Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rājanighaṇṭu
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 5, 2, 5, 5.0 ya eka id vidayata ā yāhy adribhiḥ sutaṃ yasya tyac chambaraṃ mada iti trayas tṛcā gāyatryaḥ saṃpadoṣṇihaḥ sapta sapta gāyatryaḥ ṣaṭ ṣaḍ uṣṇiho bhavanti //
Atharvaveda (Paippalāda)
AVP, 12, 15, 1.1 yaḥ śambaraṃ parvateṣu kṣiyantaṃ catvāriṃśyāṃ śarady anvavindat /
AVP, 12, 15, 2.1 yaḥ śambaraṃ paryacarac chacībhir yo vākṛkasya nāpibat sutam /
AVP, 12, 15, 8.2 yo jaghāna śambaraṃ yaś ca śuṣṇaṃ ya ekavīraḥ sa janāsa indraḥ //
Ṛgveda
ṚV, 1, 51, 6.1 tvaṃ kutsaṃ śuṣṇahatyeṣv āvithārandhayo 'tithigvāya śambaram /
ṚV, 1, 54, 4.1 tvaṃ divo bṛhataḥ sānu kopayo 'va tmanā dhṛṣatā śambaram bhinat /
ṚV, 1, 59, 6.2 vaiśvānaro dasyum agnir jaghanvāṁ adhūnot kāṣṭhā ava śambaram bhet //
ṚV, 1, 101, 2.1 yo vyaṃsaṃ jāhṛṣāṇena manyunā yaḥ śambaraṃ yo ahan piprum avratam /
ṚV, 1, 103, 8.1 śuṣṇam pipruṃ kuyavaṃ vṛtram indra yadāvadhīr vi puraḥ śambarasya /
ṚV, 1, 112, 14.1 yābhir mahām atithigvaṃ kaśojuvaṃ divodāsaṃ śambarahatya āvatam /
ṚV, 1, 130, 7.2 atithigvāya śambaraṃ girer ugro avābharat /
ṚV, 2, 12, 11.1 yaḥ śambaram parvateṣu kṣiyantaṃ catvāriṃśyāṃ śarady anvavindat /
ṚV, 2, 14, 6.1 adhvaryavo yaḥ śataṃ śambarasya puro bibhedāśmaneva pūrvīḥ /
ṚV, 2, 19, 6.2 divodāsāya navatiṃ ca navendraḥ puro vy airacchambarasya //
ṚV, 4, 26, 3.1 aham puro mandasāno vy airaṃ nava sākaṃ navatīḥ śambarasya /
ṚV, 4, 30, 14.2 avāhann indra śambaram //
ṚV, 6, 18, 8.2 vṛṇak pipruṃ śambaraṃ śuṣṇam indraḥ purāṃ cyautnāya śayathāya nū cit //
ṚV, 6, 26, 5.2 ava girer dāsaṃ śambaraṃ han prāvo divodāsaṃ citrābhir ūtī //
ṚV, 6, 31, 4.1 tvaṃ śatāny ava śambarasya puro jaghanthāpratīni dasyoḥ /
ṚV, 6, 43, 1.1 yasya tyacchambaram made divodāsāya randhayaḥ /
ṚV, 6, 47, 2.2 purūṇi yaś cyautnā śambarasya vi navatiṃ nava ca dehyo han //
ṚV, 6, 47, 21.2 ahan dāsā vṛṣabho vasnayantodavraje varcinaṃ śambaraṃ ca //
ṚV, 7, 18, 20.2 devakaṃ cin mānyamānaṃ jaghanthāva tmanā bṛhataḥ śambaram bhet //
ṚV, 7, 99, 5.1 indrāviṣṇū dṛṃhitāḥ śambarasya nava puro navatiṃ ca śnathiṣṭam /
ṚV, 9, 61, 2.1 puraḥ sadya itthādhiye divodāsāya śambaram /
Arthaśāstra
ArthaŚ, 14, 3, 19.1 baliṃ vairocanaṃ vande śatamāyaṃ ca śambaram /
ArthaŚ, 14, 3, 43.1 baliṃ vairocanaṃ vande śatamāyaṃ ca śambaram /
Carakasaṃhitā
Ca, Sū., 5, 5.1 tatra śāliṣaṣṭikamudgalāvakapiñjalaiṇaśaśaśarabhaśambarādīnyāhāradravyāṇi prakṛtilaghūnyapi mātrāpekṣīṇi bhavanti /
Ca, Sū., 27, 46.1 cāruṣko hariṇaiṇau ca śambaraḥ kālapucchakaḥ /
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Mahābhārata
MBh, 1, 59, 22.1 śambaro namuciścaiva pulomā ceti viśrutaḥ /
MBh, 1, 128, 4.83 tvaramāṇo 'bhidudrāva mahendraṃ śambaro yathā /
MBh, 1, 192, 7.148 vṛtraśambarayoḥ saṃkhye vajriṇeva mahāraṇe /
MBh, 2, 49, 21.1 naivaṃ śambarahantābhūd yauvanāśvo manur na ca /
MBh, 3, 120, 13.1 etena bālena hi śambarasya daityasya sainyaṃ sahasā praṇunnam /
MBh, 3, 165, 18.2 rathenānena maghavā jitavāñśambaraṃ yudhi /
MBh, 3, 168, 18.1 śambarasya vadhe cāpi saṃgrāmaḥ sumahān abhūt /
MBh, 3, 226, 2.2 bhuṅkṣvemāṃ pṛthivīm eko divaṃ śambarahā yathā //
MBh, 3, 251, 12.2 ṛśyān rurūñśambarāṃśca gavayāṃśca mṛgān bahūn //
MBh, 4, 2, 20.16 rākṣasānāṃ daśagrīvo daityānām iva śambaraḥ /
MBh, 5, 16, 14.2 śambaraśca balaścaiva tathobhau ghoravikramau //
MBh, 5, 66, 4.1 narakaṃ śambaraṃ caiva kaṃsaṃ caidyaṃ ca mādhavaḥ /
MBh, 5, 70, 22.1 nātaḥ pāpīyasīṃ kāṃcid avasthāṃ śambaro 'bravīt /
MBh, 5, 132, 12.1 nātaḥ pāpīyasīṃ kāṃcid avasthāṃ śambaro 'bravīt /
MBh, 6, 96, 51.2 yathā devāsure yuddhe śakraśambarayor iva //
MBh, 7, 24, 58.2 tādṛg yādṛk purā vṛttaṃ śambarāmararājayoḥ //
MBh, 7, 71, 30.2 yathā pūrvaṃ mahad yuddhaṃ śambarāmararājayoḥ //
MBh, 7, 81, 9.2 tvarito 'bhyadravad droṇaṃ mahendra iva śambaram //
MBh, 7, 84, 2.2 kurvator vividhā māyāḥ śakraśambarayor iva //
MBh, 7, 144, 18.2 yathā devāsure yuddhe śambarāmararājayoḥ //
MBh, 7, 150, 22.2 karṇarākṣasayo rājann indraśambarayor iva //
MBh, 8, 9, 21.2 śambarasya śiro yadvan nihatasya mahāraṇe /
MBh, 8, 18, 60.2 pārṣataṃ prādravad yantaṃ mahendra iva śambaram //
MBh, 8, 52, 24.2 hatvā karṇaṃ raṇe kṛṣṇa śambaraṃ maghavān iva //
MBh, 8, 60, 30.2 paraspareṇābhiniviṣṭaroṣayor udagrayoḥ śambaraśakrayor yathā //
MBh, 8, 63, 19.2 ubhau ca sadṛśau yuddhe śambarāmararājayoḥ //
MBh, 8, 63, 63.2 anyonyaspardhinor vīrye śakraśambarayor iva //
MBh, 8, 64, 8.2 mahārathau tau parivārya sarvataḥ surāsurā vāsavaśambarāv iva //
MBh, 9, 6, 32.1 tasmājjahi raṇe śalyaṃ maghavān iva śambaram /
MBh, 9, 14, 30.3 yādṛśo vai purā vṛttaḥ śambarāmararājayoḥ //
MBh, 10, 11, 22.2 jahi taṃ pāpakarmāṇaṃ śambaraṃ maghavān iva /
MBh, 12, 99, 48.2 durāvāryaṃ ca namuciṃ naikamāyaṃ ca śambaram //
MBh, 12, 103, 31.1 manyate karśayitvā tu kṣamā sādhviti śambaraḥ /
MBh, 12, 128, 33.2 atraitacchambarasyāhur mahāmāyasya darśanam //
MBh, 12, 160, 27.2 śambaro vipracittiśca prahrādo namucir baliḥ //
MBh, 12, 220, 49.1 pṛthur ailo mayo bhaumo narakaḥ śambarastathā /
MBh, 12, 221, 7.1 sahasranayanaścāpi vajrī śambarapākahā /
MBh, 13, 14, 12.1 śambare nihate pūrvaṃ raukmiṇeyena dhīmatā /
MBh, 13, 36, 1.3 śakraśambarasaṃvādaṃ tannibodha yudhiṣṭhira //
MBh, 13, 36, 2.2 virūpaṃ rūpam āsthāya praśnaṃ papraccha śambaram //
MBh, 13, 36, 3.1 kena śambara vṛttena svajātyān adhitiṣṭhasi /
MBh, 13, 36, 4.1 śambara uvāca /
MBh, 13, 39, 5.1 śambarasya ca yā māyā yā māyā namucer api /
Rāmāyaṇa
Rām, Ay, 9, 11.1 sa śambara iti khyātaḥ śatamāyo mahāsuraḥ /
Rām, Su, 14, 8.2 vane rāmeṇa vikramya mahendreṇeva śambaraḥ //
Rām, Yu, 57, 7.1 śambaro devarājena narako viṣṇunā yathā /
Rām, Yu, 63, 42.2 adya bhūtāni paśyantu śakraśambarayor iva //
Rām, Utt, 22, 22.1 narakaḥ śambaro vṛtraḥ śambhuḥ kārttasvaro balī /
Rām, Utt, 27, 9.1 tad yathā namucir vṛtro balir narakaśambarau /
Saundarānanda
SaundĀ, 8, 45.1 kuruhaihayavṛṣṇivaṃśajā bahumāyākavaco 'tha śambaraḥ /
Agnipurāṇa
AgniPur, 6, 13.2 devāsure purā yuddhe śambareṇa hatāḥ surāḥ //
AgniPur, 12, 36.2 taṃ matsyaṃ śambarāyādānmāyāvatyai ca śambaraḥ //
AgniPur, 12, 36.2 taṃ matsyaṃ śambarāyādānmāyāvatyai ca śambaraḥ //
AgniPur, 12, 38.1 kāmastvaṃ śambhunānaṅgaḥ kṛto 'haṃ śambareṇa ca /
AgniPur, 12, 38.2 hṛtā na tasya patnī tvaṃ māyājñaḥ śambaraṃ jahi //
AgniPur, 12, 39.1 tac chrutvā śambaraṃ hatvā pradyumnaḥ saha bhāryayā /
AgniPur, 19, 11.1 hiraṇyākṣasutāḥ pañca śambaraḥ śakunistviti /
Amarakośa
AKośa, 2, 229.1 kṛṣṇasārarurunyaṅkuraṅkuśambararauhiṣāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 43.2 śaśaśambaracāruṣkaśarabhādyā mṛgāḥ smṛtāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 414.1 mama tv āsīd aho kaṣṭaṃ baddho 'haṃ naraśambaraḥ /
BKŚS, 19, 101.1 kvacit kesariśārdūladvīpikhaḍgarkṣaśambarān /
BKŚS, 20, 358.1 sphītasīmāntaluṇṭhākāḥ khaḍgiśambarataskarāḥ /
Daśakumāracarita
DKCar, 2, 6, 65.1 adya khalu kandukotsave bhavantamapahasitamanobhavākāramabhilaṣantī roṣādiva śambaradviṣātimātramāyāsyate rājaputrī //
Harivaṃśa
HV, 3, 66.2 ayomukhaḥ śambaraś ca kapilo vāmanas tathā //
HV, 15, 52.2 taṃ haniṣyasi vikramya śambaraṃ maghavān iva //
Kūrmapurāṇa
KūPur, 1, 17, 8.2 tārastathā śambaraśca kapilaḥ śaṅkarastathā /
Liṅgapurāṇa
LiPur, 1, 98, 81.1 paramārthaḥ paramayaḥ śambaro vyāghrako 'nalaḥ /
Matsyapurāṇa
MPur, 6, 17.2 ayomukhaḥ śambaraś ca kapiśo nāmatastathā //
MPur, 118, 57.1 sadaṃṣṭrārāmasarabhān krauñcākārakaśambarān /
Viṣṇupurāṇa
ViPur, 1, 15, 153.1 śambarasya ca māyānāṃ sahasram atimāyinaḥ /
ViPur, 1, 16, 9.2 śambaraś cāpi māyānāṃ sahasraṃ kiṃ prayuktavān //
ViPur, 1, 19, 14.2 hiraṇyakaśipuḥ prāha śambaraṃ māyināṃ varam //
ViPur, 1, 19, 16.1 śambara uvāca /
ViPur, 1, 19, 17.2 tataḥ samasṛjan māyāḥ prahlāde śambaro 'suraḥ /
ViPur, 1, 19, 18.1 samāhitamanā bhūtvā śambare 'pi vimatsaraḥ /
ViPur, 1, 19, 20.1 tena māyāsahasraṃ tacchambarasyāśugāminā /
ViPur, 1, 21, 4.2 ayomukhaḥ śaṅkuśirāḥ kapilaḥ śambaras tathā //
ViPur, 5, 26, 12.2 jahāra śambaro yaṃ vai yo jaghāna ca śambaram //
ViPur, 5, 26, 12.2 jahāra śambaro yaṃ vai yo jaghāna ca śambaram //
ViPur, 5, 27, 1.2 śambareṇa hṛto vīraḥ pradyumnaḥ sa kathaṃ mune /
ViPur, 5, 27, 1.3 śaṃbaraśca mahāvīryaḥ pradyumnena kathaṃ hataḥ //
ViPur, 5, 27, 5.2 ghātito 'suravaryāya śambarāya niveditaḥ //
ViPur, 5, 27, 9.2 śambareṇa hṛto viṣṇostanayaḥ sūtikāgṛhāt //
ViPur, 5, 27, 17.2 ityuktaḥ śambaraṃ yuddhe pradyumnaḥ sa samāhvayat /
ViPur, 5, 27, 25.1 eṣa te tanayaḥ subhru hatvā śambaramāgataḥ /
ViPur, 5, 27, 26.2 śambarasya na bhāryeyaṃ śrūyatāmatra kāraṇam //
ViPur, 5, 27, 27.2 śambaraṃ mohayāmāsa māyārūpeṇa rūpiṇī //
Abhidhānacintāmaṇi
AbhCint, 2, 142.2 puṣpāṇyasyeṣucāpāstrāṇyarī śambaraśūrpakau //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 193.1 citrā mukūlako dantī nikumbhaḥ śambaras tathā /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 34.2 anye ca śālvakujabalvaladantavakrasaptokṣaśambaravidūratharukmimukhyāḥ //
BhāgPur, 3, 3, 11.1 śambaraṃ dvividaṃ bāṇaṃ muraṃ balvalam eva ca /
BhāgPur, 8, 6, 31.2 śambaro 'riṣṭanemiśca ye ca tripuravāsinaḥ //
Bhāratamañjarī
BhāMañj, 1, 1291.2 śambaraṃ śaṅkyamāne ca sāmbe 'mbaravilokini //
BhāMañj, 8, 15.2 ayodhayadasaṃbhrānto jambhāririva śambaram //
BhāMañj, 10, 41.1 devairathārthito 'bhyetya tasya śambaradarśanāt /
BhāMañj, 13, 1450.2 paraloke 'stu vo viprāḥ śakramityāha śambaraḥ //
Garuḍapurāṇa
GarPur, 1, 6, 48.2 ayomukhaḥ śaṅkuśirāḥ kapilaḥ śambarastathā //
GarPur, 1, 144, 8.1 rukmiṇyāṃ caiva pradyumno nyavadhīcchambaraṃ ca yaḥ /
Rājanighaṇṭu
RājNigh, Pipp., 208.2 tirīṭo lodhrako vṛkṣaḥ śambaro hastirodhrakaḥ //
RājNigh, Prabh, 116.1 arjunaḥ śambaraḥ pārthaś citrayodhī dhanaṃjayaḥ /
RājNigh, Kar., 109.2 kāmakrīḍāḍambaraśambaraharacāpalaprasarā //
RājNigh, Siṃhādivarga, 50.1 rurustu rauhiṣo rohī syānnyaṅkuścaiva śambaraḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 33.1 nārikele rasaphalastathā tāle tu śambaraḥ /
Kokilasaṃdeśa
KokSam, 1, 61.1 dṛṣṭvā devaṃ parisarajuṣaṃ śambare bālakṛṣṇaṃ lopāmudrāsakhatilakitaṃ diṅmukhaṃ bhūṣayiṣyan /
KokSam, 1, 75.1 śāstā tasyā yadi taṭapathaiḥ śambarakroḍavāsī tiṣṭhannaśve javini mṛgayākautukī saṃcareta /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 28.1 śambaro nāma rājābhūttasya putrastrilocanaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 34.1 citrakair mṛgamārjārair hiṃsraiḥ śambaraśūkaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 4.1 baliputro 'bhavad bāṇastasmādapi ca śambaraḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 4.2 śambarasyānvaye jātaḥ kamburnāma mahāsuraḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 33.2 rākṣasaḥ śambaro nāma śyenarūpeṇa cāgamat //