Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 18, 10.2 praṇatirmantraśayyā ca vandanaṃ ca visarjanam //
GarPur, 1, 48, 55.1 śambhavāyeti mantreṇa śayyāyāṃ viniveśayet /
GarPur, 1, 51, 25.1 yānaśayyāprado bhāryāmaiśvaryamabhayapradaḥ /
GarPur, 1, 52, 19.1 brahmacaryamadhaḥ śayyāmupavāsaṃ dvijārcanam /
GarPur, 1, 64, 13.2 tvacaḥ snehena śayyāṃ ca pādasnehena vāhanam //
GarPur, 1, 95, 18.2 paribhūtām adhaḥśayyāṃ vāsayed vyabhicāriṇīm //
GarPur, 1, 96, 60.1 varjayetparaśayyādi na cāśnīyādanāpadi /
GarPur, 1, 98, 13.2 śayyānulepanaṃ dattvā svargaloke mahīyate //
GarPur, 1, 109, 30.2 pṛthak śayyā tu nārīṇāṃ brāhmaṇasyānimantraṇam //
GarPur, 1, 114, 39.1 dīpasya paścimā chāyā chāyā śayyāsanasya ca /
GarPur, 1, 115, 5.1 parānnaṃ ca parasvaṃ ca paraśayyāḥ parastriyaḥ /
GarPur, 1, 115, 8.1 āsanādekaśayyāyāṃ bhojanāt paṅktisaṅkarāt /
GarPur, 1, 117, 14.2 dvijāya śayyāṃ pātraṃ ca chatraṃ vastramupānahau //
GarPur, 1, 129, 5.1 yajed aśūnyaśayyāyāṃ phalaṃ dadyāddvijātaye /
GarPur, 1, 129, 5.2 śayyāṃ dattvā prārthayecca śrīdharāya namaḥ śriyai //
GarPur, 1, 159, 36.2 svedo 'ṅgagandhaḥ śithilatvamaṅge śayyāśanasvapnasukhābhiṣaṅgaḥ /
GarPur, 1, 160, 2.1 jihmaśayyāviceṣṭābhis taistaiś cāsṛkpradūṣaṇaiḥ /
GarPur, 1, 163, 12.2 kvacinmarmāratigrasto bhūmiśayyāsanādiṣu //
GarPur, 1, 164, 41.2 ekaśayyāsanāccaiva vastramālyānulepanāt //
GarPur, 1, 168, 7.1 avyāyāmadivāsvapnaśayyāsanasukhādibhiḥ /