Occurrences

Mahābhārata
Agnipurāṇa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendratantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Gokarṇapurāṇasāraḥ
Haṃsadūta
Kokilasaṃdeśa
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 2, 3, 24.3 śaṃbhor vātha mahātmanaḥ /
Agnipurāṇa
AgniPur, 20, 22.2 himavadduhitā bhūtvā patnī śambhorabhūt punaḥ //
Kirātārjunīya
Kir, 15, 37.1 avadyan patriṇaḥ śambhoḥ sāyakair avasāyakaiḥ /
Kir, 17, 10.2 balāni śambhor iṣubhis tatāpa cetāṃsi cintābhir ivāśarīraḥ //
Kumārasaṃbhava
KumSaṃ, 2, 59.2 śaṃbhor yatadhvam ākraṣṭum ayaskāntena lohavat //
KumSaṃ, 2, 60.2 sā vā śaṃbhos tadīyā vā mūrtir jalamayī mama //
KumSaṃ, 3, 58.1 bhaviṣyataḥ patyur umā ca śaṃbhoḥ samāsasāda pratihārabhūmim /
KumSaṃ, 5, 66.2 kareṇa śaṃbhor valayīkṛtāhinā sahiṣyate tatprathamāvalambanam //
KumSaṃ, 6, 13.1 taddarśanād abhūcchaṃbhor bhūyān dārārtham ādaraḥ /
KumSaṃ, 8, 91.1 samadivasaniśīthaṃ saṅginas tatra śambhoḥ śatam agamad ṛtūnāṃ sāgram ekā niśeva /
Kūrmapurāṇa
KūPur, 1, 2, 100.1 sarveṣāmeva bhaktānāṃ śaṃbhorliṅgamanuttamam /
KūPur, 1, 10, 77.1 tasya devādidevasya śaṃbhorhṛdayadeśataḥ /
KūPur, 1, 11, 40.2 anantasyākhileśasya śaṃbhoḥ kālātmanaḥ prabhoḥ //
KūPur, 1, 13, 33.1 samāpya saṃstavaṃ śaṃbhor ānandāsrāvilekṣaṇaḥ /
KūPur, 1, 15, 90.1 hiraṇyanetratanayaḥ śaṃbhordehasamudbhavaḥ /
KūPur, 1, 15, 124.1 nandīśvaraśca bhagavān śaṃbhoratyantavallabhaḥ /
KūPur, 1, 24, 21.2 liṅgāni pūjayāmāsa śaṃbhoramitatejasaḥ //
KūPur, 1, 28, 63.1 nārjunena samaḥ śaṃbhorbhaktyā bhūto bhaviṣyati /
KūPur, 1, 30, 13.2 na kaścidiha jānāti vinā śaṃbhoranugrahāt //
KūPur, 1, 44, 5.1 tatra devādidevasya śaṃbhoramitatejasaḥ /
KūPur, 1, 51, 10.1 vaivasvate 'ntare śaṃbhoravatārāstriśūlinaḥ /
KūPur, 2, 34, 29.2 sarvapāpaharaṃ śaṃbhornivāsaḥ parameṣṭhinaḥ //
KūPur, 2, 36, 5.1 anyacca devadevasya sthānaṃ śaṃbhormahātmanaḥ /
KūPur, 2, 41, 9.2 sthānaṃ bhagavataḥ śaṃbhor etan naimiṣam uttamam //
KūPur, 2, 42, 5.1 tīrthaṃ pañcatapaṃ nāma śaṃbhoramitatejasaḥ /
KūPur, 2, 44, 7.2 ekā sā sākṣiṇī śaṃbhostiṣṭhate vaidikī śrutiḥ //
KūPur, 2, 44, 116.2 devadāruvane śaṃbhoḥ praveśo mādhavasya ca //
Liṅgapurāṇa
LiPur, 1, 2, 38.1 devadāruvane śambhoḥ praveśaḥ śaṃkarasya tu /
LiPur, 1, 3, 34.2 sṛṣṭāḥ pradhānena tadā labdhvā śambhostu saṃnidhim //
LiPur, 1, 6, 21.1 niṣkalasyātmanaḥ śambhoḥ svecchādhṛtaśarīriṇaḥ /
LiPur, 1, 17, 47.2 māyayā mohitaḥ śaṃbhostasthau saṃvignamānasaḥ //
LiPur, 1, 17, 80.1 makāraṃ hṛdayaṃ śaṃbhormahādevasya yoginaḥ /
LiPur, 1, 20, 17.2 māyayā mohitaḥ śaṃbhor avijñāya janārdanam //
LiPur, 1, 35, 17.1 nāsti mṛtyubhayaṃ śaṃbhorbhaktānāmiha sarvataḥ /
LiPur, 1, 36, 45.1 prabhāvāddevadevasya śaṃbhoḥ sākṣātpinākinaḥ /
LiPur, 1, 42, 15.1 tadaṅgaṇādahaṃ śaṃbhostanujastasya cājñayā /
LiPur, 1, 52, 24.2 tatra candraprabhaṃ śambhorvimānaṃ candramaulinaḥ //
LiPur, 1, 58, 16.1 prasādādbhagavāñchambhoścābhyaṣiñcadyathākramam /
LiPur, 1, 62, 18.2 dakṣiṇāṅgabhavaṃ śaṃbhormahādevasya dhīmataḥ //
LiPur, 1, 65, 170.2 tasmāllabdhvā stavaṃ śaṃbhornṛpastrailokyaviśrutaḥ //
LiPur, 1, 71, 161.3 rathaṃ ca sārathiṃ śaṃbhoḥ kārmukaṃ śaramuttamam //
LiPur, 1, 72, 54.1 khagendramāruhya nagendrakalpaṃ khagadhvajo vāmata eva śaṃbhoḥ /
LiPur, 1, 72, 91.2 hiraṇyadhanuṣā saumyaṃ vapuḥ śaṃbhoḥ śaśidyuti //
LiPur, 1, 72, 96.1 rathena kiṃ ceṣuvareṇa tasya gaṇaiś ca kiṃ devagaṇaiś ca śaṃbhoḥ /
LiPur, 1, 72, 117.1 gāṇapatyaṃ tadā śaṃbhoryayuḥ pūjāvidherbalāt /
LiPur, 1, 77, 5.2 gṛhaṃ ca tādṛgvidhamasya śaṃbhoḥ sampūjya rudratvamavāpnuvanti //
LiPur, 1, 80, 14.1 dṛṣṭvā śaṃbhoḥ puraṃ bāhyaṃ devaiḥ sabrahmakairhariḥ /
LiPur, 1, 80, 22.2 atītyāsādya devasya puraṃ śaṃbhoḥ suśobhanam //
LiPur, 1, 80, 25.1 gopurairgopateḥ śaṃbhornānābhūṣaṇabhūṣitaiḥ /
LiPur, 1, 80, 54.1 tasthustadāgrataḥ śaṃbhoḥ praṇipatya punaḥ punaḥ /
LiPur, 1, 82, 25.1 caṇḍaḥ sarvagaṇeśāno mukhācchaṃbhorvinirgataḥ /
LiPur, 1, 82, 50.1 ete vai cāraṇāḥ śaṃbhoḥ pūjayātīva bhāvitāḥ /
LiPur, 1, 93, 14.1 sasṛjuḥ puṣpavarṣāṇi devāḥ śaṃbhostadopari /
LiPur, 1, 93, 23.1 śrutvā vākyaṃ tadā śaṃbhor hiraṇyanayanātmajaḥ /
LiPur, 1, 96, 42.1 tallalāṭādabhūcchaṃbhoḥ sṛṣṭyarthaṃ tanna dūṣaṇam /
LiPur, 1, 98, 168.1 dadāha tejastacchaṃbhoḥ prāntaṃ vai śatayojanam /
LiPur, 1, 101, 39.1 gatvā tadāśraye śaṃbhoḥ saha ratyā mahābalaḥ /
LiPur, 1, 102, 41.2 vavande caraṇau śaṃbhorastuvacca pitāmahaḥ //
LiPur, 1, 103, 63.2 tataḥ pādyaṃ tayor dattvā śaṃbhorācamanaṃ tathā //
LiPur, 1, 106, 1.2 nṛtyārambhaḥ kathaṃ śaṃbhoḥ kimarthaṃ vā yathātatham /
LiPur, 1, 106, 12.1 girijāṃ pūrvavacchaṃbhordṛṣṭvā pārśvasthitāṃ śubhām /
LiPur, 1, 106, 26.1 pītvā nṛtyāmṛtaṃ śaṃbhor ākaṇṭhaṃ parameśvarī /
LiPur, 2, 9, 36.2 bhavedrāgeṇa devasya śaṃbhoraṅganivāsinaḥ //
LiPur, 2, 9, 39.2 bhavetkālatraye śaṃbhoravidyāmativartinaḥ //
LiPur, 2, 9, 51.1 śaṃbhoḥ praṇavavācyasya bhāvanā tajjapādapi /
LiPur, 2, 10, 15.2 śambhor ājñābalenaiva bhavasya parameṣṭhinaḥ //
LiPur, 2, 10, 40.1 yugamanvantarāṇyasya śaṃbhostiṣṭhanti śāsanāt /
LiPur, 2, 12, 10.1 śuklākhyā raśmayastasya śaṃbhormārtaṇḍarūpiṇaḥ /
LiPur, 2, 12, 20.2 vapuḥ somātmakaṃ śaṃbhostasya sarvajagadguroḥ //
LiPur, 2, 12, 21.1 śaṃbhoḥ ṣoḍaśadhā bhinnā sthitāmṛtakalātmanaḥ /
LiPur, 2, 12, 25.2 somātmakaṃ vapustasya śaṃbhorbhagavataḥ prabhoḥ //
LiPur, 2, 12, 30.2 bhūtānāṃ ca śarīrasthaṃ śaṃbhormūrtirgarīyasī //
LiPur, 2, 12, 33.2 yajñānāṃ ca śarīrasthaḥ śaṃbhormūrtirgarīyasī //
LiPur, 2, 12, 34.2 mūrtiḥ pāvakasaṃsthā yā śaṃbhoratyantapūjitā //
LiPur, 2, 12, 35.2 havyaṃ vahati devānāṃ śaṃbhoryajñātmakaṃ vapuḥ //
LiPur, 2, 12, 36.2 sarvadevamayaṃ śaṃbhoḥ śreṣṭham agnyātmakaṃ vapuḥ //
LiPur, 2, 12, 40.1 śarīrasthaṃ ca bhūtānāṃ śaṃbhor mūrtir garīyasī /
LiPur, 2, 12, 40.2 śaṃbhor viśvambharā mūrtiḥ sarvabrahmādhidevatā //
LiPur, 2, 14, 8.1 aghorākhyā tṛtīyā ca śaṃbhormūrtirgarīyasī /
LiPur, 2, 14, 9.1 caturthī vāmadevākhyā mūrtiḥ śaṃbhor garīyasī /
LiPur, 2, 14, 10.1 sadyojātāhvayā śaṃbhoḥ pañcamī mūrtirucyate /
LiPur, 2, 15, 11.1 rūpe te gadite śaṃbhor nāstyanyad vastusaṃbhavam /
LiPur, 2, 16, 21.1 śaṃbhoścatvāri rūpāṇi kīrtyante parameṣṭhinaḥ /
LiPur, 2, 20, 17.1 kathaṃ pūjādayaḥ śaṃbhordharmakāmārthamuktaye /
LiPur, 2, 26, 20.2 vajraṃ gadāṃ ṭaṅkamekaṃ ca dīptaṃ samudgaraṃ hastamathāsya śaṃbhoḥ //
LiPur, 2, 28, 92.2 sahasrakalaśaṃ śaṃbhornāmnāṃ caiva sahasrakaiḥ //
LiPur, 2, 33, 9.1 nivedayeddrumaṃ śaṃbhoryogināṃ vātha vā nṛpa /
LiPur, 2, 46, 2.2 pratiṣṭhā kīdṛśī śaṃbhor liṅgamūrteśca śobhanā //
LiPur, 2, 48, 4.2 gāyatrīṃ kalpayecchaṃbhoḥ sarveṣāmapi yatnataḥ /
LiPur, 2, 48, 46.1 prāgādyaṃ sthāpayecchaṃbhoraṣṭāvaraṇamuttamam /
LiPur, 2, 48, 46.2 lokapālagaṇeśādyānapi śaṃbhoḥ pravinyaset //
LiPur, 2, 51, 18.5 anayā saṃhṛtiḥ śaṃbhor vidyayā munipuṅgavāḥ //
LiPur, 2, 54, 21.2 vāti dūrāt tathā tasya gandhaḥ śaṃbhormahātmanaḥ //
LiPur, 2, 54, 24.1 yasya retaḥ purā śaṃbhorhareryonau pratiṣṭhitam /
Matsyapurāṇa
MPur, 11, 44.1 jagāmopavanaṃ śambhor aśvākṛṣṭaḥ pratāpavān /
MPur, 55, 15.1 pūrvāsu gobrāhmaṇavandanāya netrāṇi saṃpūjyatamāni śambhoḥ /
MPur, 64, 6.1 mādhavyai ca tathā nābhimatha śambhorbhavāya ca /
MPur, 64, 23.2 yāmupoṣya naro yāti śambhoryatparamaṃ padam //
MPur, 95, 35.2 gaṇādhipatyaṃ divi kalpakoṭiśatānyuṣitvā padameti śambhoḥ //
MPur, 101, 21.1 kṛtvopalepanaṃ śambhoragrataḥ keśavasya ca /
MPur, 101, 25.1 ghṛtena snapanaṃ kuryācchambhor vā keśavasya ca /
MPur, 154, 438.2 bhujagābharaṇaṃ gṛhya sajjaṃ śaṃbhoḥ puro'bhavat //
MPur, 154, 441.1 vitenurnayanāntaḥsthāḥ śambhoḥ sūryānalendavaḥ /
MPur, 171, 18.2 evaṃ putrāstrayo'pyeta uktāḥ śaṃbhormahātmanaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 54.2 gaurīvaktrabhrukuṭiracanāṃ yā vihasyeva phenaiḥ śambhoḥ keśagrahaṇam akarod indulagnormihastā //
Viṣṇupurāṇa
ViPur, 2, 8, 115.1 śambhorjaṭākalāpācca viniṣkrāntāsthiśarkarān /
Śatakatraya
ŚTr, 3, 6.2 dhyātaṃ vittam aharniśaṃ nityamitaprāṇair na śambhoḥ padaṃ tattatkarma kṛtaṃ yad eva munibhis tais taiḥ phalair vañcitāḥ //
ŚTr, 3, 31.2 sarvatrānvaham aprayatnasulabhaṃ sādhupriyaṃ pāvanaṃ śambhoḥ satram avāyam akṣayanidhiṃ śaṃsanti yogīśvarāḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 7, 60.1 etad bhagavataḥ śambhoḥ karma dakṣādhvaradruhaḥ /
BhāgPur, 8, 7, 45.1 niśamya karma tacchambhor devadevasya mīḍhuṣaḥ /
Bhāratamañjarī
BhāMañj, 1, 1257.1 kiṃtvasmākaṃ kule śaṃbhorvarātsaṃtatirakṣayā /
BhāMañj, 13, 1052.2 papau sa codare śaṃbhorbabhrāma vipule ciram //
BhāMañj, 13, 1747.2 bhuvaḥ svayaṃbhuvaḥ śaṃbhorvidhāturvedhaso vidheḥ //
Garuḍapurāṇa
GarPur, 1, 5, 37.2 śambhor bhāryābhavad raurī tasyāṃ jajñe vināyakaḥ //
GarPur, 1, 117, 6.1 pūjā damanakaḥ śambhor vaiśākhe 'śokapuṣpakaiḥ /
Kathāsaritsāgara
KSS, 1, 1, 1.1 śriyaṃ diśatu vaḥ śaṃbhoḥ śyāmaḥ kaṇṭho manobhuvā /
KSS, 1, 1, 49.1 prasādavittakaḥ śaṃbhoḥ puṣpadanto gaṇottamaḥ /
KSS, 1, 2, 23.2 etacchrutvā vacaḥ śambhoḥ saharṣo 'ham ihāgataḥ //
KSS, 4, 2, 80.2 paricaryāparāṃ śaṃbhoḥ kanyakābhāvavartinīm //
KSS, 6, 1, 2.2 bhāti kaṇṭakitaṃ śaṃbhorapyumāliṅgitaṃ vapuḥ //
Mātṛkābhedatantra
MBhT, 7, 34.2 devy ambā pātu vāyavyāṃ śambhoḥ śrīpādukāṃ tathā //
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 13.1 śambhoś cidādyanugrāhyaṃ tadvirodhitayā mithaḥ /
Rasamañjarī
RMañj, 6, 79.1 śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam /
Rasaprakāśasudhākara
RPSudh, 4, 102.0 sarvathā sūtanāgasya śaṃbhośca maraṇaṃ nahi //
Rasaratnasamuccaya
RRS, 1, 29.1 yaśca nindati sūtendraṃ śambhostejaḥ parātparam /
RRS, 2, 50.2 vinā śaṃbhoḥ prasādena na sidhyanti kadācana //
Rasaratnākara
RRĀ, Ras.kh., 8, 185.4 evaṃ mantraparaiḥ suniścalatarair bhaktaiśca tatsādhakaiḥ śambhoḥ pūjanatatparaiḥ pratidinaṃ pūjāvidheḥ pālakaiḥ /
Rasendracintāmaṇi
RCint, 8, 267.1 kajjalīkṛtasugandhakaśambhos tulyabhāgakanakasya bījam /
Rasendracūḍāmaṇi
RCūM, 10, 54.2 vinā śambhoḥ prasādena na sidhyanti kathañcana //
Skandapurāṇa
SkPur, 7, 6.1 śambhorvyāhāramātreṇa vāgiyaṃ divyarūpiṇī /
SkPur, 12, 20.3 skandhe śambhoḥ samādāya devī prāha vṛto 'si me //
SkPur, 12, 63.1 idaṃ paṭhedyo hi naraḥ sadaiva bālānubhāvācaraṇaṃ hi śambhoḥ /
SkPur, 13, 24.2 patnī ca śambhoḥ puruṣasya dhāmno gītā purāṇe prakṛtiḥ parārthā /
SkPur, 13, 40.2 vavande caraṇau śambhorastuvacca pitāmahaḥ /
SkPur, 20, 4.3 samānatvamagācchambhoḥ pratīhāratvameva ca //
Tantrāloka
TĀ, 3, 208.2 visargaśaktiryā śaṃbhoḥ setthaṃ sarvatra vartate //
TĀ, 8, 47.1 jyotiṣkaśikharaṃ śaṃbhoḥ śrīkaṇṭhāṃśaśca sa prabhuḥ /
TĀ, 8, 219.2 ityaṣṭau tanavaḥ śaṃbhoryāḥ parāḥ parikīrtitāḥ //
TĀ, 8, 246.2 ye yogaṃ saguṇaṃ śambhoḥ saṃyatāḥ paryupāsate //
TĀ, 8, 306.1 so 'vyaktamadhiṣṭhāya prakaroti jaganniyogataḥ śambhoḥ /
TĀ, 16, 81.2 śuddhā hi draṣṭṛtā śambhormaṇḍale kalpitā mayā //
TĀ, 26, 55.1 tenaiva kuryātpūjāṃ sa iti śambhorviniścayaḥ /
Ānandakanda
ĀK, 2, 8, 144.1 mayūrakaṇṭhasacchāyā śambhoḥ kaṇṭhanibhā tathā /
Āryāsaptaśatī
Āsapt, 1, 5.2 galagaralapaṅkasambhavam ambhoruham ānanaṃ śambhoḥ //
Āsapt, 1, 7.2 svedabharapūryamāṇaḥ śambhoḥ salilāñjalir jayati //
Āsapt, 2, 380.2 śambhor upavītaphaṇī vāñchati mānagrahaṃ devyāḥ //
Āsapt, 2, 492.2 ajñeva pṛcchati kathāṃ śambhor dayitārdhatuṣṭasya //
Āsapt, 2, 670.2 ullasati romarājiḥ stanaśambhor garalalekheva //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 7.1 śambhorlalāṭekṣaṇavahnitapto vinirgato bhūrijalasya binduḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 47.2 nṛtyanti ca puraḥ śambhor urvaśyādyāḥ surastriyaḥ //
GokPurS, 8, 5.1 ekāṃśenānugaḥ śambhor aindrīṃ diśam adhāvata /
GokPurS, 11, 41.2 pitrā tyaktaṃ svakaṃ rājyaṃ prāptaḥ śambhor anugrahāt //
Haṃsadūta
Haṃsadūta, 1, 34.1 vṛṣaḥ śambhoryasyāṃ daśati navamekatra yavasaṃ viriñcer anyasmin gilati kalahaṃso bisalatām /
Kokilasaṃdeśa
KokSam, 1, 50.2 dhūtārāmaṃ mukuṭataṭinīmārutaistatra śambhoḥ sampadgrāmaṃ yadi na bhajase janmanā kiṃ bhṛtena //
KokSam, 1, 71.1 sevyaṃ śambhor aruṇam urasastāḍanād daṇḍapāṇeḥ pādāmbhojaṃ śikharitanayāpāṇisaṃvāhayogyam /
KokSam, 2, 37.1 praspandante malayapavanā rundhi jālaṃ kavāṭaiḥ śambhornāmnā śaragaṇamucaṃ bhīṣayeḥ pañcabāṇam /
Rasasaṃketakalikā
RSK, 1, 2.2 rate śambhoścyutaṃ reto gṛhītamagninā mukhe //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 39.1 iyaṃ hi śāṃkarī śaktiḥ kalā śambhorilāhvayā /
SkPur (Rkh), Revākhaṇḍa, 150, 18.2 anyaddūranirastacāpamadanakrodhānaloddīpitaṃ śambhorbhinnarasaṃ samādhisamaye netratrayaṃ pātu vaḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 2.2 ārādhanaṃ kṛtaṃ śambhoḥ kasmiṃścit kāraṇāntare //
SkPur (Rkh), Revākhaṇḍa, 209, 139.1 cakāra pūjanaṃ śambhorbahupuṇyaprasādhakam /
Sātvatatantra
SātT, 2, 68.2 bhūtvā viśūcisadane dvijarājaśambhoḥ sāhityakarmaparavān daśame 'ntare saḥ //