Occurrences

Ṛgveda
Ṛgvedakhilāni
Amarakośa

Ṛgveda
ṚV, 1, 112, 16.1 yābhir narā śayave yābhir atraye yābhiḥ purā manave gātum īṣathuḥ /
ṚV, 1, 116, 22.2 śayave cin nāsatyā śacībhir jasuraye staryam pipyathur gām //
ṚV, 1, 117, 20.1 adhenuṃ dasrā staryaṃ viṣaktām apinvataṃ śayave aśvinā gām /
ṚV, 1, 118, 8.1 yuvaṃ dhenuṃ śayave nādhitāyāpinvatam aśvinā pūrvyāya /
ṚV, 1, 119, 6.2 yuvaṃ śayor avasam pipyathur gavi pra dīrgheṇa vandanas tāry āyuṣā //
ṚV, 6, 62, 7.2 daśasyantā śayave pipyathur gām iti cyavānā sumatim bhuraṇyū //
ṚV, 7, 68, 8.1 vṛkāya cij jasamānāya śaktam uta śrutaṃ śayave hūyamānā /
ṚV, 10, 39, 13.1 tā vartir yātaṃ jayuṣā vi parvatam apinvataṃ śayave dhenum aśvinā /
ṚV, 10, 40, 8.1 yuvaṃ ha kṛśaṃ yuvam aśvinā śayuṃ yuvaṃ vidhantaṃ vidhavām uruṣyathaḥ /
Ṛgvedakhilāni
ṚVKh, 1, 12, 6.1 yuvam ūhathur vimadāya jāyāṃ yuvaṃ vaśāṃ śayave dhenum akratām /
Amarakośa
AKośa, 1, 247.2 tilitsaḥ syādajagare śayurvāhasa ity ubhau //