Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 383.2 prātīpaḥ śaṃtanuḥ śrīmānrājā satyavatīpatiḥ //
BhāMañj, 1, 395.1 śaṃtanoḥ prātipīyasya yāsyāmo devi putratām /
BhāMañj, 1, 405.2 śaṃtanuḥ śāntavayaso brahmaśāpānmahātithiḥ //
BhāMañj, 1, 408.2 babhūva bhūbhṛtāṃ nāthaḥ śaṃtanuḥ śāntaviplavaḥ //
BhāMañj, 1, 430.1 hṛṣṭaḥ śaṃtanurāsādya gāṅgeyamucitaṃ sutam /
BhāMañj, 1, 431.2 cacāra śaṃtanuḥ paśyanmañjuguñjadvihaṃgamāḥ //
BhāMañj, 1, 436.1 tacchrutvā śaṃtanurdhyātvā dhuryaṃ devavrataṃ sutam /
BhāMañj, 1, 461.1 chinno 'yaṃ śaṃtanorvaṃśaḥ kālena krūrakāriṇā /
BhāMañj, 1, 609.2 gṛhītau tau kṛpārdreṇa rājñā śantanunā vanāt //
BhāMañj, 1, 1048.2 kauravyaḥ somadatto 'yaṃ śantanorbhrāturātmanaḥ //
BhāMañj, 5, 660.2 strīpūrve śaraṇaṃ yāte na śūraḥ śantanoḥ sutaḥ //
BhāMañj, 6, 28.1 śṛṇu rājanhatānantasāmantaḥ śantanoḥ sutaḥ /
BhāMañj, 6, 204.2 sānugaṃ śantanusutaṃ samantātparyavārayan //
BhāMañj, 6, 227.1 duryodhanaprerito 'tha svayaṃ śantanunandanaḥ /
BhāMañj, 6, 274.2 eṣa svayaṃ nihanmyadya sānugaṃ śantanoḥ sutam //
BhāMañj, 6, 347.1 athāvahāraṃ sainyānāṃ cakre śantanunandanaḥ /
BhāMañj, 6, 367.1 sa hatvā sārathiṃ bāṇaistūrṇaṃ śantanujanmanaḥ /
BhāMañj, 6, 401.1 śrīmānsamprāpya śibiraṃ śubhraṃ śantanujanmanaḥ /
BhāMañj, 6, 439.2 uvāca śauriryotsye 'haṃ svayaṃ śantanunandanam //
BhāMañj, 13, 614.1 etatpṛṣṭo nṛpatinā prāha śantanunandanaḥ /
BhāMañj, 13, 1565.2 apaśyaṃ śantanoḥ pāṇimutthitaṃ ratnakaṅkaṇam //
BhāMañj, 15, 30.2 vayaṃ śrāddhaṃ kariṣyāmaḥ svayaṃ śaṃtanunandane //