya samānaguṇayogādvṛddhir viparītaguṇayogācca hrāsa upapanna eveti //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 10.1 yeneti rasena vā vipākena vā prabhāvena vā gurvādiparādibhirvā guṇairyā kriyā tarpaṇahlādanaśamanādirūpā kriyate tasyāṃ kriyāyāṃ tad rasādi vīryam //
ĀVDīp zu Ca, Sū., 28, 4.7, 52.0 etena vṛddhamalānāṃ trividho 'pyupakramo nidānavarjanaśodhanaśamanarūpa ukto bhavati tatra nidānavarjanaṃ vṛddhamale malavṛddhihetvāhāraparityāgād alpamalāhāropayogād vā boddhavyaṃ saṃśodhanaṃ ca utsargiṇa ityanenoktaṃ śamanaṃ ca śītoṣṇetyādi granthenoktam //
ĀVDīp zu Ca, Sū., 28, 4.7, 52.0 etena vṛddhamalānāṃ trividho 'pyupakramo nidānavarjanaśodhanaśamanarūpa ukto bhavati tatra nidānavarjanaṃ vṛddhamale malavṛddhihetvāhāraparityāgād alpamalāhāropayogād vā boddhavyaṃ saṃśodhanaṃ ca utsargiṇa ityanenoktaṃ śamanaṃ ca śītoṣṇetyādi granthenoktam //
ĀVDīp zu Ca, Vim., 1, 14.4, 8.0 iha ca prabhāvaśabdena sāmānyena dravyaśaktir ucyate nācintyaśaktiḥ tena tailādīnāṃ snehauṣṇyādiguṇādapi vātādiśamanaṃ dravyaprabhāvādeva bhavati //
ĀVDīp zu Ca, Vim., 1, 14.4, 9.0 sarpiṣi ca yadyapi madhuro rasaḥ pittapraśame vyāpriyate tathāpi mādhuryaśaityamandatvaiḥ pittaśamanaṃ sarpiḥkāryameva tena dravyaprabhāva eva vācyaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 12.0 anye tu bruvate yattailādīnāṃ vātādiśamanatvaṃ pratyacintya eva prabhāvo 'yamucyate tatra ca tailavātayor viruddhaguṇayor melake tailameva vātaṃ jayati na tu vātas tailam iti tailasyācintyaprabhāvaḥ evaṃ sarpirmadhunor api pittaśleṣmaharaṇe prabhāvājjñeye //
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
Gorakṣaśataka
GorŚ, 1, 6.2 śamanaṃ bhavatāpasya yogaṃ bhajati sajjanaḥ //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 1, 3.0 tasyā doṣaśamanārtham //
Mugdhāvabodhinī
MuA zu RHT, 11, 12.2, 2.0 eṣaḥ kimarthaḥ aśeṣadoṣaśamanāya dhātvādīnāṃ samastadoṣanāśanāyetyarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 89.1 śānte nāḍīvitāne śamanamupagate cendriyāṇāṃ pracāre sūkṣme vānuṣṇarūpāṃ vikṛtimupagate sarvathā śītabhāve /
Rasārṇavakalpa
RAK, 1, 203.2 sā śvetā vyādhiśamane kṛṣṇā pītā rasāyane //
Sātvatatantra
SātT, 2, 53.2 cāṇūraśūraśamanaṃ sahakaṃsam ājau kartā dvipaṃ kuvalayaṃ sahasā nihatya //
Uḍḍāmareśvaratantra
UḍḍT, 2, 41.1 etasya śamanaṃ kuryād yathā rudreṇa bhāṣitam /