Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Tantrākhyāyikā
Varāhapurāṇa
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasikapriyā
Rasādhyāya
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Śāktavijñāna
Gokarṇapurāṇasāraḥ
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Buddhacarita
BCar, 13, 16.1 śailendraputrīṃ prati yena viddho devo 'pi śambhuścalito babhūva /
Mahābhārata
MBh, 1, 1, 1.18 abhālalocanaḥ śambhur bhagavān bādarāyaṇaḥ /
MBh, 1, 1, 176.2 ajeyaḥ paraśuḥ puṇḍraḥ śambhur devāvṛdho 'naghaḥ //
MBh, 1, 16, 27.15 svayaṃbhuvacanācchaṃbhur dadhāra viṣam uttamam /
MBh, 1, 58, 43.2 prabhavaḥ sarvabhūtānām īśaḥ śaṃbhuḥ prajāpatiḥ //
MBh, 1, 210, 2.20 praṇatārtiharaṃ śaṃbhuṃ māyārūpeṇa vañcakam /
MBh, 2, 3, 24.3 śaṃbhor vātha mahātmanaḥ /
MBh, 2, 33, 16.1 iti nārāyaṇaḥ śaṃbhur bhagavāñ jagataḥ prabhuḥ /
MBh, 2, 69, 13.1 bhṛgutuṅge ca rāmeṇa dṛṣadvatyāṃ ca śaṃbhunā /
MBh, 3, 211, 5.1 śambhum agnim atha prāhur brāhmaṇā vedapāragāḥ /
MBh, 5, 189, 7.2 kanyā bhūtvā pumān bhāvī iti cokto 'smi śaṃbhunā //
MBh, 6, 46, 36.2 ahaṃ droṇāntakaḥ pārtha vihitaḥ śaṃbhunā purā //
MBh, 7, 57, 50.1 mahādevāya bhīmāya tryambakāya ca śambhave /
MBh, 12, 43, 7.2 tricakṣuḥ śambhur ekastvaṃ vibhur dāmodaro 'pi ca //
MBh, 12, 248, 21.2 kartā hyasmi priyaṃ śambho tava yaddhṛdi vartate //
MBh, 12, 291, 15.2 mūrtimantam amūrtātmā viśvaṃ śaṃbhuḥ svayaṃbhuvaḥ /
MBh, 13, 14, 1.2 pitāmaheśāya vibho nāmānyācakṣva śaṃbhave /
MBh, 13, 14, 17.2 cāruśravāścāruyaśāḥ pradyumnaḥ śaṃbhur eva ca //
MBh, 13, 15, 38.2 mahān ātmā matir brahmā viśvaḥ śaṃbhuḥ svayaṃbhuvaḥ //
MBh, 13, 116, 69.2 ikṣvākuṇā śaṃbhunā ca śvetena sagareṇa ca //
MBh, 13, 135, 18.1 svayaṃbhūḥ śaṃbhur ādityaḥ puṣkarākṣo mahāsvanaḥ /
MBh, 14, 40, 2.1 mahān ātmā matir viṣṇur viśvaḥ śaṃbhuśca vīryavān /
Rāmāyaṇa
Rām, Ki, 42, 56.1 bhagavān api viśvātmā śambhur ekādaśātmakaḥ /
Rām, Utt, 17, 12.2 śambhur nāma tato rājā daityānāṃ kupito 'bhavat /
Rām, Utt, 22, 22.1 narakaḥ śambaro vṛtraḥ śambhuḥ kārttasvaro balī /
Agnipurāṇa
AgniPur, 3, 18.2 māyayā mohitaḥ śambhuḥ gaurīṃ tyaktvā striyaṃ gataḥ //
AgniPur, 12, 38.1 kāmastvaṃ śambhunānaṅgaḥ kṛto 'haṃ śambareṇa ca /
AgniPur, 18, 6.1 tasmāt śiṣṭiṃ ca bhavyaṃ ca dhruvācchambhurvyajāyata /
AgniPur, 18, 44.1 vṛṣākapiś ca śambhuś ca kapardī raivatas tathā /
AgniPur, 20, 22.2 himavadduhitā bhūtvā patnī śambhorabhūt punaḥ //
Amarakośa
AKośa, 1, 36.2 śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ //
Harivaṃśa
HV, 3, 43.2 vṛṣākapiś ca śaṃbhuś ca kapardī raivatas tathā //
HV, 13, 47.1 kṛṣṇaṃ gauraṃ prabhuṃ śaṃbhuṃ kanyāṃ kṛtvīṃ tathaiva ca /
Harṣacarita
Harṣacarita, 1, 1.2 trailokyanagarārambhamūlastambhāya śambhave //
Kirātārjunīya
Kir, 5, 3.2 prathayituṃ vibhutām abhinirmitaṃ pratinidhiṃ jagatām iva śambhunā //
Kir, 5, 44.2 satatam asitayāminīṣu śambho amalayatīha vanāntam indulekhā //
Kir, 9, 20.2 kṣipyamāṇam asitetarabhāsā śambhuneva karicarma cakāse //
Kir, 12, 18.2 śambhum upahatadṛśaḥ sahasā na ca te nicāyitum abhiprasehire //
Kir, 13, 18.2 dhanurāyatabhogavāsukijyāvadanagranthivimuktavahni śambhuḥ //
Kir, 15, 37.1 avadyan patriṇaḥ śambhoḥ sāyakair avasāyakaiḥ /
Kir, 15, 46.1 viphalīkṛtayatnasya kṣatabāṇasya śambhunā /
Kir, 15, 49.1 śambho dhanurmaṇḍalataḥ pravṛttaṃ taṃ maṇḍalād aṃśum ivāṃśubhartuḥ /
Kir, 16, 31.1 tirohitendor atha śambhumūrdhnaḥ praṇamyamānaṃ tapasāṃ nivāsaiḥ /
Kir, 17, 10.2 balāni śambhor iṣubhis tatāpa cetāṃsi cintābhir ivāśarīraḥ //
Kir, 17, 18.2 iyeṣa paryāyajayāvasādāṃ raṇakriyāṃ śambhur anukrameṇa //
Kir, 17, 27.2 netārilokeṣu karoti yad yat tat tac cakārāsya śareṣu śambhuḥ //
Kir, 17, 43.1 taṃ śambhur ākṣiptamaheṣujālaṃ lohaiḥ śarair marmasu nistutoda /
Kir, 17, 51.2 śambhuṃ bibhitsur dhanuṣā jaghāna stambaṃ viṣāṇena mahān ivebhaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 59.2 śaṃbhor yatadhvam ākraṣṭum ayaskāntena lohavat //
KumSaṃ, 2, 60.2 sā vā śaṃbhos tadīyā vā mūrtir jalamayī mama //
KumSaṃ, 3, 58.1 bhaviṣyataḥ patyur umā ca śaṃbhoḥ samāsasāda pratihārabhūmim /
KumSaṃ, 5, 66.2 kareṇa śaṃbhor valayīkṛtāhinā sahiṣyate tatprathamāvalambanam //
KumSaṃ, 6, 13.1 taddarśanād abhūcchaṃbhor bhūyān dārārtham ādaraḥ /
KumSaṃ, 6, 78.2 vṛṇute varadaḥ śaṃbhur asmatsaṃkrāmitaiḥ padaiḥ //
KumSaṃ, 6, 82.2 varaḥ śaṃbhur alaṃ hy eṣa tvatkulodbhūtaye vidhiḥ //
KumSaṃ, 8, 91.1 samadivasaniśīthaṃ saṅginas tatra śambhoḥ śatam agamad ṛtūnāṃ sāgram ekā niśeva /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 31.1 brahmaṇo 'py udbhavaḥ padmaṃ candraḥ śaṃbhuśirodhṛtaḥ /
Kāvyālaṃkāra
KāvyAl, 3, 24.2 haratāpi tanuṃ yasya śambhunā na hṛtaṃ balam //
KāvyAl, 4, 21.2 rathāṅgaśūle bibhrāṇau pātāṃ vaḥ śambhuśārṅgiṇau //
KāvyAl, 4, 27.2 pātāṃ vaḥ śambhuśarvāṇyāv iti prāhur visaṃdhyadaḥ //
Kūrmapurāṇa
KūPur, 1, 2, 100.1 sarveṣāmeva bhaktānāṃ śaṃbhorliṅgamanuttamam /
KūPur, 1, 9, 3.2 putratvamagamacchaṃbhur brahmaṇo 'vyaktajanmanaḥ //
KūPur, 1, 9, 58.1 śaṅkaraḥ śaṃbhurīśānaḥ sarvātmā parameśvaraḥ /
KūPur, 1, 10, 77.1 tasya devādidevasya śaṃbhorhṛdayadeśataḥ /
KūPur, 1, 11, 40.2 anantasyākhileśasya śaṃbhoḥ kālātmanaḥ prabhoḥ //
KūPur, 1, 11, 334.1 sampūjya pārśvataḥ śaṃbhuṃ trinetraṃ bhaktisaṃyutaḥ /
KūPur, 1, 13, 3.1 dhruvāt śliṣṭiṃ ca bhavyaṃ ca bhāryā śambhurvyajāyata /
KūPur, 1, 13, 33.1 samāpya saṃstavaṃ śaṃbhor ānandāsrāvilekṣaṇaḥ /
KūPur, 1, 14, 2.1 sa śaptaḥ śaṃbhunā pūrvaṃ dakṣaḥ prācetaso nṛpaḥ /
KūPur, 1, 14, 4.1 sa śaptaḥ śaṃbhunā pūrvaṃ dakṣaḥ prācetaso nṛpaḥ /
KūPur, 1, 15, 21.1 śaraṇyaṃ śaraṇaṃ devaṃ śaṃbhuṃ sarvajaganmayam /
KūPur, 1, 15, 90.1 hiraṇyanetratanayaḥ śaṃbhordehasamudbhavaḥ /
KūPur, 1, 15, 124.1 nandīśvaraśca bhagavān śaṃbhoratyantavallabhaḥ /
KūPur, 1, 15, 144.1 śrutvā tadvijayaṃ śaṃbhurvikramaṃ keśavasya ca /
KūPur, 1, 15, 175.1 vijitya sarvānapi bāhuvīryāt sa saṃyuge śaṃbhumanantadhāma /
KūPur, 1, 15, 219.2 jagāmānujñayā śaṃbhoḥ pātālaṃ parameśvaraḥ //
KūPur, 1, 15, 221.1 tato 'nantākṛtiḥ śaṃbhuḥ śeṣeṇāpi supūjitaḥ /
KūPur, 1, 15, 228.2 pradaduḥ śaṃbhave śaktiṃ bhairavāyātitejase //
KūPur, 1, 16, 23.1 namaḥ śaṃbhave satyaniṣṭhāya tubhyaṃ namo hetave viśvarūpāya tubhyam /
KūPur, 1, 17, 15.2 sārathye kalpitaḥ pūrvaṃ prītenārkasya śaṃbhunā //
KūPur, 1, 18, 26.2 bhūriśravāḥ prabhuḥ śaṃbhuḥ kṛṣṇo gauraśca pañcamaḥ /
KūPur, 1, 20, 53.1 ityuktvā bhagavāñchaṃbhuḥ pariṣvajya tu rāghavam /
KūPur, 1, 24, 21.2 liṅgāni pūjayāmāsa śaṃbhoramitatejasaḥ //
KūPur, 1, 24, 54.2 aṇoraṇīyāṃsamanantaśaktiṃ prāṇeśvaraṃ śaṃbhumasau dadarśa //
KūPur, 1, 25, 79.2 prahvāñjalipuṭopetau śaṃbhuṃ tuṣṭuvatuḥ param //
KūPur, 1, 25, 80.2 anādimalasaṃsārarogavaidyāya śaṃbhave /
KūPur, 1, 28, 44.2 śaṃbhave sthāṇave nityaṃ śivāya parameṣṭhine /
KūPur, 1, 28, 63.1 nārjunena samaḥ śaṃbhorbhaktyā bhūto bhaviṣyati /
KūPur, 1, 30, 13.2 na kaścidiha jānāti vinā śaṃbhoranugrahāt //
KūPur, 1, 30, 23.2 gopitaṃ devadevena mahādevena śaṃbhunā //
KūPur, 1, 30, 28.2 yajanti yajñairabhisaṃdhihīnāḥ stuvanti rudraṃ praṇamanti śaṃbhum //
KūPur, 1, 31, 38.2 tvāṃ brahmapāraṃ praṇamāmi śaṃbhuṃ hiraṇyagarbhādhipatiṃ trinetram //
KūPur, 1, 32, 22.2 ārādhayan hariḥ śaṃbhuṃ kṛtvā pāśupataṃ vratam //
KūPur, 1, 44, 5.1 tatra devādidevasya śaṃbhoramitatejasaḥ /
KūPur, 1, 51, 10.1 vaivasvate 'ntare śaṃbhoravatārāstriśūlinaḥ /
KūPur, 2, 1, 35.1 sahasracaraṇeśāna śaṃbho yogīndravandita /
KūPur, 2, 7, 4.1 yogināmasmyahaṃ śaṃbhuḥ strīṇāṃ devī girīndrajā /
KūPur, 2, 11, 134.1 bhavanto 'pi hi taṃ devaṃ śaṃbhuṃ govṛṣavāhanam /
KūPur, 2, 29, 16.2 purāṇaṃ puruṣaṃ śaṃbhuṃ dhyāyan mucyeta bandhanāt //
KūPur, 2, 31, 31.1 nikṛttavadano devo brahmā devena śaṃbhunā /
KūPur, 2, 31, 39.2 vidanti vimalaṃ rūpaṃ sa śaṃbhurdṛśyate kila //
KūPur, 2, 34, 29.2 sarvapāpaharaṃ śaṃbhornivāsaḥ parameṣṭhinaḥ //
KūPur, 2, 36, 5.1 anyacca devadevasya sthānaṃ śaṃbhormahātmanaḥ /
KūPur, 2, 37, 112.1 gaṅgāsaliladhārāya śambhave parameṣṭhine /
KūPur, 2, 37, 157.2 paśyanti śaṃbhuṃ kavimīśitāraṃ rudraṃ bṛhantaṃ puruṣaṃ purāṇam //
KūPur, 2, 41, 9.2 sthānaṃ bhagavataḥ śaṃbhor etan naimiṣam uttamam //
KūPur, 2, 42, 5.1 tīrthaṃ pañcatapaṃ nāma śaṃbhoramitatejasaḥ /
KūPur, 2, 44, 7.2 ekā sā sākṣiṇī śaṃbhostiṣṭhate vaidikī śrutiḥ //
KūPur, 2, 44, 116.2 devadāruvane śaṃbhoḥ praveśo mādhavasya ca //
Liṅgapurāṇa
LiPur, 1, 2, 38.1 devadāruvane śambhoḥ praveśaḥ śaṃkarasya tu /
LiPur, 1, 3, 34.2 sṛṣṭāḥ pradhānena tadā labdhvā śambhostu saṃnidhim //
LiPur, 1, 6, 21.1 niṣkalasyātmanaḥ śambhoḥ svecchādhṛtaśarīriṇaḥ /
LiPur, 1, 17, 47.2 māyayā mohitaḥ śaṃbhostasthau saṃvignamānasaḥ //
LiPur, 1, 17, 80.1 makāraṃ hṛdayaṃ śaṃbhormahādevasya yoginaḥ /
LiPur, 1, 20, 17.2 māyayā mohitaḥ śaṃbhor avijñāya janārdanam //
LiPur, 1, 25, 8.1 trividhaṃ snānamākhyātaṃ devadevena śaṃbhunā /
LiPur, 1, 35, 17.1 nāsti mṛtyubhayaṃ śaṃbhorbhaktānāmiha sarvataḥ /
LiPur, 1, 36, 45.1 prabhāvāddevadevasya śaṃbhoḥ sākṣātpinākinaḥ /
LiPur, 1, 42, 15.1 tadaṅgaṇādahaṃ śaṃbhostanujastasya cājñayā /
LiPur, 1, 52, 24.2 tatra candraprabhaṃ śambhorvimānaṃ candramaulinaḥ //
LiPur, 1, 58, 16.1 prasādādbhagavāñchambhoścābhyaṣiñcadyathākramam /
LiPur, 1, 62, 18.2 dakṣiṇāṅgabhavaṃ śaṃbhormahādevasya dhīmataḥ //
LiPur, 1, 63, 86.1 bhūriśravāḥ prabhuḥ śaṃbhuḥ kṛṣṇo gaurastu pañcamaḥ /
LiPur, 1, 65, 170.2 tasmāllabdhvā stavaṃ śaṃbhornṛpastrailokyaviśrutaḥ //
LiPur, 1, 70, 329.2 ātmānaṃ vibhajasveti proktā devena śaṃbhunā //
LiPur, 1, 71, 113.1 pāhi nānyā gatiḥ śaṃbho vinihatyāsurottamān /
LiPur, 1, 71, 161.3 rathaṃ ca sārathiṃ śaṃbhoḥ kārmukaṃ śaramuttamam //
LiPur, 1, 72, 54.1 khagendramāruhya nagendrakalpaṃ khagadhvajo vāmata eva śaṃbhoḥ /
LiPur, 1, 72, 91.2 hiraṇyadhanuṣā saumyaṃ vapuḥ śaṃbhoḥ śaśidyuti //
LiPur, 1, 72, 96.1 rathena kiṃ ceṣuvareṇa tasya gaṇaiś ca kiṃ devagaṇaiś ca śaṃbhoḥ /
LiPur, 1, 72, 117.1 gāṇapatyaṃ tadā śaṃbhoryayuḥ pūjāvidherbalāt /
LiPur, 1, 77, 5.2 gṛhaṃ ca tādṛgvidhamasya śaṃbhoḥ sampūjya rudratvamavāpnuvanti //
LiPur, 1, 77, 17.1 kṛtvā vittānusāreṇa bhaktyā rudrāya śaṃbhave /
LiPur, 1, 77, 91.2 dattvā teṣāṃ munīndrāṇāṃ devadevāya śaṃbhave //
LiPur, 1, 79, 13.1 pādyamācamanaṃ cārghyaṃ dattvā rudrāya śaṃbhave /
LiPur, 1, 80, 14.1 dṛṣṭvā śaṃbhoḥ puraṃ bāhyaṃ devaiḥ sabrahmakairhariḥ /
LiPur, 1, 80, 22.2 atītyāsādya devasya puraṃ śaṃbhoḥ suśobhanam //
LiPur, 1, 80, 25.1 gopurairgopateḥ śaṃbhornānābhūṣaṇabhūṣitaiḥ /
LiPur, 1, 80, 54.1 tasthustadāgrataḥ śaṃbhoḥ praṇipatya punaḥ punaḥ /
LiPur, 1, 82, 25.1 caṇḍaḥ sarvagaṇeśāno mukhācchaṃbhorvinirgataḥ /
LiPur, 1, 82, 50.1 ete vai cāraṇāḥ śaṃbhoḥ pūjayātīva bhāvitāḥ /
LiPur, 1, 83, 50.1 paurṇamāsyāṃ ca pūrvoktaṃ kṛtvā śarvāya śaṃbhave /
LiPur, 1, 84, 31.2 bhavānyā modate sārdhaṃ dattvā rudrāya śaṃbhave //
LiPur, 1, 85, 4.2 purā devena rudreṇa devadevena śaṃbhunā /
LiPur, 1, 89, 10.1 athavā pūjayecchaṃbhuṃ ghṛtasnānādivistaraiḥ /
LiPur, 1, 93, 14.1 sasṛjuḥ puṣpavarṣāṇi devāḥ śaṃbhostadopari /
LiPur, 1, 93, 16.2 ārādhito mayā śaṃbhuḥ purā sākṣānmaheśvaraḥ //
LiPur, 1, 93, 23.1 śrutvā vākyaṃ tadā śaṃbhor hiraṇyanayanātmajaḥ /
LiPur, 1, 95, 43.1 harikeśāya devāya śaṃbhave paramātmane /
LiPur, 1, 95, 43.2 devānāṃ śaṃbhave tubhyaṃ bhūtānāṃ śaṃbhave namaḥ //
LiPur, 1, 95, 43.2 devānāṃ śaṃbhave tubhyaṃ bhūtānāṃ śaṃbhave namaḥ //
LiPur, 1, 96, 42.1 tallalāṭādabhūcchaṃbhoḥ sṛṣṭyarthaṃ tanna dūṣaṇam /
LiPur, 1, 96, 88.2 amoghāyāgninetrāya lakulīśāya śaṃbhave //
LiPur, 1, 98, 27.1 tuṣṭāva ca punaḥ śaṃbhuṃ bhavādyairbhavamīśvaram /
LiPur, 1, 98, 168.1 dadāha tejastacchaṃbhoḥ prāntaṃ vai śatayojanam /
LiPur, 1, 99, 2.2 viṣṇunā ca kathaṃ dattā devadevāya śaṃbhave //
LiPur, 1, 101, 39.1 gatvā tadāśraye śaṃbhoḥ saha ratyā mahābalaḥ /
LiPur, 1, 102, 38.2 tasyāpi daśanāḥ petur dṛṣṭamātrasya śaṃbhunā //
LiPur, 1, 102, 41.2 vavande caraṇau śaṃbhorastuvacca pitāmahaḥ //
LiPur, 1, 103, 63.2 tataḥ pādyaṃ tayor dattvā śaṃbhorācamanaṃ tathā //
LiPur, 1, 106, 1.2 nṛtyārambhaḥ kathaṃ śaṃbhoḥ kimarthaṃ vā yathātatham /
LiPur, 1, 106, 12.1 girijāṃ pūrvavacchaṃbhordṛṣṭvā pārśvasthitāṃ śubhām /
LiPur, 1, 106, 26.1 pītvā nṛtyāmṛtaṃ śaṃbhor ākaṇṭhaṃ parameśvarī /
LiPur, 2, 9, 36.2 bhavedrāgeṇa devasya śaṃbhoraṅganivāsinaḥ //
LiPur, 2, 9, 39.2 bhavetkālatraye śaṃbhoravidyāmativartinaḥ //
LiPur, 2, 9, 41.2 sa tair vinaśvaraiḥ śaṃbhur bodhānandātmakaḥ paraḥ //
LiPur, 2, 9, 51.1 śaṃbhoḥ praṇavavācyasya bhāvanā tajjapādapi /
LiPur, 2, 9, 55.2 vāgjālaiḥ kasya hetor vibhaṭasi tu bhayaṃ dṛśyate naiva kiṃcid dehasthaṃ paśya śaṃbhuṃ bhramasi kimu pare śāstrajāle 'ndhakāre //
LiPur, 2, 10, 15.2 śambhor ājñābalenaiva bhavasya parameṣṭhinaḥ //
LiPur, 2, 10, 40.1 yugamanvantarāṇyasya śaṃbhostiṣṭhanti śāsanāt /
LiPur, 2, 11, 4.2 arthaḥ śaṃbhuḥ śivā vāṇī divaso 'jaḥ śivā niśā //
LiPur, 2, 11, 13.1 puruṣākhyo manuḥ śaṃbhuḥ śatarūpā śivapriyā /
LiPur, 2, 11, 28.2 devo rasayitā śaṃbhurghrātā ca bhuvaneśvaraḥ //
LiPur, 2, 12, 10.1 śuklākhyā raśmayastasya śaṃbhormārtaṇḍarūpiṇaḥ /
LiPur, 2, 12, 20.2 vapuḥ somātmakaṃ śaṃbhostasya sarvajagadguroḥ //
LiPur, 2, 12, 21.1 śaṃbhoḥ ṣoḍaśadhā bhinnā sthitāmṛtakalātmanaḥ /
LiPur, 2, 12, 25.2 somātmakaṃ vapustasya śaṃbhorbhagavataḥ prabhoḥ //
LiPur, 2, 12, 30.2 bhūtānāṃ ca śarīrasthaṃ śaṃbhormūrtirgarīyasī //
LiPur, 2, 12, 33.2 yajñānāṃ ca śarīrasthaḥ śaṃbhormūrtirgarīyasī //
LiPur, 2, 12, 34.2 mūrtiḥ pāvakasaṃsthā yā śaṃbhoratyantapūjitā //
LiPur, 2, 12, 35.2 havyaṃ vahati devānāṃ śaṃbhoryajñātmakaṃ vapuḥ //
LiPur, 2, 12, 36.2 sarvadevamayaṃ śaṃbhoḥ śreṣṭham agnyātmakaṃ vapuḥ //
LiPur, 2, 12, 40.1 śarīrasthaṃ ca bhūtānāṃ śaṃbhor mūrtir garīyasī /
LiPur, 2, 12, 40.2 śaṃbhor viśvambharā mūrtiḥ sarvabrahmādhidevatā //
LiPur, 2, 14, 8.1 aghorākhyā tṛtīyā ca śaṃbhormūrtirgarīyasī /
LiPur, 2, 14, 9.1 caturthī vāmadevākhyā mūrtiḥ śaṃbhor garīyasī /
LiPur, 2, 14, 10.1 sadyojātāhvayā śaṃbhoḥ pañcamī mūrtirucyate /
LiPur, 2, 15, 11.1 rūpe te gadite śaṃbhor nāstyanyad vastusaṃbhavam /
LiPur, 2, 16, 14.2 svayaṃjyotiḥ svayaṃvedyaḥ śivaḥ śaṃbhurmaheśvaraḥ //
LiPur, 2, 16, 16.1 paramātmā śivaḥ śaṃbhuḥ śaṅkaraḥ parameśvaraḥ /
LiPur, 2, 16, 21.1 śaṃbhoścatvāri rūpāṇi kīrtyante parameṣṭhinaḥ /
LiPur, 2, 17, 2.2 sarvātmā ca kathaṃ śambhuḥ kathaṃ pāśupataṃ vratam //
LiPur, 2, 20, 17.1 kathaṃ pūjādayaḥ śaṃbhordharmakāmārthamuktaye /
LiPur, 2, 21, 16.1 śivāya rudrarūpāya śāntyatītāya śaṃbhave /
LiPur, 2, 25, 79.1 sraksruvasaṃskāramatho nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat sraksruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadhyamāgreṇa tritvena srukśaktiṃ sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ //
LiPur, 2, 25, 79.1 sraksruvasaṃskāramatho nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat sraksruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadhyamāgreṇa tritvena srukśaktiṃ sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ //
LiPur, 2, 26, 20.2 vajraṃ gadāṃ ṭaṅkamekaṃ ca dīptaṃ samudgaraṃ hastamathāsya śaṃbhoḥ //
LiPur, 2, 28, 92.2 sahasrakalaśaṃ śaṃbhornāmnāṃ caiva sahasrakaiḥ //
LiPur, 2, 33, 9.1 nivedayeddrumaṃ śaṃbhoryogināṃ vātha vā nṛpa /
LiPur, 2, 36, 9.2 tatastu homayecchaṃbhuṃ bhakto yogī viśeṣataḥ //
LiPur, 2, 46, 2.2 pratiṣṭhā kīdṛśī śaṃbhor liṅgamūrteśca śobhanā //
LiPur, 2, 48, 4.2 gāyatrīṃ kalpayecchaṃbhoḥ sarveṣāmapi yatnataḥ /
LiPur, 2, 48, 46.1 prāgādyaṃ sthāpayecchaṃbhoraṣṭāvaraṇamuttamam /
LiPur, 2, 48, 46.2 lokapālagaṇeśādyānapi śaṃbhoḥ pravinyaset //
LiPur, 2, 51, 18.5 anayā saṃhṛtiḥ śaṃbhor vidyayā munipuṅgavāḥ //
LiPur, 2, 54, 21.2 vāti dūrāt tathā tasya gandhaḥ śaṃbhormahātmanaḥ //
LiPur, 2, 54, 24.1 yasya retaḥ purā śaṃbhorhareryonau pratiṣṭhitam /
Matsyapurāṇa
MPur, 11, 44.1 jagāmopavanaṃ śambhor aśvākṛṣṭaḥ pratāpavān /
MPur, 11, 45.1 ramate yatra deveśaḥ śambhuḥ somārdhaśekharaḥ /
MPur, 12, 6.1 samayaḥ śambhudayitākṛtaḥ śaravaṇe purā /
MPur, 15, 10.2 kṛṣṇo gauraḥ prabhuḥ śambhur bhaviṣyanti ca te sutāḥ //
MPur, 55, 6.2 yasmāttasmānmuniśreṣṭha gṛhe śambhuṃ samarcayet //
MPur, 55, 15.1 pūrvāsu gobrāhmaṇavandanāya netrāṇi saṃpūjyatamāni śambhoḥ /
MPur, 56, 2.1 śaṃkaraṃ mārgaśirasi śambhuṃ pauṣe'bhipūjayet /
MPur, 64, 6.1 mādhavyai ca tathā nābhimatha śambhorbhavāya ca /
MPur, 64, 23.2 yāmupoṣya naro yāti śambhoryatparamaṃ padam //
MPur, 95, 2.1 evamukto'bravīcchambhurayaṃ vāṅmayapāragaḥ /
MPur, 95, 21.1 namaḥ paśupate nātha namaste śambhave punaḥ /
MPur, 95, 35.2 gaṇādhipatyaṃ divi kalpakoṭiśatānyuṣitvā padameti śambhoḥ //
MPur, 101, 21.1 kṛtvopalepanaṃ śambhoragrataḥ keśavasya ca /
MPur, 101, 25.1 ghṛtena snapanaṃ kuryācchambhor vā keśavasya ca /
MPur, 132, 20.3 astuvangopatiṃ śambhuṃ varadaṃ pārvatīpatim //
MPur, 132, 27.2 namo'stu divyarūpāya prabhave divyaśambhave //
MPur, 153, 19.2 ajeśaḥ śāsanaḥ śāstā śaṃbhuścaṇḍo dhruvastathā //
MPur, 153, 44.1 śaṃbhuṃ bibheda daśanairnābhideśe gajāsuraḥ /
MPur, 154, 438.2 bhujagābharaṇaṃ gṛhya sajjaṃ śaṃbhoḥ puro'bhavat //
MPur, 154, 441.1 vitenurnayanāntaḥsthāḥ śambhoḥ sūryānalendavaḥ /
MPur, 171, 3.1 athānyadrūpamāsthāya śaṃbhurnārāyaṇo'vyayaḥ /
MPur, 171, 8.1 putraṃ ca śaṃbhave caikaṃ samutpāditavānṛṣiḥ /
MPur, 171, 18.2 evaṃ putrāstrayo'pyeta uktāḥ śaṃbhormahātmanaḥ //
MPur, 171, 38.2 nirṛtiścaiva śaṃbhurvai tṛtīyaścāparājitaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 54.2 gaurīvaktrabhrukuṭiracanāṃ yā vihasyeva phenaiḥ śambhoḥ keśagrahaṇam akarod indulagnormihastā //
Megh, Pūrvameghaḥ, 64.1 hitvā tasmin bhujagavalayaṃ śambhunā dattahastā krīḍāśaile yadi ca vicaret pādacāreṇa gaurī /
Suśrutasaṃhitā
Su, Utt., 39, 323.1 śambhukrodhodbhavo ghoro balavarṇāgnisādakaḥ /
Tantrākhyāyikā
TAkhy, 2, 216.2 jaradgavadhanaḥ śambhus tathāpi parameśvaraḥ //
Varāhapurāṇa
VarPur, 27, 9.1 śaṃbhuruvāca /
Viṣṇupurāṇa
ViPur, 1, 13, 1.2 dhruvācchiṣṭiṃ ca bhavyaṃ ca bhavyācchaṃbhur vyajāyata /
ViPur, 1, 13, 21.1 brahmā janārdanaḥ śaṃbhur indro vāyur yamo raviḥ /
ViPur, 1, 15, 122.2 vṛṣākapiś ca śaṃbhuś ca kapardī raivatas tathā //
ViPur, 2, 8, 115.1 śambhorjaṭākalāpācca viniṣkrāntāsthiśarkarān /
ViPur, 5, 32, 11.2 uṣā bāṇasutā vipra pārvatīṃ saha śambhunā /
ViPur, 5, 33, 4.2 tataḥ praṇamya muditaḥ śambhumabhyāgato gṛham /
Śatakatraya
ŚTr, 2, 1.1 śambhusvayambhuharayo hariṇekṣaṇānāṃ yenākriyanta satataṃ gṛhakumbhadāsāḥ /
ŚTr, 3, 6.2 dhyātaṃ vittam aharniśaṃ nityamitaprāṇair na śambhoḥ padaṃ tattatkarma kṛtaṃ yad eva munibhis tais taiḥ phalair vañcitāḥ //
ŚTr, 3, 31.2 sarvatrānvaham aprayatnasulabhaṃ sādhupriyaṃ pāvanaṃ śambhoḥ satram avāyam akṣayanidhiṃ śaṃsanti yogīśvarāḥ //
ŚTr, 3, 92.2 aye gaurīnātha tripurahara śambho trinayana prasīdetyākrośan nimiṣam iva neṣyāmi divasān //
ŚTr, 3, 95.2 kadā śambho bhaviṣyāmi karmanirmūlanakṣamaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 24.2 śaṃbhuḥ svayaṃbhūr bhagavāñjagatprabhustīrthaṃkarastīrthakaro jineśvaraḥ //
AbhCint, 2, 109.1 śaṃbhuḥ śarvaḥ sthāṇurīśāna īśo rudroḍḍīśau vāmadevo vṛṣāṅkaḥ /
AbhCint, 2, 127.1 śaṃbhuḥ śatadhṛtiḥ sraṣṭā surajyeṣṭho viriñcanaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 391.2 śambhur īśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 7, 60.1 etad bhagavataḥ śambhoḥ karma dakṣādhvaradruhaḥ /
BhāgPur, 8, 6, 18.2 hanta brahmannaho śambho he devā mama bhāṣitam /
BhāgPur, 8, 7, 45.1 niśamya karma tacchambhor devadevasya mīḍhuṣaḥ /
Bhāratamañjarī
BhāMañj, 1, 1257.1 kiṃtvasmākaṃ kule śaṃbhorvarātsaṃtatirakṣayā /
BhāMañj, 13, 943.3 śaṃbhunābhyarthito dhātā kopāgniṃ saṃjahāra tam //
BhāMañj, 13, 1052.2 papau sa codare śaṃbhorbabhrāma vipule ciram //
BhāMañj, 13, 1361.1 tataḥ stuto mayā śaṃbhurmahyaṃ kṣīrodadhiṃ dadau /
BhāMañj, 13, 1369.1 sthāṇo sthirasthite śaṃbho śarva bhāno varaprada /
BhāMañj, 13, 1747.2 bhuvaḥ svayaṃbhuvaḥ śaṃbhorvidhāturvedhaso vidheḥ //
Garuḍapurāṇa
GarPur, 1, 2, 46.1 sarvajñānānyahaṃ śambho brahmātmāhamahaṃ śiva /
GarPur, 1, 5, 37.2 śambhor bhāryābhavad raurī tasyāṃ jajñe vināyakaḥ //
GarPur, 1, 6, 38.2 vṛṣākapiśca śambhuśca kaparde raivatastathā //
GarPur, 1, 22, 10.1 pūjayenmaṇḍale śambhuṃ padmagarbhe garāṅkitam /
GarPur, 1, 42, 22.2 sarvātmanātmanā śambho pavitreṇa tvadicchayā //
GarPur, 1, 59, 47.2 śanau ca revatī śambho viṣayogāḥ prakīrtitāḥ //
GarPur, 1, 117, 6.1 pūjā damanakaḥ śambhor vaiśākhe 'śokapuṣpakaiḥ /
GarPur, 1, 117, 9.1 śrāvaṇe karavīraṃ ca śambhave śūlapāṇaye /
GarPur, 1, 124, 13.1 caturdaśyāṃ nirāhāro bhūtvā śambho pare 'hani /
GarPur, 1, 131, 2.1 phalavrīhyādibhiḥ sarvaiḥ śambhave namaḥ śivāya ca /
GarPur, 1, 137, 14.1 saptamīṃ pūjayedviṣṇuṃ durgāṃ śambhuṃ raviṃ kramāt /
Kathāsaritsāgara
KSS, 1, 1, 1.1 śriyaṃ diśatu vaḥ śaṃbhoḥ śyāmaḥ kaṇṭho manobhuvā /
KSS, 1, 1, 43.2 ityuktvā virate śaṃbhau devī kopākulābravīt //
KSS, 1, 1, 49.1 prasādavittakaḥ śaṃbhoḥ puṣpadanto gaṇottamaḥ /
KSS, 1, 2, 16.1 ityukte śaṃbhunā tatra śroṣyāmīti sakautuke /
KSS, 1, 2, 23.2 etacchrutvā vacaḥ śambhoḥ saharṣo 'ham ihāgataḥ //
KSS, 1, 4, 24.2 nabhaḥsthena mahāghoro huṃkāraḥ śaṃbhunā kṛtaḥ //
KSS, 1, 7, 54.1 dadau ca darśanaṃ tasya śaṃbhustīvrataporjitaḥ /
KSS, 1, 7, 55.2 bhavitābhimataṃ sarvamiti śaṃbhustamādiśat //
KSS, 1, 7, 76.1 dṛṣṭvā taṃ tādṛśaṃ śaṃbhuḥ prākprasannaḥ kilādiśat /
KSS, 1, 7, 105.1 tatrārādhya punaḥ śaṃbhuṃ tyaktvā martyakalevaram /
KSS, 3, 5, 4.1 atas tadarthaṃ tapasā śaṃbhum ārādhayāmy aham /
KSS, 3, 6, 84.1 ityuktā śaṃbhunā devī cakre vighneśvarārcanam /
KSS, 4, 1, 35.1 tad eṣā śaṃbhum ārādhya kāmāṃśaṃ soṣyate sutam /
KSS, 4, 2, 80.2 paricaryāparāṃ śaṃbhoḥ kanyakābhāvavartinīm //
KSS, 6, 1, 2.2 bhāti kaṇṭakitaṃ śaṃbhorapyumāliṅgitaṃ vapuḥ //
Kālikāpurāṇa
KālPur, 52, 6.2 kīdṛṅ mantraṃ purā śambhuravocadubhayostayoḥ /
KālPur, 52, 11.1 asya śrīvaiṣṇavīmantrasya nāradaṛṣiḥ śambhurdevatā /
KālPur, 56, 31.1 tvaci māṃ vai sadā pātu māṃ śambhuḥ pātu sarvadā /
Kṛṣiparāśara
KṛṣiPar, 1, 59.3 naikasyāṃ śasyahānirvaruṇadiśi jalaṃ vāyunā vāyukopaḥ kauberyāṃ śasyapūrṇāṃ prathayati niyataṃ medinīṃ śambhunā ca //
Mātṛkābhedatantra
MBhT, 4, 13.2 aṣṭasiddhiḥ kare tasya sa eva śambhur avyayaḥ /
MBhT, 7, 34.2 devy ambā pātu vāyavyāṃ śambhoḥ śrīpādukāṃ tathā //
MBhT, 7, 57.2 kimādhāre yajec chambhuṃ kṛpayā vada śaṃkara /
MBhT, 8, 8.1 yo yajet pāradaṃ liṅgaṃ sa eva śambhur avyayaḥ /
MBhT, 12, 22.1 svayaṃ nārāyaṇaḥ prokto yadi śambhuṃ prapūjayet /
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 13.1 śambhoś cidādyanugrāhyaṃ tadvirodhitayā mithaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 3.2 śambhuḥ puruṣo māyā nityaṃ vibhu kartṛśaktiyuktaṃ ca /
Rasamañjarī
RMañj, 6, 27.2 ko'sti lokeśvarād anyo nṛṇāṃ śambhumukhodgatāt //
RMañj, 6, 79.1 śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam /
Rasaprakāśasudhākara
RPSudh, 4, 102.0 sarvathā sūtanāgasya śaṃbhośca maraṇaṃ nahi //
RPSudh, 6, 53.2 gaṃdhakasya guṇānvaktuṃ śaktaḥ kaḥ śaṃbhunā vinā //
RPSudh, 13, 19.1 tasmin śaṃbhupadāravindaratikṛcchrīpadmanābhaḥ svayam /
Rasaratnasamuccaya
RRS, 1, 3.1 ratnakośaśca śambhuśca sāttviko naravāhanaḥ /
RRS, 1, 27.2 sugandhapiṣṭasūtena yadi śambhurvilepitaḥ //
RRS, 1, 29.1 yaśca nindati sūtendraṃ śambhostejaḥ parātparam /
RRS, 1, 64.1 taṃ dṛṣṭvā lajjitaḥ śambhurvirataḥ suratāttadā /
RRS, 1, 68.2 iti pañcavidho jātaḥ kṣetrabhedena śambhujaḥ //
RRS, 2, 50.2 vinā śaṃbhoḥ prasādena na sidhyanti kadācana //
RRS, 6, 53.1 kāmāris tāntrikaḥ śambhur laṅkālampaṭaśāradau /
RRS, 12, 41.2 mahājvarāṅkuśo nāma raso'yaṃ śambhunoditaḥ //
RRS, 12, 88.2 ityājñā śāṃkarī jñeyā śambhunā parikīrtitā //
RRS, 15, 73.2 sarvavyādhiharaḥ śrīmāñchambhunā parikīrtitaḥ //
Rasaratnākara
RRĀ, R.kh., 1, 16.1 yaduktaṃ śambhunā pūrvaṃ rasakhaṇḍe rasāyane /
RRĀ, Ras.kh., 4, 15.1 amṛtābhrakayogo'yaṃ śambhunā gaditaḥ purā /
RRĀ, Ras.kh., 8, 1.1 śrīśaile dehasiddhiḥ prabhavati sahasā vṛkṣamṛtkandatoyais tacchāstraṃ śambhunoktaṃ pragahanam akhilaṃ vīkṣitaṃ yattu sāram /
RRĀ, Ras.kh., 8, 8.2 tatastuṣṭo bhavecchambhuḥ khecaratvaṃ prayacchati //
RRĀ, Ras.kh., 8, 185.4 evaṃ mantraparaiḥ suniścalatarair bhaktaiśca tatsādhakaiḥ śambhoḥ pūjanatatparaiḥ pratidinaṃ pūjāvidheḥ pālakaiḥ /
RRĀ, V.kh., 1, 8.1 rasaśāstreṣu sarveṣu śambhunā sūcitaṃ purā /
RRĀ, V.kh., 1, 68.2 kāmalī tāttvikaḥ śambhurloko lampaṭaśāradau //
RRĀ, V.kh., 8, 44.2 śatāṃśena tu tattāraṃ jāyate śaṃbhubhāṣitam //
RRĀ, V.kh., 16, 54.2 svarṇaṃ bhavati rūpāḍhyaṃ śaṃbhunā parikīrtitam //
RRĀ, V.kh., 18, 98.1 gopitaṃ śaṃbhunā siddhaiḥ sūcitaṃ na prakāśitam /
RRĀ, V.kh., 18, 123.2 tatsarvaṃ kanakaṃ divyaṃ jāyate śaṃbhubhāṣitam //
Rasendracintāmaṇi
RCint, 3, 170.2 vahnirekaḥ śambhurekaḥ śatāṃśavidhirīritaḥ //
RCint, 8, 267.1 kajjalīkṛtasugandhakaśambhos tulyabhāgakanakasya bījam /
Rasendracūḍāmaṇi
RCūM, 4, 69.1 capalo'yaṃ samuddiṣṭo lokanāthena śambhunā /
RCūM, 8, 27.2 rasabandhe vadhe śuddhau vihitaḥ śambhunā svayam //
RCūM, 10, 54.2 vinā śambhoḥ prasādena na sidhyanti kathañcana //
RCūM, 15, 7.1 taṃ vīkṣya lajjitaḥ śambhurviramya suratāttadā /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 3.1 diśyānme 'rdhaśivātanuḥ sa bhagavānnityoditāṃ sampadaṃ śambhur viśvajayaśriyaḥ paravaśīkāraikasatkārmaṇam /
Rasādhyāya
RAdhy, 1, 95.2 etāni yamikā proktā rasakarmaṇi śambhunā //
Rājanighaṇṭu
RājNigh, 0, 4.1 śambhuṃ praṇamya śirasā svagurūn upāsya pitroḥ padābjayugale praṇipatya bhaktyā /
RājNigh, Manuṣyādivargaḥ, 113.2 jīvo vibhuḥ pumānīśaḥ sarvajñaḥ śambhuravyayaḥ //
RājNigh, Rogādivarga, 58.2 vidyādrasāyanavaraṃ dṛḍhadehahetum āyuḥśruter dvicaturaṅgam ihāha śambhuḥ //
RājNigh, Sattvādivarga, 31.2 meruśrīkailāsakrīḍāsaṅghāṭīśobhanāmbhaḥślāghājaṅghālaśrīgaurīgūḍhāṅgaṃ vande śambhum //
Skandapurāṇa
SkPur, 3, 7.1 sa dattvā brahmaṇe śambhuḥ sraṣṭṛtvaṃ jñānasaṃhitam /
SkPur, 4, 4.3 śambhuḥ prāha varaṃ vatsa yācasveti pitāmaham //
SkPur, 7, 6.1 śambhorvyāhāramātreṇa vāgiyaṃ divyarūpiṇī /
SkPur, 10, 4.3 tenaiva parameśo 'sau patiḥ śambhuravāpyate //
SkPur, 12, 20.3 skandhe śambhoḥ samādāya devī prāha vṛto 'si me //
SkPur, 12, 63.1 idaṃ paṭhedyo hi naraḥ sadaiva bālānubhāvācaraṇaṃ hi śambhoḥ /
SkPur, 13, 24.2 patnī ca śambhoḥ puruṣasya dhāmno gītā purāṇe prakṛtiḥ parārthā /
SkPur, 13, 29.1 devyā jijñāsayā śambhurbhūtvā pañcaśikhaḥ śiśuḥ /
SkPur, 13, 34.1 stambhitaḥ śiśurūpeṇa devadevena śambhunā /
SkPur, 13, 37.2 tasyāpi daśanāḥ petur dṛṣṭamātrasya śambhunā //
SkPur, 13, 40.2 vavande caraṇau śambhorastuvacca pitāmahaḥ /
SkPur, 20, 4.3 samānatvamagācchambhoḥ pratīhāratvameva ca //
SkPur, 20, 32.2 śālaṅkāyana putraste yo 'sau devena śambhunā /
SkPur, 25, 37.1 tvamasmākaṃ gaṇādhyakṣaḥ kṛto devena śambhunā /
Tantrāloka
TĀ, 1, 13.1 jayatājjagaduddhṛtikṣamo 'sau bhagavatyā saha śaṃbhunātha ekaḥ /
TĀ, 1, 174.1 paratadrūpatā śambhorādyācchaktyavibhāginaḥ /
TĀ, 3, 208.2 visargaśaktiryā śaṃbhoḥ setthaṃ sarvatra vartate //
TĀ, 4, 106.2 liṅgapūjādikaṃ sarvamityupakramya śaṃbhunā //
TĀ, 5, 52.1 tadeva jagadānandamasmabhyaṃ śaṃbhurūcivān /
TĀ, 6, 89.1 dinarātrikramaṃ me śrīśaṃbhur ittham apaprathat /
TĀ, 8, 47.1 jyotiṣkaśikharaṃ śaṃbhoḥ śrīkaṇṭhāṃśaśca sa prabhuḥ /
TĀ, 8, 58.1 te merugāḥ sakṛcchambhuṃ ye vārcanti yathocitam /
TĀ, 8, 181.1 śīghro nidhīśo vidyeśaḥ śambhuḥ savīrabhadrakaḥ /
TĀ, 8, 219.2 ityaṣṭau tanavaḥ śaṃbhoryāḥ parāḥ parikīrtitāḥ //
TĀ, 8, 246.2 ye yogaṃ saguṇaṃ śambhoḥ saṃyatāḥ paryupāsate //
TĀ, 8, 306.1 so 'vyaktamadhiṣṭhāya prakaroti jaganniyogataḥ śambhoḥ /
TĀ, 8, 439.1 laghunidhipatividyādhipaśambhūrdhvāntaṃ savīrabhadrapati /
TĀ, 8, 452.2 iti deśādhvavibhāgaḥ kathitaḥ śrīśambhunā samādiṣṭaḥ //
TĀ, 11, 41.1 śiṣyaṃ ca gatabhogāśamuditaḥ śaṃbhunā yataḥ /
TĀ, 16, 81.2 śuddhā hi draṣṭṛtā śambhormaṇḍale kalpitā mayā //
TĀ, 16, 120.1 śrīpūrvaśāstre taccoktaṃ parameśena śaṃbhunā /
TĀ, 17, 68.1 pluṣṭo līnasvabhāvo 'sau pāśastaṃ prati śambhuvat /
TĀ, 19, 3.2 vyākhyātaḥ śrīmatāsmākaṃ guruṇā śambhumūrtinā //
TĀ, 19, 9.2 pūrvoktamarthajātaṃ śrīśambhunātra nirūpitam //
TĀ, 20, 6.2 sa śrīmānsuprasanno me śaṃbhunātho nyarūpayat //
TĀ, 21, 26.2 ākṛṣṭāvuddhṛtau vā mṛtajanaviṣaye karṣaṇīye 'tha jīve yogaḥ śrīśaṃbhunāthāgamaparigamito jālanāmā mayoktaḥ //
TĀ, 26, 54.1 haratyardhaśarīraṃ sa ityuktaṃ kila śambhunā /
TĀ, 26, 55.1 tenaiva kuryātpūjāṃ sa iti śambhorviniścayaḥ /
TĀ, 26, 71.1 prāṇino jalajāḥ pūrvadīkṣitāḥ śambhunā svayam /
TĀ, 26, 76.2 uktaḥ sthaṇḍilayāgo 'yaṃ nityakarmaṇi śambhunā //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 20.1 jitvā mṛtyuṃ maheśāni śambhuvad viharet kṣitau /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 18.2 anantarūpiṇī durgā śambhuś cānantarūpadhṛk //
Ānandakanda
ĀK, 1, 2, 230.1 pratyakṣaśambho sūtendra kimanyairbhavati sthite /
ĀK, 1, 6, 1.1 praṇamya śirasā śambhuṃ papraccha girijātmajā /
ĀK, 1, 7, 84.2 kalpānte tāṇḍavaṃ śaṃbhuḥ śarvāṇīsahitaḥ svayam //
ĀK, 1, 13, 1.2 praṇamya śirasā śambhumastauṣītparameśvarī /
ĀK, 1, 21, 1.3 tatra kālaṃ kiyacchaṃbho vastavyaṃ brūhi me prabho //
ĀK, 1, 23, 1.3 śaṃbho tava prasādena kṛpāṃbhodhe sureśvara //
ĀK, 1, 25, 67.1 capalo'yaṃ samuddiṣṭo lokanāthena śambhunā /
ĀK, 2, 8, 144.1 mayūrakaṇṭhasacchāyā śambhoḥ kaṇṭhanibhā tathā /
Āryāsaptaśatī
Āsapt, 1, 2.2 prātar jayati salajjaḥ kajjalamalinādharaḥ śambhuḥ //
Āsapt, 1, 5.2 galagaralapaṅkasambhavam ambhoruham ānanaṃ śambhoḥ //
Āsapt, 1, 7.2 svedabharapūryamāṇaḥ śambhoḥ salilāñjalir jayati //
Āsapt, 1, 19.1 unnālanābhipaṅkeruha iva yenāvabhāti śambhur api /
Āsapt, 2, 380.2 śambhor upavītaphaṇī vāñchati mānagrahaṃ devyāḥ //
Āsapt, 2, 492.2 ajñeva pṛcchati kathāṃ śambhor dayitārdhatuṣṭasya //
Āsapt, 2, 670.2 ullasati romarājiḥ stanaśambhor garalalekheva //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 7.1 śambhorlalāṭekṣaṇavahnitapto vinirgato bhūrijalasya binduḥ /
Śāktavijñāna
ŚāktaVij, 1, 3.2 sarveṣu trikaśāstreṣu sūcitaṃ śambhunā svayam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 44.2 ity ukte śambhunā viṣṇus tathāstv iti yayau divam //
GokPurS, 2, 47.2 nṛtyanti ca puraḥ śambhor urvaśyādyāḥ surastriyaḥ //
GokPurS, 5, 37.1 iti datvā varaṃ śambhus tasmiṃlliṅge tirodadhe /
GokPurS, 6, 19.2 ity uktvāntardadhe śambhur mārkaṇḍeyas tataḥ svayam //
GokPurS, 8, 5.1 ekāṃśenānugaḥ śambhor aindrīṃ diśam adhāvata /
GokPurS, 8, 84.2 ity uktvā bhagavāñśambhus tatraivāntaradhīyata //
GokPurS, 9, 43.1 iti datvā varaṃ śambhus tatraivāntaradhīyata /
GokPurS, 9, 52.1 ity uktvā bhagavān śambhus triśūlena tadā nṛpa /
GokPurS, 9, 57.1 ity uktvā bhagavāñchambhus tatraivāntaradhīyata /
GokPurS, 9, 59.2 purā kaliṅgadeśīyo brāhmaṇaḥ śambhunāmakaḥ //
GokPurS, 10, 11.2 uvāca bhairavaṃ śambhuḥ sraṣṭur ūrdhvaṃ śiro hara //
GokPurS, 10, 21.1 tatas tattapasā śambhus tuṣṭa āgatya cābravīt /
GokPurS, 10, 30.1 ity ukte śambhunā kāmaḥ śivacetasy abhūt tataḥ /
GokPurS, 10, 30.2 aikṣiṣṭa pārvatīṃ śambhur lalāṭāt teja āpatat //
GokPurS, 10, 53.1 ity uktvāntardadhe śambhuḥ kṛṣṇo dvāravatīṃ yayau /
GokPurS, 10, 64.2 ity uktvāntardadhe śambhur vyāsas tu tadanantaram //
GokPurS, 10, 87.1 gokarṇakṣetrarakṣārthaṃ niyuktā śambhunā hi sā /
GokPurS, 10, 89.1 devānāṃ vacanāc chambhus teṣāṃ pratyakṣatāṃ gataḥ /
GokPurS, 10, 92.2 iti dattvā varaṃ śambhus tatraivāntaradhīyata //
GokPurS, 11, 17.2 dānaṃ vittānusāreṇa yāvac chambhuḥ prasīdati //
GokPurS, 11, 41.2 pitrā tyaktaṃ svakaṃ rājyaṃ prāptaḥ śambhor anugrahāt //
GokPurS, 11, 69.2 ity uktvā bhagavāñchambhus tatraivāntaradhīyata //
GokPurS, 12, 4.3 śambhunaivam anujñātā yayur gokarṇam añjasā //
GokPurS, 12, 28.1 varaṃ varaya bho rājann ity ukte śambhunābravīt /
Haṃsadūta
Haṃsadūta, 1, 34.1 vṛṣaḥ śambhoryasyāṃ daśati navamekatra yavasaṃ viriñcer anyasmin gilati kalahaṃso bisalatām /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 128.1 iti mudrā daśa proktā ādināthena śambhunā /
Kokilasaṃdeśa
KokSam, 1, 19.1 dṛṣṭvā śambhuṃ gaganasaraṇāvujjihāne tvayi drāk pakṣadvandvavyajanapavanoccālitābhyo latābhyaḥ /
KokSam, 1, 50.2 dhūtārāmaṃ mukuṭataṭinīmārutaistatra śambhoḥ sampadgrāmaṃ yadi na bhajase janmanā kiṃ bhṛtena //
KokSam, 1, 71.1 sevyaṃ śambhor aruṇam urasastāḍanād daṇḍapāṇeḥ pādāmbhojaṃ śikharitanayāpāṇisaṃvāhayogyam /
KokSam, 1, 78.1 yaḥ prākpāṇigrahaṇasamaye śambhunā sānukampaṃ haste kṛtvā kathamapi śanairaśmapṛṣṭhe nyadhāyi /
KokSam, 2, 37.1 praspandante malayapavanā rundhi jālaṃ kavāṭaiḥ śambhornāmnā śaragaṇamucaṃ bhīṣayeḥ pañcabāṇam /
Rasasaṃketakalikā
RSK, 1, 2.2 rate śambhoścyutaṃ reto gṛhītamagninā mukhe //
Rasārṇavakalpa
RAK, 1, 61.1 śambhuṃ caivārkavallīṃ tu vellakāraṃ suśīrakīm /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 12.3 mahatpurāṇaṃ pūrvoktaṃ śaṃbhunā vāyudaivate //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 15.1 saṃhitā śatasāhasrī puroktā śaṃbhunā kila /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 49.1 saptakalpakṣaye jāte yaduktaṃ śaṃbhunā purā /
SkPur (Rkh), Revākhaṇḍa, 9, 13.1 bhaktyā paramayā rājaṃstatra śambhum anāmayam /
SkPur (Rkh), Revākhaṇḍa, 13, 39.1 iyaṃ hi śāṃkarī śaktiḥ kalā śambhorilāhvayā /
SkPur (Rkh), Revākhaṇḍa, 15, 16.2 mahāpavitro lokeṣu śambhunā sa vinirmitaḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 2.2 medovasāraktavicarcitāṅgastrailokyadāhe praṇanarta śambhuḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 3.2 saṃvartakākhyaḥ sahabhānubhāvaḥ śambhurmahātmā jagato variṣṭhaḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 17.2 mā mṛṣāvacanaḥ śambhurbhavediti ca satvarā //
SkPur (Rkh), Revākhaṇḍa, 26, 46.2 jaya śambho virūpākṣa jaya deva trilocana /
SkPur (Rkh), Revākhaṇḍa, 26, 161.2 yathā tvaṃ devi lalite na viyuktāsi śambhunā //
SkPur (Rkh), Revākhaṇḍa, 28, 106.1 tṛtīyaṃ rakṣitaṃ tasya puraṃ devena śambhunā /
SkPur (Rkh), Revākhaṇḍa, 44, 8.2 tasya mūrdhni ca tattīrthaṃ sthāpitaṃ caiva śambhunā //
SkPur (Rkh), Revākhaṇḍa, 44, 13.2 śambhunā ca purā tāta utpādya ca sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 45, 20.2 asthicarmāvaśeṣastu dṛṣṭo devena śambhunā //
SkPur (Rkh), Revākhaṇḍa, 46, 17.2 suranāthāndhako nāma daityaḥ śambhuvarorjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 8.2 yasyāgrato bhaved brahmā viṣṇuḥ śambhus tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 60, 7.2 pārvatyā pṛṣṭaḥ śambhuśca ravitīrthasya yatphalam //
SkPur (Rkh), Revākhaṇḍa, 60, 8.1 śambhunā ca yadākhyātaṃ girijāyāḥ sasambhramam /
SkPur (Rkh), Revākhaṇḍa, 69, 4.2 prasādaṃ kuru me śambho pratijanmani śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 73, 7.2 tīrthe tvaṃ bhava me śambho lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 78, 6.2 tvatprasādena me śambho yogaścaiva prasidhyatu /
SkPur (Rkh), Revākhaṇḍa, 83, 25.2 sāṣṭāṅgaṃ praṇato 'vocajjaya śambho namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 84, 36.1 ye jānanti na paśyanti kumbhaśambhumumāpatim /
SkPur (Rkh), Revākhaṇḍa, 84, 50.2 śrutveti śambhuvacasā sa ṣaḍānano 'tha natvā pituḥ padayugāmbujamādareṇa /
SkPur (Rkh), Revākhaṇḍa, 85, 17.2 sāṣṭāṅgaṃ praṇipatyoccairjaya śambho namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 86, 3.2 śambhunā retasā rājaṃstarpito havyavāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 1.3 sarvatīrthavaraṃ puṇyaṃ kathitaṃ śaṃbhunā purā //
SkPur (Rkh), Revākhaṇḍa, 97, 106.1 jaya ṣaṇmukhasāyudha īśanute jaya sāgaragāmini śambhunute /
SkPur (Rkh), Revākhaṇḍa, 98, 3.3 tayā cārādhitaḥ śambhurugreṇa tapasā purā //
SkPur (Rkh), Revākhaṇḍa, 98, 6.2 nānyo devaḥ striyaḥ śambho vinā bhartrā kvacitprabho /
SkPur (Rkh), Revākhaṇḍa, 99, 3.2 etatsarvaṃ samāsthāya nṛtyaṃ śambhuścakāra vai //
SkPur (Rkh), Revākhaṇḍa, 101, 3.2 umayā sahitaḥ śambhuḥ sthitastatraiva keśavaḥ //
SkPur (Rkh), Revākhaṇḍa, 102, 7.1 kāmena sthāpitaḥ śambhuretasmāt kāmado nṛpa /
SkPur (Rkh), Revākhaṇḍa, 146, 20.2 tīrthānāṃ paramaṃ tīrthaṃ nirmitaṃ śambhunā purā //
SkPur (Rkh), Revākhaṇḍa, 150, 18.2 anyaddūranirastacāpamadanakrodhānaloddīpitaṃ śambhorbhinnarasaṃ samādhisamaye netratrayaṃ pātu vaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 28.3 trailokyaṃ tvaṃ punaḥ śambho utpādayitum arhasi //
SkPur (Rkh), Revākhaṇḍa, 176, 11.2 prasādaḥ kriyatāṃ śambho piṅgalasyāmayāvinaḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 15.2 tataḥ sa bhagavāñchambhur mūrtimādityarūpiṇīm /
SkPur (Rkh), Revākhaṇḍa, 176, 16.2 atraiva sthīyatāṃ śambho tathaiva bhāskaraḥ svayam //
SkPur (Rkh), Revākhaṇḍa, 181, 18.2 evamuktvā tataḥ śambhurvṛṣaṃ dadhyau ca tatkṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 181, 43.1 tato dṛṣṭvā ca taṃ śambhuṃ bhṛguḥ śreṣṭhaṃ trilocanam /
SkPur (Rkh), Revākhaṇḍa, 184, 8.2 ādisarge purā śambhurbrahmaṇaḥ parameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 11.2 dadarśa bhagavāñchambhuḥ sarvadaivatapūjitām //
SkPur (Rkh), Revākhaṇḍa, 186, 2.2 tapojapaiḥ kṛśībhūto dṛṣṭo devena śambhunā //
SkPur (Rkh), Revākhaṇḍa, 194, 75.2 brūhi śambho kimatrāyaṃ akasmād vārisambhavaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 29.1 śūlamūlasthitaḥ śambhustuṣṭaḥ prāha punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 47.2 śūlamūle tvahaṃ śambhuragre devī svayaṃ sthitā /
SkPur (Rkh), Revākhaṇḍa, 204, 2.2 ārādhanaṃ kṛtaṃ śambhoḥ kasmiṃścit kāraṇāntare //
SkPur (Rkh), Revākhaṇḍa, 209, 5.3 vistareṇa yathā proktā purā devena śambhunā //
SkPur (Rkh), Revākhaṇḍa, 209, 129.1 namaste devadeveśa śambho paramakāraṇa /
SkPur (Rkh), Revākhaṇḍa, 209, 135.1 prīto bhavati vai śambhurdattena śvetavāsasā /
SkPur (Rkh), Revākhaṇḍa, 209, 139.1 cakāra pūjanaṃ śambhorbahupuṇyaprasādhakam /
SkPur (Rkh), Revākhaṇḍa, 212, 8.2 vismitāste sthitāḥ śambhurbhaviṣyati tato 'stuvan //
SkPur (Rkh), Revākhaṇḍa, 213, 2.2 āmalaiḥ krīḍate śambhustatte vakṣyāmi bhārata //
Sātvatatantra
SātT, 2, 68.2 bhūtvā viśūcisadane dvijarājaśambhoḥ sāhityakarmaparavān daśame 'ntare saḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 18.1 vibhuḥ śambhuḥ prabhur bhūmā svabhūḥ svānandamūrtimān /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 204.1 viṣvaksenaḥ śambhusakho daśamāntarapālakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 211.1 rudro mūḍhaḥ śivaḥ śāstā śambhuḥ sarvaharo haraḥ /