Occurrences

Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Rasendracūḍāmaṇi
Rasārṇava
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Ṛgvedakhilāni
ṚVKh, 3, 17, 5.2 śaṃkarasya yathā gaurī tad bhartur api bhartari //
Mahābhārata
MBh, 1, 2, 165.5 śatarudrīyam atraiva śaṃkarasya mahāstavaḥ //
MBh, 1, 113, 40.42 śaṃkarasya prasādācca brahmaṇaśca kurūdvaha /
MBh, 7, 57, 78.2 varam āraṇyakaṃ dattaṃ darśanaṃ śaṃkarasya ca /
MBh, 12, 149, 115.2 babhūvur bharataśreṣṭha prasādācchaṃkarasya vai //
MBh, 13, 86, 30.2 īśo goptā ca devānāṃ priyakṛcchaṃkarasya ca //
MBh, 13, 127, 1.3 śaṃkarasyomayā sārdhaṃ saṃvādaṃ pratyabhāṣata //
Rāmāyaṇa
Rām, Utt, 16, 13.1 saṃkruddho bhagavānnandī śaṃkarasyāparā tanuḥ /
Kumārasaṃbhava
KumSaṃ, 8, 4.1 nābhideśanihitaḥ sakampayā śaṅkarasya rurudhe tayā karaḥ /
KumSaṃ, 8, 17.1 śiṣyatāṃ nidhuvanopadeśinaḥ śaṅkarasya rahasi prapannayā /
Kūrmapurāṇa
KūPur, 1, 9, 5.2 śṛṇudhvamṛṣayaḥ sarve śaṅkarasyāmitaujasaḥ /
KūPur, 1, 11, 15.2 brahmaṇaḥ padmayonitvaṃ śaṅkarasyāmitaujasaḥ //
KūPur, 1, 14, 8.3 na mantrā bhāryayā sārdhaṃ śaṅkarasyeti nejyate //
KūPur, 1, 14, 96.2 bhaviṣyanti yathā pūrvaṃ śaṅkarasya prasādataḥ //
KūPur, 1, 44, 25.1 tasyāśca pūrvadigbhāge śaṅkarasya mahāpurī /
KūPur, 2, 1, 43.1 saṃdarśanānmaheśasya śaṅkarasyātha śūlinaḥ /
KūPur, 2, 42, 3.1 anyacca tīrthapravaraṃ śaṅkarasyāmitaujasaḥ /
KūPur, 2, 44, 80.1 saṃvādo viṣṇunā sārdhaṃ śaṅkarasya mahātmanaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 22.1 udvāhaḥ śaṃkarasyātha putrotpādanameva ca /
LiPur, 1, 2, 38.1 devadāruvane śambhoḥ praveśaḥ śaṃkarasya tu /
LiPur, 1, 6, 20.2 sthāṇutvaṃ tasya vai viprāḥ śaṃkarasya mahātmanaḥ //
LiPur, 1, 7, 1.3 prabhāvaṃ śaṃkarasyādyaṃ saṃkṣepātsarvadarśinaḥ //
LiPur, 1, 20, 92.1 bhaviṣyasi vimūḍhastvaṃ māyayā śaṅkarasya tu /
LiPur, 1, 36, 45.2 śarvasya śaṅkarasyāsya sarvajñasya mahāmuniḥ //
LiPur, 1, 38, 3.1 ahaṃ vāmāṅgajo brahman śaṅkarasya mahātmanaḥ /
LiPur, 1, 45, 1.2 sūta suvyaktamakhilaṃ kathitaṃ śaṅkarasya tu /
LiPur, 1, 51, 8.1 mahādevasya devasya śaṅkarasya mahātmanaḥ /
LiPur, 1, 70, 327.2 tatra yā sā mahābhāgā śaṅkarasyārdhakāyinī //
LiPur, 1, 75, 24.2 pṛthaktvaṃ cāpṛthaktvaṃ ca śaṅkarasyeti cāpare //
LiPur, 1, 99, 20.2 vināśo vai kṣaṇādeva māyayā śaṅkarasya vai //
LiPur, 1, 103, 8.1 udvāhaḥ śaṅkarasyeti jagmuḥ sarvā mudānvitāḥ /
LiPur, 1, 103, 12.2 udvāhaḥ śaṅkarasyeti tatrājagmurmudānvitāḥ //
LiPur, 2, 9, 38.2 śaṅkarasya śaraṇyasya śivasya paramātmanaḥ //
LiPur, 2, 10, 25.2 pākaṃ ca kurute vahniḥ śaṅkarasyaiva śāsanāt //
LiPur, 2, 12, 1.2 mūrtayo 'ṣṭau mamācakṣva śaṅkarasya mahātmanaḥ /
LiPur, 2, 12, 18.2 tasya somāhvayā mūrtiḥ śaṅkarasya jagadguroḥ //
LiPur, 2, 15, 7.2 rūpe te śaṅkarasyaiva tasmānna para ucyate //
LiPur, 2, 15, 18.1 śaṅkarasya parasyaiva śivādanyanna vidyate /
Matsyapurāṇa
MPur, 64, 6.2 stanāvānandakāriṇyai śaṃkarasyendudhāriṇe //
MPur, 82, 12.1 dehasthā yā ca rudrāṇī śaṃkarasya sadā priyā /
MPur, 146, 7.1 saṃtyajadhvaṃ bhayaṃ devāḥ śaṃkarasyātmajaḥ śiśuḥ /
MPur, 154, 60.2 śaṃkarasyābhavatpatnī satī dakṣasutā tu yā //
MPur, 154, 418.2 aiśvaryamavagacchasva śaṃkarasya surāsuraiḥ /
MPur, 154, 434.2 śaṃkarasyāpi vibudhā gandhamādanaparvate //
MPur, 157, 1.3 vihitāvasaraḥ strīṇāṃ śaṃkarasya rahovidhau //
MPur, 158, 6.3 śaṃkarasyāsmi dayitā sutā tuhinabhūbhṛtaḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 2.1 durvāsāḥ śaṃkarasyāṃśaś cacāra pṛthivīm imām /
Bhāgavatapurāṇa
BhāgPur, 4, 1, 33.2 durvāsāḥ śaṅkarasyāṃśo nibodhāṅgirasaḥ prajāḥ //
Rasendracūḍāmaṇi
RCūM, 16, 73.1 sādhakasyālpabhāvena śaṅkarasyāprasādataḥ /
Rasārṇava
RArṇ, 15, 198.1 śaṃkarasya dvibhāgaṃ tu pāradasya trayaṃ tathā /
Skandapurāṇa
SkPur, 13, 73.2 udvāhaḥ śaṃkarasyeti mūrtimanta upasthitāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 15.1 bho vatsa śaṅkarasyaiva manasā cintitaṃ tv idam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 45.2 akasmāddṛśyate kanyā śaṃkarasya samīpagā //
SkPur (Rkh), Revākhaṇḍa, 67, 99.1 sa jayī jāyate nityaṃ śaṅkarasya vaco yathā /
SkPur (Rkh), Revākhaṇḍa, 75, 5.2 sa yāti paramaṃ lokaṃ śaṅkarasya vaco yathā //
SkPur (Rkh), Revākhaṇḍa, 100, 3.2 jñānaṃ tatraiva me jātaṃ prasādācchaṅkarasya ca //
SkPur (Rkh), Revākhaṇḍa, 209, 134.2 śvetavastrayugaṃ yasmācchaṅkarasyātivallabham //