Occurrences

Kāṭhakagṛhyasūtra
Āśvalāyanagṛhyasūtra
Mahābhārata
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāmasūtra
Matsyapurāṇa
Gītagovinda
Kathāsaritsāgara
Mukundamālā
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Kāṭhakagṛhyasūtra
KāṭhGS, 28, 1.1 ulaparājīṃ stṛṇāty ā śayanīyāt //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 7, 7.0 yatra sarvata āpo madhye sametya pradakṣiṇaṃ śayanīyaṃ parītya prācyaḥ syanderann apravadatyas tat sarvasamṛddham //
Mahābhārata
MBh, 1, 112, 31.1 ātmīye ca varārohe śayanīye caturdaśīm /
MBh, 3, 291, 27.2 tasmin puṇye śayanīye papāta mohāviṣṭā bhajyamānā lateva //
MBh, 7, 55, 6.1 śayanīyaṃ purā yasya spardhyāstaraṇasaṃvṛtam /
MBh, 9, 28, 69.2 śayanīyāni śubhrāṇi spardhyāstaraṇavanti ca /
MBh, 13, 107, 79.1 anyad eva bhaved vāsaḥ śayanīye narottama /
Saundarānanda
SaundĀ, 8, 60.1 yathā svannaṃ bhuktvā paramaśayanīye 'pi śayito varāho nirmuktaḥ punaraśuci dhāvet paricitam /
Amarakośa
AKośa, 2, 401.2 upadhānaṃ tūpabarhaḥ śayyāyāṃ śayanīyavat //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 209.1 śayanīyam athānīya sajalair vyajanānilaiḥ /
BKŚS, 18, 195.2 śayanīye niṣaṇṇaṃ mām avocat sa kuṭumbikaḥ //
BKŚS, 20, 291.1 śayanīyagṛhasthaṃ ca mām abhāṣata gomukhaḥ /
Daśakumāracarita
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
Harṣacarita
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Kirātārjunīya
Kir, 6, 26.2 stṛṇatā tṛṇaiḥ pratiniśaṃ mṛdubhiḥ śayanīyatām upayatīṃ vasudhām //
Kir, 8, 57.2 baddhormi nākavanitāparibhuktamuktaṃ sindhor babhāra salilaṃ śayanīyalakṣmīm //
Kāmasūtra
KāSū, 1, 4, 4.1 bāhye ca vāsagṛhe suślakṣṇam ubhayopadhānaṃ madhye vinataṃ śuklottaracchadaṃ śayanīyaṃ syāt /
Matsyapurāṇa
MPur, 59, 14.2 vāsobhiḥ śayanīyaiśca tathopaskarapādukaiḥ /
MPur, 69, 46.1 vāsobhiḥ śayanīyaiśca vittaśāṭhyavivarjitaḥ /
Gītagovinda
GītGov, 4, 6.2 vratam iva tava parirambhasukhāya karoti kusumaśayanīyam //
Kathāsaritsāgara
KSS, 1, 6, 121.2 śayanīyaparityaktagātraḥ saṃtāpavānabhūt //
KSS, 2, 2, 2.1 śayanīyagataḥ śrāntastatra sevārasāgatam /
KSS, 5, 2, 72.1 tato rātrāvanidrasya śayanīye niṣeduṣaḥ /
Mukundamālā
MukMā, 1, 15.2 bhogibhogaśayanīyaśāyine mādhavāya madhuvidviṣe namaḥ //
Āryāsaptaśatī
Āsapt, 2, 54.2 svāpa iva preyān mama moktuṃ na dadāti śayanīyam //
Āsapt, 2, 279.2 mohayatā śayanīyaṃ tāmbūleneva nītāsmi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 155.2 kaṭakairaṅgulīyaiśca śayanīyaiḥ śubhāstṛtaiḥ //