Occurrences

Kauśikasūtra
Kāṭhakagṛhyasūtra
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Rājanighaṇṭu
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 5, 10, 33.0 khadāśayasyāvapate //
Kāṭhakagṛhyasūtra
KāṭhGS, 5, 7.0 kṣapāśayaḥ //
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 8.2 sapta ime lokā yeṣu caranti prāṇā guhāśayā nihitāḥ sapta sapta //
Mānavagṛhyasūtra
MānGS, 2, 7, 4.1 śāmyantu sarpāḥ svaśayā bhavantu ye antarikṣa uta ye divi śritāḥ /
Nirukta
N, 1, 4, 21.0 śākhāḥ khaśayāḥ śaknoter vā //
Vasiṣṭhadharmasūtra
VasDhS, 9, 6.0 kṣamāśayaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 8.1 yā te agne 'yaḥśayā tanūr varṣiṣṭhā gahvareṣṭhā /
VSM, 5, 8.3 yā te agne rajaḥśayā tanūr varṣiṣṭhā gahvareṣṭhā /
VSM, 5, 8.5 yā te agne hariśayā tanūr varṣiṣṭhā gahvareṣṭhā /
Śatapathabrāhmaṇa
ŚBM, 6, 6, 3, 6.1 athādhaḥśayam ādadhāti /
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
Ṛgveda
ṚV, 3, 55, 4.1 samāno rājā vibhṛtaḥ purutrā śaye śayāsu prayuto vanānu /
Carakasaṃhitā
Ca, Cik., 2, 1, 10.2 hṛdayotsavarūpā yā yā samānamanaḥśayā //
Mahābhārata
MBh, 2, 50, 21.1 dvāvetau grasate bhūmiḥ sarpo bilaśayān iva /
MBh, 3, 125, 17.1 iha nityaśayā devāḥ pitaraś ca maharṣibhiḥ /
MBh, 3, 199, 19.2 karṣanto lāṅgalaiḥ puṃso ghnanti bhūmiśayān bahūn /
MBh, 5, 33, 49.1 dvāvimau grasate bhūmiḥ sarpo bilaśayān iva /
MBh, 5, 158, 19.1 kiṃ darduraḥ kūpaśayo yathemāṃ na budhyase rājacamūṃ sametām /
MBh, 6, 44, 32.1 dvīpicarmāvanaddhaiśca vyāghracarmaśayair api /
MBh, 8, 27, 57.2 ekatūṇīśayaḥ patrī sudhautaḥ samalaṃkṛtaḥ //
MBh, 9, 32, 31.1 śalyam adyoddhariṣyāmi tava pāṇḍava hṛcchayam /
MBh, 9, 55, 17.1 śalyam adyoddhariṣyāmi tava pāṇḍava hṛcchayam /
MBh, 12, 23, 15.1 bhūmir etau nigirati sarpo bilaśayān iva /
MBh, 12, 57, 3.1 dvāvetau grasate bhūmiḥ sarpo bilaśayān iva /
MBh, 12, 241, 4.2 anenaiva vidhānena bhaved garbhaśayo mahān //
MBh, 12, 309, 31.2 paraśuvanaśayo nipatito vasati ca mahāniraye bhṛśārtaḥ //
MBh, 13, 36, 16.1 bhūmir etau nigirati sarpo bilaśayān iva /
MBh, 13, 84, 17.2 hṛcchayaḥ sarvabhūtānāṃ jyeṣṭho rudrād api prabhuḥ //
MBh, 13, 129, 24.1 vṛkṣamūlaśayo nityaṃ śūnyāgāraniveśanaḥ /
MBh, 13, 129, 27.2 yukto hyaṭati nirmukto na caikapulineśayaḥ //
MBh, 14, 26, 2.1 eko gurur nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi /
MBh, 14, 26, 3.1 eko bandhur nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi /
MBh, 14, 26, 4.1 ekaḥ śrotā nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi /
MBh, 14, 26, 5.1 eko dveṣṭā nāsti tato dvitīyo yo hṛcchayastam aham anubravīmi /
MBh, 14, 92, 6.2 mānuṣaṃ vacanaṃ prāha dhṛṣṭo bilaśayo mahān //
MBh, 15, 6, 2.2 yatāhāraṃ kṣitiśayaṃ nāvindaṃ bhrātṛbhiḥ saha //
Manusmṛti
ManuS, 6, 26.1 aprayatnaḥ sukhārtheṣu brahmacārī dharāśayaḥ /
Rāmāyaṇa
Rām, Su, 56, 36.2 tato 'drākṣam ahaṃ bhīmāṃ rākṣasīṃ salile śayām //
Rām, Utt, 31, 7.2 arjuno nāma yasyāgniḥ śarakuṇḍe śayaḥ sadā //
Rām, Utt, 94, 5.1 bhogavantaṃ tato nāgam anantam udake śayam /
Saundarānanda
SaundĀ, 16, 11.1 ākāśayoniḥ pavano yathā hi yathā śamīgarbhaśayo hutāśaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 40.2 priyaṃvadā tulyamanaḥśayā yā sā strī vṛṣyatvāya paraṃ narasya //
Matsyapurāṇa
MPur, 154, 78.2 paricchittistvamarthānāṃ tvamīhā prāṇihṛcchayā //
Suśrutasaṃhitā
Su, Utt., 15, 29.2 abhyantaraṃ vartmaśayā vidhānaṃ teṣu vakṣyate //
Su, Utt., 27, 13.2 durvarṇaḥ satatam adhaḥśayo 'mlagandhistaṃ brūyurbhiṣaja ihāndhapūtanārtam //
Viṣṇupurāṇa
ViPur, 6, 4, 8.2 nimīlaty etad akhilaṃ māyāśayyāśaye 'cyute //
Abhidhānacintāmaṇi
AbhCint, 1, 10.1 āśrayātsadmaparyāyaśayavāsisadādayaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 5, 34.1 varṣapūgasahasrānte tadaṇḍam udake śayam /
Garuḍapurāṇa
GarPur, 1, 160, 60.1 pakvaśayodbhavo 'pyevaṃ vāyustīvrarujāśrayāt /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 187.1 prasahanavilambitadrutaśayapratudāśca viṣkiraḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 9.0 manaḥśayaḥ kāmaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 186, 27.1 kailāsasānusaṃrūḍha kanakaprasaveśayā /