Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 51, 6.1 tvaṃ kutsaṃ śuṣṇahatyeṣv āvithārandhayo 'tithigvāya śambaram /
ṚV, 1, 54, 4.1 tvaṃ divo bṛhataḥ sānu kopayo 'va tmanā dhṛṣatā śambaram bhinat /
ṚV, 1, 59, 6.2 vaiśvānaro dasyum agnir jaghanvāṁ adhūnot kāṣṭhā ava śambaram bhet //
ṚV, 1, 101, 2.1 yo vyaṃsaṃ jāhṛṣāṇena manyunā yaḥ śambaraṃ yo ahan piprum avratam /
ṚV, 1, 103, 8.1 śuṣṇam pipruṃ kuyavaṃ vṛtram indra yadāvadhīr vi puraḥ śambarasya /
ṚV, 1, 112, 14.1 yābhir mahām atithigvaṃ kaśojuvaṃ divodāsaṃ śambarahatya āvatam /
ṚV, 1, 130, 7.2 atithigvāya śambaraṃ girer ugro avābharat /
ṚV, 2, 12, 11.1 yaḥ śambaram parvateṣu kṣiyantaṃ catvāriṃśyāṃ śarady anvavindat /
ṚV, 2, 14, 6.1 adhvaryavo yaḥ śataṃ śambarasya puro bibhedāśmaneva pūrvīḥ /
ṚV, 2, 19, 6.2 divodāsāya navatiṃ ca navendraḥ puro vy airacchambarasya //
ṚV, 4, 26, 3.1 aham puro mandasāno vy airaṃ nava sākaṃ navatīḥ śambarasya /
ṚV, 4, 30, 14.2 avāhann indra śambaram //
ṚV, 6, 18, 8.2 vṛṇak pipruṃ śambaraṃ śuṣṇam indraḥ purāṃ cyautnāya śayathāya nū cit //
ṚV, 6, 26, 5.2 ava girer dāsaṃ śambaraṃ han prāvo divodāsaṃ citrābhir ūtī //
ṚV, 6, 31, 4.1 tvaṃ śatāny ava śambarasya puro jaghanthāpratīni dasyoḥ /
ṚV, 6, 43, 1.1 yasya tyacchambaram made divodāsāya randhayaḥ /
ṚV, 6, 47, 2.2 purūṇi yaś cyautnā śambarasya vi navatiṃ nava ca dehyo han //
ṚV, 6, 47, 21.2 ahan dāsā vṛṣabho vasnayantodavraje varcinaṃ śambaraṃ ca //
ṚV, 7, 18, 20.2 devakaṃ cin mānyamānaṃ jaghanthāva tmanā bṛhataḥ śambaram bhet //
ṚV, 7, 99, 5.1 indrāviṣṇū dṛṃhitāḥ śambarasya nava puro navatiṃ ca śnathiṣṭam /
ṚV, 9, 61, 2.1 puraḥ sadya itthādhiye divodāsāya śambaram /