Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Lalitavistara
Mahābhārata
Manusmṛti
Bodhicaryāvatāra
Divyāvadāna
Kūrmapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Mātṛkābhedatantra
Rasādhyāyaṭīkā
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Haribhaktivilāsa
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 3, 13.0 tad vaikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 2, 1, 2.0 aikāhikau rūpasamṛddhau bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 5, 1, 11.0 triṣṭubham antataḥ śaṃsati vīryaṃ vai triṣṭub vīryeṇaiva tat paśūn parigacchati tasmāt paśavo vīryam anūpatiṣṭhanta īryatāṃ caivābhyutthānaṃ ca //
AĀ, 1, 5, 3, 1.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarāv aikāhikau rūpasamṛddhau bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 5, 3, 9.0 ā no bhadrāḥ kratavo yantu viśvata iti vaiśvadevaṃ nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
Aitareyabrāhmaṇa
AB, 1, 1, 5.0 ete vai yajñasyāntye tanvau yad agniś ca viṣṇuś ca tad yad āgnāvaiṣṇavam puroᄆāśaṃ nirvapanty antata eva tad devān ṛdhnuvanti //
AB, 2, 4, 15.0 svāhākṛtīr yajati pratiṣṭhā vai svāhākṛtayaḥ pratiṣṭhāyām eva tad yajñam antataḥ pratiṣṭhāpayati //
AB, 2, 6, 16.0 ūvadhyagoham pārthivaṃ khanatād ity āhauṣadhaṃ vā ūvadhyam iyaṃ vā oṣadhīnām pratiṣṭhā tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayati //
AB, 2, 10, 10.0 sviṣṭakṛtaṃ yajati pratiṣṭhā vai sviṣṭakṛt pratiṣṭhāyām eva tad yajñam antataḥ pratiṣṭhāpayati //
AB, 2, 11, 9.0 auṣadhaṃ vā ūvadhyam iyaṃ vā oṣadhīnām pratiṣṭhā tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayanti //
AB, 3, 10, 3.0 yad antatas tṛtīyasavane dhīyante tasmād amuto 'rvāñco garbhāḥ prajāyante prajātyai //
AB, 3, 10, 5.0 peśā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante yathaiva pravayaṇataḥ peśaḥ kuryāt tādṛk tad yan madhyato madhyaṃdine dhīyante yathaiva madhyataḥ peśaḥ kuryāt tādṛk tad yad antatas tṛtīyasavane dhīyante yathaivāvaprajjanataḥ peśaḥ kuryāt tādṛk tat //
AB, 3, 11, 1.0 sauryā vā etā devatā yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante madhyato madhyaṃdine 'ntatas tṛtīyasavana ādityasyaiva tad vratam anuparyāvartante //
AB, 3, 31, 14.0 sadaiva pañcajanīyayā paridadhyāt tad upaspṛśan bhūmim paridadhyāt tad yasyām eva yajñaṃ saṃbharati tasyām evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 3, 37, 18.0 idam pitṛbhyo namo astv adyeti namaskāravatīm antataḥ śaṃsati tasmād antataḥ pitṛbhyo namaskriyate //
AB, 3, 37, 18.0 idam pitṛbhyo namo astv adyeti namaskāravatīm antataḥ śaṃsati tasmād antataḥ pitṛbhyo namaskriyate //
AB, 3, 38, 12.0 tad upaspṛśan bhūmim paridadhyāt tad yasyām eva yajñaṃ saṃbharati tasyām evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 4, 11, 1.0 brāhmaṇaspatyayā paridadhāti brahma vai bṛhaspatir brahmaṇy evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 4, 22, 9.0 indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda //
AB, 6, 3, 12.0 dakṣiṇā anu subrahmaṇyā saṃtiṣṭhate vāg vai subrahmaṇyānnaṃ dakṣiṇānnādya eva tad vāci yajñam antataḥ pratiṣṭhāpayanti pratiṣṭhāpayanti //
AB, 6, 8, 5.0 atha tata aikāhikā eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanti pratiṣṭhā vā ekāhaḥ pratiṣṭhāyām eva tad yajñam antataḥ pratiṣṭhāpayanti //
AB, 6, 15, 2.0 atha traiṣṭubham achāvāko 'ntataḥ śaṃsati saṃ vāṃ karmaṇeti yad eva panāyyaṃ karma tad etad abhivadati //
AB, 6, 15, 5.0 athāha yaj jāgataṃ vai tṛtīyasavanam atha kasmād eṣāṃ triṣṭubhaḥ paridhānīyā bhavantīti vīryaṃ vai triṣṭub vīrya eva tad antataḥ pratitiṣṭhanto yanti //
AB, 6, 16, 1.0 athāha yan nārāśaṃsaṃ vai tṛtīyasavanam atha kasmād achāvāko 'ntataḥ śilpeṣv anārāśaṃsīḥ śaṃsatīti //
AB, 6, 16, 3.0 tasmād achāvāko 'ntataḥ śilpeṣv anārāśaṃsīḥ śaṃsati dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti dṛᄆhe pratiṣṭhāsyāma iti //
AB, 6, 25, 6.0 aindrāvaruṇe pratiṣṭhākāmasya rohed etaddevatā vā eṣā hotraitatpratiṣṭhā yad aindrāvaruṇā tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayati //
AB, 6, 31, 3.0 sarvāṇi cet samāne 'han kriyeran kalpata eva yajñaḥ kalpate yajamānasya prajātir athaitaṃ hotaivayāmarutaṃ tṛtīyasavane śaṃsati tad yāsya pratiṣṭhā tasyām evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 8, 4, 5.0 brahma vai stomānāṃ trivṛt kṣatram pañcadaśo brahma khalu vai kṣatrāt pūrvaṃ brahma purastān ma ugraṃ rāṣṭram avyathyam asad iti viśaḥ saptadaśaḥ śaudro varṇa ekaviṃśo viśaṃ caivāsmai tac chaudraṃ ca varṇam anuvartmānau kurvanty atho tejo vai stomānāṃ trivṛd vīryam pañcadaśaḥ prajātiḥ saptadaśaḥ pratiṣṭhaikaviṃśas tad enaṃ tejasā vīryeṇa prajātyā pratiṣṭhayāntataḥ samardhayati tasmāj jyotiṣṭomaḥ syāt //
AB, 8, 8, 13.0 pītvā yaṃ rātim manyeta tasmā enām prayacchet taddhi mitrasya rūpaṃ mitra evaināṃ tad antataḥ pratiṣṭhāpayati tathā hi mitre pratitiṣṭhati //
AB, 8, 9, 4.0 antataḥ sarveṇātmanā pratitiṣṭhati sarvasmin ha vā etasmin pratitiṣṭhaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etena punarabhiṣekeṇābhiṣiktaḥ kṣatriyaḥ pratyavarohati //
AB, 8, 9, 10.0 indriyeṇaiva tad vīryeṇātmānam antataḥ samardhayati //
AB, 8, 10, 9.0 etya gṛhān paścād gṛhyasyāgner upaviṣṭāyānvārabdhāya ṛtvig antataḥ kaṃsena caturgṛhītas tisra ājyāhutīr aindrīḥ prapadaṃ juhoty anārtyā ariṣṭyā ajyānyā abhayāya //
AB, 8, 11, 4.0 anārto ha vā ariṣṭo 'jītaḥ sarvato guptas trayyai vidyāyai rūpeṇa sarvā diśo 'nusaṃcaraty aindre loke pratiṣṭhito yasmā etā ṛtvig antataḥ kaṃsena caturgṛhītās tisra ājyāhutīr aindrīḥ prapadaṃ juhoti //
AB, 8, 11, 5.0 athāntataḥ prajātim āśāste gavām aśvānām puruṣāṇām iha gāvaḥ prajāyadhvam ihāśvā iha pūruṣāḥ iho sahasradakṣiṇo vīras trātā niṣīdatv iti //
AB, 8, 11, 6.0 bahur ha vai prajayā paśubhir bhavati ya evam etām antataḥ prajātim āśāste gavām aśvānām puruṣāṇām //
Atharvaprāyaścittāni
AVPr, 3, 4, 5.0 vanaspate 'ntataḥ syānuṣṭubhaṃ chandaso yaṃ tam abhyukta etena saṃdadhāmīti saṃdhāya yan me skannam iti skanne //
AVPr, 5, 5, 3.0 vrātapatīm antataḥ kṣāmavatīṃ parivartayed yasyāgniṣv anyaṃ yājayed yo vā yajet //
Atharvaveda (Śaunaka)
AVŚ, 14, 1, 64.1 brahmāparaṃ yujyatāṃ brahma pūrvaṃ brahmāntato madhyato brahma sarvataḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 26.1 khāny adbhiḥ saṃspṛśya pādau nābhiṃ śiraḥ savyaṃ pāṇimantataḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 4.0 atha yatra hotur abhijānāti samiddho agna āhuta iti tadantato 'bhyādadhāti //
BaudhŚS, 1, 16, 4.0 pañca prayājān iṣṭvodaṅṅ atyākramya saṃsrāveṇānupūrvaṃ havīṃṣy abhighārayati dhruvām evāgre 'tha dakṣiṇaṃ puroḍāśam atha dhruvām athottaraṃ puroḍāśam atha śṛtam atha dadhy upabhṛtam antataḥ //
BaudhŚS, 1, 19, 9.0 prācāntataḥ sambhinatti //
BaudhŚS, 4, 10, 9.0 agniṃ vaiśvānaraṃ gaccha svāheti sarvam antato 'nupraharati //
BaudhŚS, 16, 1, 17.0 unnetāgnīdhraṃ pavayati grāvastutaṃ subrahmaṇyaṃ pratihartāram ātmānam antataḥ //
BaudhŚS, 16, 2, 2.0 sakṛd āśrāvite sa yatrāha bharatavad iti tad gṛhapater evārṣeyaṃ prathamaṃ vṛṇīte 'tha hotur athātmano 'tha brahmaṇo 'thodgātur atha pratiprasthātur atha prastotur atha praśāstur atha brāhmaṇācchaṃsino 'cchāvākasya sadasyasyāgnīdhaḥ potur neṣṭur grāvastuta unnetuḥ subrahmaṇyasya pratihartur antataḥ //
BaudhŚS, 16, 9, 13.0 tad vācy antataḥ pratitiṣṭhanti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 21, 15.0 sarveṣām antato vyāhṛtīr iti siddham //
Bhāradvājaśrautasūtra
BhārŚS, 1, 16, 4.1 yathopapātam avaśiṣṭāny antataḥ prātardohapātrāṇi //
BhārŚS, 1, 23, 7.1 dīrghām anu prasitim āyuṣe dhām iti prācīm antato 'nuprohati //
BhārŚS, 7, 20, 9.0 svāhā digbhyo namo digbhya iti prācīnam antato juhoti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 11.8 tasmād yady api rājā paramatāṃ gacchati brahmaivāntata upaniśrayati svāṃ yonim /
BĀU, 1, 5, 21.22 anuśuṣya haivāntato mriyata ity adhyātmam //
BĀU, 6, 3, 6.15 sarvāś ca madhumatīr aham evedaṃ sarvaṃ bhūyāsaṃ bhūr bhuvaḥ svaḥ svāheti antata ācamya pāṇī prakṣālya jaghanenāgniṃ prākśirāḥ saṃviśati /
Chāndogyopaniṣad
ChU, 1, 3, 12.1 ātmānam antata upasṛtya stuvīta kāmaṃ dhyāyann apramattaḥ /
Gautamadharmasūtra
GautDhS, 1, 5, 32.1 viparīteṣu tṛṇodakabhūmisvāgatam antataḥ pūjānatyāśaś ca //
GautDhS, 3, 6, 6.1 payovrato vā daśarātraṃ ghṛtena dvitīyam adbhistṛtīyaṃ divādiṣvekabhaktiko jalaklinnavāsā lomāni nakhāni tvacaṃ māṃsaṃ śoṇitaṃ snāyvasthi majjānam iti homā ātmano mukhe mṛtyor āsye juhomītyantataḥ sarveṣāṃ prāyaścittaṃ bhrūṇahatyāyāḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 28.0 antataḥ pratyupaspṛśya śucir bhavati //
GobhGS, 1, 4, 6.0 sakṛd apo ninīya caturdhā baliṃ nidadhyāt sakṛd antataḥ pariṣiñcet //
GobhGS, 1, 9, 17.0 apy apa evāntato juhuyād iti ha smāha pākayajña aiḍo hutaṃ hy eva //
Gopathabrāhmaṇa
GB, 1, 3, 7, 2.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajāḥ śirastaḥ prathamaṃ palitā bhavanti kasmād antataḥ sarvā eva palitā bhavanti //
GB, 1, 3, 7, 4.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante kasmād āsāṃ punar eva jāyante kasmād antataḥ sarva eva prabhidyante //
GB, 1, 3, 9, 4.0 yad antataḥ sarvam evānupraharati tasmād antataḥ sarva eva palitā bhavanti //
GB, 1, 3, 9, 4.0 yad antataḥ sarvam evānupraharati tasmād antataḥ sarva eva palitā bhavanti //
GB, 1, 3, 9, 9.0 yat samiṣṭayajur apuronuvākyāvad bhavati tasmād antataḥ sarva eva prabhidyante //
GB, 1, 3, 11, 36.0 kiṃdevatyam antataḥ sarvam eva prāśīḥ //
GB, 1, 3, 12, 36.0 yad antataḥ sarvam eva prāśiṣaṃ viśvān devāṃs tenāpraiṣam //
GB, 1, 5, 8, 22.0 sa sattreṇobhayato 'tirātreṇāntato 'yajata //
GB, 2, 1, 23, 20.0 atha yan mahendram antato yajaty antaṃ vai śreṣṭhī bhajate //
GB, 2, 1, 23, 21.0 tasmād enam antato yajati //
GB, 2, 1, 25, 8.0 atha yad agniṃ kavyavāhanam antato yajaty etat sviṣṭakṛto vai pitaraḥ //
GB, 2, 1, 25, 9.0 tasmād agniṃ kavyavāhanam antato yajati //
GB, 2, 1, 25, 15.0 śāntir evaiṣā bheṣajam antato yajñe kriyate //
GB, 2, 1, 25, 23.0 atha yad dakṣiṇāñco 'bhyutkramyāgnīn upatiṣṭhante prītyaiva tad deveṣv antato 'rdhaṃ caranti //
GB, 2, 1, 25, 28.0 atha yad antata ādityeṣṭyā yajatīyaṃ vā aditiḥ //
GB, 2, 1, 25, 29.0 asyām evainam antataḥ pratiṣṭhāpayati //
GB, 2, 3, 19, 12.0 antataḥ pratihartre deyam //
GB, 2, 4, 6, 16.0 yajña evainam antataḥ pratiṣṭhāpayati //
GB, 2, 5, 10, 21.0 asyām adīnāyām antataḥ pratiṣṭhāsyāmaha iti //
GB, 2, 6, 7, 24.0 vīryeṇaiva tad yajñena cobhayataḥ paśūn parigṛhya kṣatre 'ntataḥ pratiṣṭhāpayati //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 16, 13.2 ityantato balīnharati //
Jaiminīyabrāhmaṇa
JB, 1, 23, 1.0 sa hovāca yaśa ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ yaśo 'smi yaśo vāva me prajāyām antato bhaviteti //
JB, 1, 24, 1.0 sa hovāca prakur vārṣṇo bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām asmi bhūyiṣṭhaṃ vāva me śreṣṭhaṃ vittānāṃ prajāyām antato bhaviteti //
JB, 1, 24, 6.0 sa hovāca priyo jānaśruteyas teja ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ tejo 'smi tejo vāva me prajāyām antato bhaviteti //
JB, 1, 46, 16.0 tam u ha vai tato mṛtyur evāntata āpnoti //
JB, 1, 189, 19.0 sarvasminn evaitat pṛṣṭharūpe rase tejasy aparājite chandasi yajñasyāntataḥ pratitiṣṭhati //
JB, 1, 201, 11.0 yad ukthānām antataḥ ṣoḍaśinā stuvanti vajreṇaiva tat paśūn parigṛhṇanty aparāvāpāya //
JB, 1, 209, 15.0 tad yad etā uṣṇiho 'ntataḥ kriyante vajro vā uṣṇiho vajreṇaiva tat paśūn parigṛhṇanty aparāvāpāya //
JB, 1, 227, 21.0 tā yad antataḥ kriyante devapurām evaitad antataḥ pariharanti paśūnāṃ guptyā asurāṇām anabhyavacārāya //
JB, 1, 227, 21.0 tā yad antataḥ kriyante devapurām evaitad antataḥ pariharanti paśūnāṃ guptyā asurāṇām anabhyavacārāya //
JB, 1, 229, 10.0 prajāpatim eva tat svaram antata upayanti prajananāya //
JB, 1, 232, 12.0 tad etad brahma ca kṣatraṃ ca saṃdhāyāntataḥ pāpmānam apahataḥ //
JB, 1, 232, 13.0 tad yad etau stomāv antataḥ kriyete pāpmana evāpahatyai //
JB, 1, 246, 20.0 hiṃkāreṇa hy eva devebhyo 'ntato 'nnādyaṃ pradīyate //
JB, 1, 310, 1.0 vāṅnidhanaṃ yajñāyajñīyam antataḥ kriyate //
JB, 1, 335, 7.0 nitatām eveḍām antata upayan bṛhatsāmno dvitīyasyai stotriyāyai dhoro ity udgṛhṇīyāt //
JB, 1, 340, 18.0 etasminn eva tat svarge loke 'ntataḥ pratitiṣṭhanti //
Kauśikasūtra
KauśS, 7, 5, 3.0 tvayi mahimānaṃ sādayāmīty antato yojayet //
KauśS, 10, 2, 9.1 antato ha maṇir bhavati bāhyo granthiḥ //
Kauṣītakibrāhmaṇa
KauṣB, 2, 4, 14.0 prītvaiva tad deveṣvantato 'rthaṃ vadate //
KauṣB, 3, 8, 8.0 atha yad agniṃ sviṣṭakṛtam antato yajati //
KauṣB, 3, 8, 10.0 yo vā annaṃ vibhajaty antataḥ sa bhajate //
KauṣB, 3, 8, 13.0 tasmād enam antato yajati //
KauṣB, 3, 10, 17.0 tābhir evaitad antataḥ pratitiṣṭhati //
KauṣB, 3, 12, 7.0 atha yad agniṃ gṛhapatim antato yajati //
KauṣB, 3, 12, 9.0 tasmād enam antato yajati //
KauṣB, 3, 12, 24.0 prītvaiva tad deveṣvantato 'rthaṃ vadate //
KauṣB, 3, 12, 27.0 śāntir evaiṣā bheṣajam antato yajñe kriyate antato yajñe kriyate //
KauṣB, 3, 12, 27.0 śāntir evaiṣā bheṣajam antato yajñe kriyate antato yajñe kriyate //
KauṣB, 5, 7, 4.0 atha yan mahendram antato yajati //
KauṣB, 5, 7, 6.0 tasmād enam antato yajati //
KauṣB, 5, 9, 1.0 atha yad agniṃ kavyavāhanam antato yajati //
KauṣB, 5, 9, 3.0 tasmād enam antato yajati //
KauṣB, 5, 9, 13.0 prītvaiva tad deveṣvantato 'rthaṃ vadante //
KauṣB, 5, 9, 28.0 atha yad antata iṣṭveṣṭyā yajate //
KauṣB, 5, 9, 30.0 tasmād antata iṣṭveṣṭyā yajate //
KauṣB, 5, 10, 6.0 śāntir evaiṣā bheṣajam antato yajñe kriyate //
KauṣB, 6, 9, 20.0 indrasya tvā jaṭhare sādayāmīti nābhim antato 'bhimṛśate //
KauṣB, 12, 9, 7.0 antata āvāhyaḥ //
Khādiragṛhyasūtra
KhādGS, 1, 1, 12.0 antataḥ pratyupaspṛśya śucirbhavati //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 20.1 paścād agner darbheṣu prāṅ āsīnaḥ pratyaṅṅ āsīnāya tat savitur iti sāvitrīṃ trir anvāha paccho 'rdharcaśaḥ sarvām antato yaś ca medhākāmaḥ syāt //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 5, 38.0 antato mithunād viṣūcīḥ prājāyanta //
MS, 1, 10, 5, 40.0 athādo 'ntato mithunād viṣūcīḥ prajāyante //
Mānavagṛhyasūtra
MānGS, 1, 23, 3.0 antato vrataṃ pradāyādito dvāvanuvākāv anuvācayet //
Pañcaviṃśabrāhmaṇa
PB, 3, 3, 2.0 anto vai trayastriṃśaḥ paramo vai trayastriṃśa stomānāṃ saptabhir vihitaikā paricarā sapta grāmyāḥ paśavo yajamānaḥ paricarā yat saptabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antataḥ paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā trayastriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 12, 3.0 dvādaśabhir vihitaikā paricarā dvādaśa māsāḥ saṃvatsaro yajamānaḥ paricarā yad dvādaśabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antatas saṃvatsare paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitāṣṭācatvāriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 13, 3.1 daśabhir vihitā tisraḥ paricarā daśākṣarā virāḍ etāvān puruṣo yad ātmā prajā jāyā yad daśabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tad virājy annādye 'ntataḥ pratiṣṭhāpayatyannādo bhavati ya etayā stute //
PB, 4, 1, 16.0 yad eṣaḥ pṛṣṭhyaḥ ṣaḍaho bhavati vīrya evāntataḥ pratitiṣṭhanti //
PB, 4, 2, 10.0 tad āhur īrma iva vā eṣā hotrā yad acchāvākyā yad acchāvākam anusaṃtiṣṭhata īśvarermā bhavitor iti yadyukthaṃ sma traikakubhaṃ codvaṃśīyaṃ cāntataḥ pratiṣṭhāpye vīryaṃ vā ete sāmanī vīrya evāntataḥ pratitiṣṭhanti //
PB, 4, 2, 10.0 tad āhur īrma iva vā eṣā hotrā yad acchāvākyā yad acchāvākam anusaṃtiṣṭhata īśvarermā bhavitor iti yadyukthaṃ sma traikakubhaṃ codvaṃśīyaṃ cāntataḥ pratiṣṭhāpye vīryaṃ vā ete sāmanī vīrya evāntataḥ pratitiṣṭhanti //
PB, 5, 3, 2.0 etad vai sākṣād annaṃ yad ilāndam irānnaṃ etad irāyām evānnādye 'ntataḥ pratitiṣṭhanti //
PB, 5, 3, 7.0 yad vā anyā vāṅ nātivadet tad agniṣṭomasāma kāryaṃ na vai vāg vācam ativadati vāg yajñāyajñīyaṃ vācy evāntataḥ pratitiṣṭhanti //
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 8, 6, 14.0 virājo vā etad rūpaṃ yad akṣaraṃ virājy evāntataḥ pratitiṣṭhati //
PB, 9, 6, 11.0 yad vai yajñasya sravaty antataḥ sravati vāravantīyam agniṣṭomasāma kāryaṃ yajñasyaiva chidraṃ vārayate //
PB, 9, 9, 6.0 yam adhvaryur antato grahaṃ gṛhṇīyāt tasyāptum avanayet //
PB, 11, 5, 26.0 svāram u svareṇa svareṇa hi devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati //
PB, 11, 5, 26.0 svāram u svareṇa svareṇa hi devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati //
PB, 11, 5, 28.0 vāg yajñāyajñīyaṃ vāci yajñaḥ pratiṣṭhito vācy eva tad yajñam antataḥ pratiṣṭhāpayanti taṃ vāco 'dhi śva ārabhante //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 13, 12, 12.0 tasmād ūdhar dhārā atikṣarantīḍāyām antataḥ paśuṣu pratitiṣṭhati //
PB, 14, 10, 9.0 vyaśvo vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyā etat pṛṣṭhānām antataḥ kriyate stomaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 21.1 trirātram akṣārālavaṇāśinau syātām adhaḥ śayīyātāṃ saṃvatsaraṃ na mithunam upeyātāṃ dvādaśarātraṃ ṣaḍrātraṃ trirātram antataḥ //
PārGS, 2, 1, 24.0 saṃvatsaraṃ brahmacaryam avapanaṃ ca keśānte dvādaśarātraṃ ṣaḍrātraṃ trirātram antataḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 7.2 yathāśakti cātithibhyo dadyād apy udakam antataḥ /
Taittirīyabrāhmaṇa
TB, 1, 2, 6, 2.9 antataḥ kriyate prajananāyaiva /
TB, 3, 1, 6, 7.3 yajña evāntataḥ pratitiṣṭhati /
Taittirīyasaṃhitā
TS, 1, 7, 4, 44.1 yajña evāntataḥ pratitiṣṭhati //
TS, 2, 2, 7, 5.8 sa evāsmā antato mahāyajñaṃ cyāvayati /
TS, 5, 4, 3, 25.0 antata eva rudraṃ niravadayate //
TS, 5, 4, 10, 14.0 yāvān eva yajñas tam antato 'nvārohati //
Taittirīyopaniṣad
TU, 2, 2, 1.4 athainadapi yantyantataḥ /
Vaitānasūtra
VaitS, 2, 3, 22.3 viśvān devān ity antataḥ sarvam /
VaitS, 3, 12, 2.1 antataḥ pratihartre deyam //
Vasiṣṭhadharmasūtra
VasDhS, 12, 3.1 kṣudhāparītas tu kiṃcid eva yāceta kṛtam akṛtaṃ vā kṣetraṃ gām ajāvikam antato hiraṇyaṃ dhānyam annaṃ vā //
Vārāhagṛhyasūtra
VārGS, 5, 26.4 paccho 'rdharcaśaḥ sarvām antataḥ //
VārGS, 7, 2.2 saha pañcahotrā ṣaḍḍhotrā ca saptahotāram antataḥ //
Vārāhaśrautasūtra
VārŚS, 1, 3, 4, 26.1 dhruvādīni havīṃṣy abhighārayaty upabhṛtam antataḥ //
VārŚS, 1, 3, 7, 19.1 sam āyuṣety antataḥ pūrṇapātrasya japati //
VārŚS, 2, 1, 2, 19.1 antataḥ pūrṇāhutiḥ //
VārŚS, 3, 4, 2, 11.4 sarvasmai svāhā svargāya svāhety antato hutvātiriktam annam aśvāya nidadhāti //
VārŚS, 3, 4, 5, 9.1 dvipadābhir antato hutvā sviṣṭakṛtaṃ pratyaśvalohitaṃ juhoti agnaye sviṣṭakṛte svāheti gomṛgakaṇṭhenāśvaśaphena caruṇā //
Āpastambadharmasūtra
ĀpDhS, 2, 22, 3.0 antataḥ pravṛttāni //
Āpastambaśrautasūtra
ĀpŚS, 16, 14, 10.1 sarvāsv iṣṭakāsu tayādevatam antato dadhāti //
ĀpŚS, 16, 21, 14.2 sakṛd vāntataḥ //
ĀpŚS, 18, 5, 12.1 ahaṃ nāv ubhayoḥ suvo rokṣyāmīti yajamāno 'ntataḥ //
ĀpŚS, 18, 18, 15.2 antato 'kṣāvāpāya //
ĀpŚS, 18, 22, 19.1 tenāntato yajeta //
ĀpŚS, 20, 8, 17.1 devair antataḥ //
ĀpŚS, 20, 9, 8.1 khādirāḥ pālāśā vāntata ity eke //
ĀpŚS, 20, 17, 15.1 pradakṣiṇam antato yathā purastāt //
ĀpŚS, 20, 18, 7.1 dadhikrāvṇo akāriṣam iti sarvāḥ surabhimatīm ṛcam antato japitvāpohiṣṭhīyābhir mārjayitvā gāyatrī triṣṭub iti dvābhyāṃ sauvarṇībhiḥ sūcībhir mahiṣy aśvasyāsipathān kalpayati prāk kroḍāt /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 1, 12.0 dhruva māṃ te paridadāmīty ātmānam antataḥ //
ĀśvGS, 4, 8, 33.0 amātyān antataḥ pratiṣedhayet //
Śatapathabrāhmaṇa
ŚBM, 2, 6, 2, 19.2 samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati //
ŚBM, 4, 5, 1, 9.6 tad yad antataḥ samabhavat tasmād antaṃ yajñasyānuvartate /
ŚBM, 4, 5, 5, 11.1 atha droṇakalaśe 'ntato hāriyojanaṃ grahaṃ gṛhṇāti /
ŚBM, 5, 1, 3, 13.2 avyūḍhe srucāv athaiṣāṃ havirbhiḥ pracaranti so 'nto 'nto vai prajāpatis tad antata evaitat prajāpatim ujjayaty atha yat purā pracared yathā yam adhvānam eṣyant syāt taṃ gatvā sa kva tataḥ syād evaṃ tat tasmād eṣām atra havirbhiḥ pracaranti //
ŚBM, 5, 2, 5, 4.2 trikapālo vā puroḍāśo bhavati carur vā yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 6, 7, 4, 14.2 atha yadi vātsaprīyaṃ vātsapreṇopasthāya viṣṇukramān krāntvā vātsapram antataḥ kuryāt /
ŚBM, 6, 7, 4, 14.3 na viṣṇukramān antataḥ kuryāt /
ŚBM, 6, 7, 4, 14.5 atha yad vātsapram antataḥ karoti pratiṣṭhā vai vātsapram /
ŚBM, 6, 7, 4, 14.7 tasmād u vātsapram evāntataḥ kuryāt //
ŚBM, 10, 1, 4, 9.3 rūpam eva tat prajāpatir hiraṇmayam antata ātmano 'kuruta /
ŚBM, 10, 1, 4, 9.4 tad yad antatas tasmād idam antyam ātmano rūpam /
ŚBM, 10, 1, 4, 9.6 tathaivaitad yajamāno rūpam eva hiraṇmayam antata ātmanaḥ kurute /
ŚBM, 10, 1, 4, 9.7 tad yad antatas tasmād idam antyam ātmano rūpam /
ŚBM, 13, 1, 8, 8.0 viṣṇave svāhā viṣṇave nibhūyapāya svāhā viṣṇave śipiviṣṭāya svāheti yajño vai viṣṇur yajñenaivainam udyacchati viśvo devasya neturiti pūrṇāhutimuttamāṃ juhotīyaṃ vai pūrṇāhutir asyāmevāntataḥ pratitiṣṭhati //
ŚBM, 13, 2, 2, 9.0 vāyavyaṃ śvetam pucche utsedhameva taṃ kurute tasmādutsedham prajā bhaye'bhisaṃśrayantīndrāya svapasyāya vehatam yajñasya sendratāyai vaiṣṇavo vāmano yajño vai viṣṇur yajña evāntataḥ pratitiṣṭhati //
ŚBM, 13, 2, 9, 9.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe 'pūtāṃ vācaṃ vadanti dadhikrāvṇo akāriṣamiti surabhimatīm ṛcam antato 'nvāhur vācameva punate naibhyaḥ prāṇā apakrāmanti //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 4, 3.0 ahar ahar vāci visṛṣṭāyām agnīṣomīyāṇām antataḥ saṃsthāyām parihṛtāsu vasatīvarīṣu tad yad enaṃ devaiḥ saṃgāyanti devairevainaṃ tat salokaṃ kurvanti //
ŚBM, 13, 4, 4, 4.0 prajāpatinā sutyāsu evam evāhar ahaḥ parihṛtāsveva vasatīvarīṣūdavasānīyāyām antataḥ saṃsthitāyāṃ tad yad enam prajāpatinā saṃgāyanti prajāpatinaivainam tad antataḥ salokaṃ kurvanti //
ŚBM, 13, 4, 4, 4.0 prajāpatinā sutyāsu evam evāhar ahaḥ parihṛtāsveva vasatīvarīṣūdavasānīyāyām antataḥ saṃsthitāyāṃ tad yad enam prajāpatinā saṃgāyanti prajāpatinaivainam tad antataḥ salokaṃ kurvanti //
ŚBM, 13, 5, 4, 25.0 udayanīyāyāṃ saṃsthitāyām ekaviṃśatim vaśā anūbandhyā ālabhate maitrāvaruṇīrvaiśvadevīrbārhaspatyā etāsāṃ devatānāmāptyai tadyadbārhaspatyāntyā bhavanti brahma vai bṛhaspatis tad u brahmaṇyevāntataḥ pratitiṣṭhati //
ŚBM, 13, 5, 4, 28.0 athottaraṃ saṃvatsaram ṛtupaśubhir yajate ṣaḍbhir āgneyair vasante ṣaḍbhir aindrair grīṣme ṣaḍbhiḥ pārjanyair vā mārutair vā varṣāsu ṣaḍbhir maitrāvaruṇaiḥ śaradi ṣaḍbhir aindrāvaiṣṇavair hemante ṣaḍbhir aindrābārhaspatyaiḥ śiśire ṣaḍ ṛtavaḥ saṃvatsaraḥ ṛtuṣveva saṃvatsare pratitiṣṭhati ṣaṭtriṃśad ete paśavo bhavanti ṣaṭtriṃśadakṣarā bṛhatī bṛhatyām adhi svargo lokaḥ pratiṣṭhitas tad v antato bṛhatyaiva chandasā svarge loke pratitiṣṭhati //
ŚBM, 13, 6, 2, 16.0 udayanīyāyāṃ saṃsthitāyām ekādaśa vaśā anūbandhyā ālabhate maitrāvaruṇīr vaiśvadevīr bārhaspatyā etāsāṃ devatānām āptyai tad yad bārhaspatyā antyā bhavanti brahma vai bṛhaspatis tad u brahmaṇy evāntataḥ pratitiṣṭhati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 9, 5.0 tad yad ete antataḥ śaṃsati saṃsiddhābhir bṛhatībhir auṣṇihīm aśītiṃ samārohāṇīti //
ŚāṅkhĀ, 2, 10, 13.0 tad yad etad antataḥ śaṃsati saṃsiddhābhir uṣṇigbhir vaśaṃ samārohāṇīti //
Lalitavistara
LalVis, 6, 61.15 antato māyādevī tṛṇagulmakamapi dharaṇitalādabhyutkṣipya glānebhyaḥ sattvebhyo 'nuprayacchati sma /
Mahābhārata
MBh, 1, 1, 27.7 praviśya yogaṃ jñānena so 'paśyat sarvam antataḥ //
MBh, 1, 1, 207.1 yaścainaṃ śrāvayecchrāddhe brāhmaṇān pādam antataḥ /
MBh, 1, 56, 29.1 yaścedaṃ śrāvayecchrāddhe brāhmaṇān pādam antataḥ /
MBh, 1, 56, 32.34 yaścedaṃ śrāvayet pitrye brāhmaṇān pādam antataḥ /
MBh, 1, 188, 2.1 pratinandya sa tān sarvān pṛṣṭvā kuśalam antataḥ /
MBh, 3, 30, 10.2 balīyasāṃ manuṣyāṇāṃ tyajatyātmānam antataḥ //
MBh, 3, 33, 25.1 tile tailaṃ gavi kṣīraṃ kāṣṭhe pāvakam antataḥ /
MBh, 3, 69, 31.2 nalaṃ sarvaguṇair yuktaṃ manye bāhukam antataḥ //
MBh, 4, 25, 2.1 suduḥkhā khalu kāryāṇāṃ gatir vijñātum antataḥ /
MBh, 4, 25, 3.1 alpāvaśiṣṭaṃ kālasya gatabhūyiṣṭham antataḥ /
MBh, 4, 27, 25.2 kiṃ punaḥ prākṛtaiḥ pārthaḥ śakyo vijñātum antataḥ //
MBh, 4, 34, 3.1 aṣṭāviṃśatirātraṃ vā māsaṃ vā nūnam antataḥ /
MBh, 5, 21, 12.1 duryodhano bhayād vidvanna dadyāt padam antataḥ /
MBh, 5, 28, 7.2 prajñaiṣiṇo ye ca hi karma cakrur nāstyantato nāsti nāstīti manye //
MBh, 5, 70, 55.1 antato dayitaṃ ghnanti kecid apyapare janāḥ /
MBh, 5, 70, 64.1 ato 'nyathā nāsti śāntir nityam antaram antataḥ /
MBh, 5, 70, 88.2 arthaprāptiḥ kadācit syād antato vāpy avācyatā //
MBh, 5, 133, 34.2 nirvādair nirvaded enam antatastad bhaviṣyati //
MBh, 5, 187, 8.1 na caiṣa śakyate yuddhe viśeṣayitum antataḥ /
MBh, 12, 228, 7.2 evaṃ hyetena yogena yuñjāno 'pyekam antataḥ /
MBh, 12, 262, 11.2 na mātrām anurudhyante na dharmacchalam antataḥ //
MBh, 14, 3, 3.1 ātmānaṃ manyase cātha pāpakarmāṇam antataḥ /
MBh, 18, 5, 36.1 yaś cedaṃ śrāvayecchrāddhe brāhmaṇān pādam antataḥ /
Manusmṛti
ManuS, 2, 62.2 vaiśyo 'dbhiḥ prāśitābhis tu śūdraḥ spṛṣṭābhir antataḥ //
ManuS, 3, 86.2 saha dyāvāpṛthivyoś ca tathā sviṣṭakṛte 'ntataḥ //
ManuS, 11, 120.1 hutvāgnau vidhivaddhomān antataś ca samaity ṛcā /
Bodhicaryāvatāra
BoCA, 5, 63.1 asthīnyapi pṛthak kṛtvā paśya majjānamantataḥ /
Divyāvadāna
Divyāv, 11, 108.1 tasmāttarhi ānanda evaṃ śikṣitavyam yatstokastokaṃ muhūrtamuhūrtamantato 'cchaṭāsaṃghātamātramapi tathāgatamākārataḥ samanusmariṣyāmītyevaṃ te ānanda śikṣitavyam //
Divyāv, 12, 347.1 bhagavatā tathā adhiṣṭhitam yathā sarvaloko 'nāvṛtamadrākṣīdbuddhāvataṃsakaṃ yāvadakaniṣṭhabhavanamupādāya antato bāladārakā api yathāpi tadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Kūrmapurāṇa
KūPur, 2, 13, 15.2 prāśitābhistathāvaiśyaḥ strīśūdrau sparśato 'ntataḥ //
Nāradasmṛti
NāSmṛ, 2, 5, 7.1 iṣṭataḥ svāminaś cāṅgair upasthānam athāntataḥ /
Suśrutasaṃhitā
Su, Utt., 5, 6.2 dvitvaggataṃ lohitamantataśca cirotthitaṃ cāpi vivarjanīyam //
Viṣṇupurāṇa
ViPur, 2, 4, 80.1 mahāvīraṃ bahirvarṣaṃ dhātakīkhaṇḍam antataḥ /
Viṣṇusmṛti
ViSmṛ, 62, 9.2 śudhyeran strī ca śūdraśca sakṛt spṛṣṭābhir antataḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 21.2 śudhyeran strī ca śūdraś ca sakṛt spṛṣṭābhir antataḥ //
Garuḍapurāṇa
GarPur, 1, 94, 8.2 śudhyeran strī ca śūdraśca sakṛtspṛṣṭābhirantataḥ //
GarPur, 1, 100, 15.1 dūrvāsarṣapapuṣpaiśca putrajanmabhirantataḥ /
Mātṛkābhedatantra
MBhT, 6, 41.2 vajranakhadaṃṣṭrāyudhāya hūṃ phaḍ ityantatas tataḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 7.0 yatastapaḥsādhyā rasādayaḥ prayogā ye punaḥ tapohīnāḥ sādhakāste'ntataḥ daivasya karmaṇo doṣam antarāyaṃ vadanti //
Rājanighaṇṭu
RājNigh, Rogādivarga, 92.2 amlastiktaruciṃ dadāti kaṭuko yāty antatas tiktatām ityeṣāṃ svavipākato 'pi kathitā ṣaṇṇāṃ rasānāṃ sthitiḥ //
Skandapurāṇa
SkPur, 17, 17.1 gaccha yatkiṃcidānīya māṃsaṃ mānuṣamantataḥ /
Tantrasāra
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
Tantrāloka
TĀ, 16, 111.2 dvāsaptatirdaśa dve ca dehasthaṃ śiraso 'ntataḥ //
Haribhaktivilāsa
HBhVil, 3, 233.3 smṛtvoṅkāraṃ ca gāyatrīṃ nibadhnīyācchikhāntataḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 10, 16.0 iyaṃ vā aditiḥ pratiṣṭhā vā aditir asyām evainaṃ tad adīnāyām antataḥ pratiṣṭhāpayanti //
ŚāṅkhŚS, 16, 16, 2.0 viśvakarmā ha bhauvano 'ntata īje //