Occurrences

Ṛgvedakhilāni
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Tantrākhyāyikā
Bhāratamañjarī
Garuḍapurāṇa
Narmamālā
Śivapurāṇa
Haribhaktivilāsa
Parāśaradharmasaṃhitā

Ṛgvedakhilāni
ṚVKh, 3, 16, 1.1 uttudainaṃ gṛhapate jñātebhyaḥ śayanād adhi /
Arthaśāstra
ArthaŚ, 1, 21, 1.1 śayanād utthitaḥ strīgaṇair dhanvibhiḥ parigṛhyate dvitīyasyāṃ kakṣyāyāṃ kaṃcukoṣṇīṣibhir varṣadharābhyāgārikaiḥ tṛtīyasyāṃ kubjavāmanakirātaiḥ caturthyāṃ mantribhiḥ sambandhibhir dauvārikaiśca prāsapāṇibhiḥ //
Carakasaṃhitā
Ca, Sū., 17, 92.2 jihmavyāyāmaśayanādatibhārādhvamaithunāt //
Ca, Indr., 7, 19.1 utthāpyamānaḥ śayanāt pramohaṃ yāti yo naraḥ /
Ca, Indr., 11, 19.1 śayanādāsanādaṅgāt kāṣṭhāt kuḍyādathāpi vā /
Mahābhārata
MBh, 1, 210, 2.42 tata utthāya śayanāt prasthito madhusūdanaḥ //
MBh, 4, 22, 15.3 śrutvaivābhyapatad bhīmaḥ śayanād avicārayan //
MBh, 8, 49, 101.2 utthāya tasmācchayanād uvāca pārthaṃ tato duḥkhaparītacetāḥ //
MBh, 10, 8, 16.1 tam utpatantaṃ śayanād aśvatthāmā mahābalaḥ /
MBh, 12, 139, 45.2 śayanād upasaṃbhrānta iyeṣotpatituṃ tataḥ //
Rāmāyaṇa
Rām, Ay, 7, 27.1 mantharāyā vacaḥ śrutvā śayanāt sa śubhānanā /
Rām, Ay, 9, 6.2 kiṃcid utthāya śayanāt svāstīrṇād idam abravīt //
Rām, Ki, 15, 7.2 śayanād utthitaḥ kālyaṃ tyaja bhuktām iva srajam //
Rām, Yu, 48, 79.2 tathetyuktvā mahāvīryaḥ śayanād utpapāta ha //
Saundarānanda
SaundĀ, 14, 28.2 vandhyaṃ hi śayanādāyuḥ kaḥ prājñaḥ kartumarhasi //
Amaruśataka
AmaruŚ, 1, 78.1 śūnyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiṃcicchanair nidrāvyājamupāgatasya suciraṃ nirvarṇya patyurmukham /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 61.1 akālaśayanān mohajvarastaimityapīnasāḥ /
Kāmasūtra
KāSū, 2, 10, 21.1 tatra subhṛśaḥ kalaho ruditam āyāsaḥ śiroruhāṇām avakṣodanaṃ prahaṇanam āsanācchayanād vā mahyāṃ patanaṃ mālyabhūṣaṇāvamokṣo bhūmau śayyā ca //
Matsyapurāṇa
MPur, 145, 77.1 pure śayanātpuruṣo jñānātkṣetrajña ucyate /
Meghadūta
Megh, Uttarameghaḥ, 51.1 śāpānto me bhujagaśayanād utthite śārṅgapāṇau śeṣān māsān gamaya caturo locane mīlayitvā /
Suśrutasaṃhitā
Su, Nid., 1, 68.3 hasato jṛmbhato bhārādviṣamācchayanād api //
Su, Nid., 6, 25.2 āsanād vṛṇute śayyāṃ śayanāt svapnamicchati //
Tantrākhyāyikā
TAkhy, 1, 228.1 apagamyatām asmāc chayanāt //
TAkhy, 1, 241.1 atha matkuṇaś cakitatvād rājavacanaṃ śrutvā śayanād avatīrya anyad vivaram āśritaḥ //
Bhāratamañjarī
BhāMañj, 13, 1394.1 dvitīyaśayanādvṛddhā samutthāya tataḥ śanaiḥ /
Garuḍapurāṇa
GarPur, 1, 115, 6.2 āsanācchayanādyānātpāpaṃ saṃkramate nṛṇām //
Narmamālā
KṣNarm, 2, 122.1 utthāya veśyāśayanātprabhāte madyaghūrṇitaḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 39.2 utthāya tasmācchayanād upendro yathānurūpair vividhair vacobhiḥ //
Haribhaktivilāsa
HBhVil, 3, 35.2 śayanād utthito yas tu kīrtayen madhusūdanam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 79.2 āsanācchayanād yānāt saṃbhāṣāt sahabhojanāt //