Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Vaikhānasadharmasūtra

Mahābhārata
MBh, 1, 106, 7.1 hitvā prāsādanilayaṃ śubhāni śayanāni ca /
MBh, 1, 134, 9.1 tebhyo bhakṣyānnapānāni śayanāni śubhāni ca /
MBh, 2, 47, 28.1 āsanāni mahārhāṇi yānāni śayanāni ca /
MBh, 3, 29, 10.1 yānaṃ vastrāṇy alaṃkārāñśayanāny āsanāni ca /
MBh, 4, 67, 36.2 bhūṣaṇāni ca mukhyāni yānāni śayanāni ca //
MBh, 5, 36, 53.1 svāstīrṇāni śayanāni prapannā na vai bhinnā jātu nidrāṃ labhante /
MBh, 5, 89, 13.1 kasmād annāni pānāni vāsāṃsi śayanāni ca /
MBh, 5, 98, 14.1 ākrīḍān paśya daityānāṃ tathaiva śayanānyuta /
MBh, 6, 103, 101.3 śayanāni yathāsvāni bhejire puruṣarṣabhāḥ //
MBh, 7, 31, 18.1 gṛdhrapatrādhivāsāṃsi śayanāni narādhipāḥ /
MBh, 9, 39, 30.2 payasvinīstathā dhenūr yānāni śayanāni ca //
MBh, 11, 16, 31.1 śayanānyucitāḥ sarve mṛdūni vimalāni ca /
MBh, 12, 106, 16.1 udyānāni mahārhāṇi śayanānyāsanāni ca /
MBh, 13, 7, 8.1 sthaṇḍile śayamānānāṃ gṛhāṇi śayanāni ca /
MBh, 13, 60, 13.2 aśvavanti ca yānāni veśmāni śayanāni ca //
MBh, 13, 70, 24.1 bhakṣyabhojyamayāñ śailān vāsāṃsi śayanāni ca /
MBh, 13, 130, 46.1 sthaṇḍilasya phalānyāhur yānāni śayanāni ca /
MBh, 15, 1, 9.1 śayanāni mahārhāṇi vāsāṃsyābharaṇāni ca /
MBh, 15, 34, 3.2 utsṛjya sumahārhāṇi śayanāni narādhipa //
Rāmāyaṇa
Rām, Ay, 85, 71.2 marmatrāṇāni citrāṇi śayanāny āsanāni ca //
Rām, Ki, 42, 47.2 śayanāni prasūyante citrāstāraṇavanti ca //
Rām, Ki, 49, 26.2 maṇikāñcanacitrāṇi śayanāny āsanāni ca //
Rām, Su, 5, 39.1 jāmbūnadamayānyeva śayanānyāsanāni ca /
Rām, Su, 9, 26.1 śayanānyatra nārīṇāṃ śūnyāni bahudhā punaḥ /
Matsyapurāṇa
MPur, 17, 51.1 gobhūhiraṇyavāsāṃsi bhavyāni śayanāni ca /
MPur, 69, 53.1 evamuccārya tānkumbhāngāścaiva śayanāni ca /
MPur, 93, 108.1 śayanāni savastrāṇi haimāni kaṭakāni ca /
Vaikhānasadharmasūtra
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //