Occurrences

Baudhāyanagṛhyasūtra
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Ānandakanda

Baudhāyanagṛhyasūtra
BaudhGS, 3, 2, 62.1 tasya nitye 'dhibrahmacaryaṃ triṣavaṇam abhiṣeka utsannaśayyā āsanaṃ ca //
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 15.0 rajovāsasā saha śayyā //
Mānavagṛhyasūtra
MānGS, 1, 2, 19.1 pratiṣiddham aparayā dvārā niṣkramaṇaṃ malavadvāsasā saha saṃvastraṇaṃ rajaḥsuvāsinyā saha śayyā guror duruktavacanam asthāne śayanaṃ smayanaṃ saraṇaṃ sthānaṃ yānaṃ gānaṃ tasya cekṣaṇam //
Vārāhagṛhyasūtra
VārGS, 9, 19.1 pratiṣiddham aparayā dvārā niḥsaraṇaṃ malavadvāsasā saha sambhāṣā rajasvadvāsasā saha śayyā gor guror duruktavacanam asthāne śayanaṃ sthānaṃ smayanaṃ yānaṃ gānaṃ smaraṇamiti /
Āpastambadharmasūtra
ĀpDhS, 2, 1, 21.0 yāvatsaṃnipātaṃ caiva sahaśayyā //
Arthaśāstra
ArthaŚ, 1, 3, 11.1 vānaprasthasya brahmacaryaṃ bhūmau śayyā jaṭājinadhāraṇam agnihotrābhiṣekau devatāpitratithipūjā vanyaścāhāraḥ //
ArthaŚ, 4, 8, 22.1 paraṃ pāpakarmaṇāṃ nava vetralatāḥ dvādaśa kaśāḥ dvāv ūruveṣṭau viṃśatir naktamālalatāḥ dvātriṃśattalāḥ dvau vṛścikabandhau ullambane ca dve sūcī hastasya yavāgūpītasya ekaparvadahanam aṅgulyāḥ snehapītasya pratāpanam ekam ahaḥ śiśirarātrau balbajāgraśayyā ca //
Buddhacarita
BCar, 11, 38.1 nidrāvighātāya tathaiva śayyā yānaṃ tathādhvaśramanāśanāya /
BCar, 11, 48.2 śayyā tathaikāsanamekameva śeṣā viśeṣā nṛpatermadāya //
Carakasaṃhitā
Ca, Sū., 21, 29.1 svapno harṣaḥ sukhā śayyā manaso nirvṛtiḥ śamaḥ /
Ca, Sū., 21, 56.1 upavāso 'sukhā śayyā sattvaudāryaṃ tamojayaḥ /
Mahābhārata
MBh, 12, 172, 22.2 prāsāde 'pi ca me śayyā kadācid upapadyate //
MBh, 12, 277, 34.1 paryaṅkaśayyā bhūmiśca samāne yasya dehinaḥ /
MBh, 13, 52, 24.1 iyaṃ śayyā bhagavato yathākāmam ihoṣyatām /
Rāmāyaṇa
Rām, Ay, 45, 2.1 iyaṃ tāta sukhā śayyā tvadartham upakalpitā /
Rām, Ay, 80, 3.1 iyaṃ tāta sukhā śayyā tvadartham upakalpitā /
Rām, Ay, 82, 12.1 iyaṃ śayyā mama bhrātur idaṃ hi parivartitam /
Rām, Ay, 82, 15.1 manye bhartuḥ sukhā śayyā yena bālā tapasvinī /
Rām, Su, 18, 8.1 ekaveṇī dharāśayyā dhyānaṃ malinam ambaram /
Rām, Su, 26, 12.1 ananyadevatvam iyaṃ kṣamā ca bhūmau ca śayyā niyamaśca dharme /
Saundarānanda
SaundĀ, 14, 32.2 sevyā śayyā śarīrasya viśrāmārthaṃ svatantriṇā //
Amaruśataka
AmaruŚ, 1, 72.1 gāḍhāśleṣaviśīrṇacandanarajaḥpuñjaprakarṣādiyaṃ śayyā samprati komalāṅgi paruṣetyāropya māṃ vakṣasi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 46.2 kusumacayamanoramā ca śayyā kisalayinī latikeva puṣpitāgrā //
Bodhicaryāvatāra
BoCA, 3, 18.1 dīpārthināmahaṃ dīpaḥ śayyā śayyārthināmaham /
Daśakumāracarita
DKCar, 2, 7, 69.0 gāhanānantaraṃ ca salilatale satatagatīnantaḥsaṃcāriṇaḥ saṃnigṛhya yathāśakti śayyā kāryā //
Divyāvadāna
Divyāv, 18, 365.1 tadā ca vāsavena rājñā dvādaśavarṣāṇi yajñamiṣṭvā yajñāvasāne rājñā pañca mahāpradānāni vyavasthāpitāni tadyathā sauvarṇakaṃ daṇḍakamaṇḍalu sauvarṇā sapātrī catūratnamayī śayyā pañca kārṣāpaṇaśatāni kanyā ca sarvālaṃkāravibhūṣitā //
Kāmasūtra
KāSū, 2, 10, 21.1 tatra subhṛśaḥ kalaho ruditam āyāsaḥ śiroruhāṇām avakṣodanaṃ prahaṇanam āsanācchayanād vā mahyāṃ patanaṃ mālyabhūṣaṇāvamokṣo bhūmau śayyā ca //
KāSū, 4, 1, 37.1 śayyā ca gurujanamūle /
Liṅgapurāṇa
LiPur, 1, 83, 52.2 triḥsnānaṃ cāgnihotraṃ ca bhūśayyā naktabhojanam //
Matsyapurāṇa
MPur, 54, 26.2 śayyā mamāpy aśūnyāstu kṛṣṇa janmani janmani //
MPur, 71, 9.2 śayyā mamāpy aśūnyāstu tathaiva madhusūdana //
MPur, 93, 74.2 śayyā mamāpy aśūnyāstu dattā janmani janmani //
MPur, 100, 21.3 śayyā ca puṣpaprakaraiḥ pūjitā bhūśca sarvataḥ //
MPur, 100, 26.2 prabhāte ca tadā dattā śayyā salavaṇācalā //
Suśrutasaṃhitā
Su, Sū., 19, 13.1 utthānādyāsanaṃ sthānaṃ śayyā cātiniṣevitā /
Su, Cik., 4, 26.1 mṛdvī śayyāgnisaṃtāpo brahmacaryaṃ tathaiva ca /
Viṣṇusmṛti
ViSmṛ, 28, 12.1 adhaḥ śayyā //
Śatakatraya
ŚTr, 3, 16.1 bhikṣāśataṃ tad api nīrasam ekavāraṃ śayyā ca bhūḥ parijano nijadehamātram /
ŚTr, 3, 28.2 mṛdusparśā śayyā sulalitalatāpallavamayī sahante santāpaṃ tad api dhanināṃ dvāri kṛpaṇāḥ //
ŚTr, 3, 100.1 mahāśayyā pṛthvī vipulam upadhānaṃ bhujalatāṃ vitānaṃ cākāśaṃ vyajanam anukūlo 'yam anilaḥ /
ŚTr, 3, 109.1 śayyā śailaśilāgṛhaṃ giriguhā vastraṃ taruṇāṃ tvacaḥ sāraṅgāḥ suhṛdo nanu kṣitiruhāṃ vṛttiḥ phalaiḥ komalaiḥ /
ŚTr, 3, 110.2 śayyā bhūmitalaṃ diśo 'pi vasanaṃ jñānāmṛtaṃ bhojanaṃ hyete yasya kuṭumbino vada sakhe kasmād bhayaṃ yoginaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 33, 16.1 payaḥphenanibhāḥ śayyā dāntā rukmaparicchadāḥ /
BhāgPur, 4, 9, 61.1 payaḥphenanibhāḥ śayyā dāntā rukmaparicchadāḥ /
Garuḍapurāṇa
GarPur, 1, 18, 10.2 praṇatirmantraśayyā ca vandanaṃ ca visarjanam //
GarPur, 1, 109, 30.2 pṛthak śayyā tu nārīṇāṃ brāhmaṇasyānimantraṇam //
Hitopadeśa
Hitop, 1, 145.4 tṛṇāni śayyā vasanaṃ ca valkalaṃ na bandhumadhye dhanahīnajīvanam //
Hitop, 2, 85.16 pṛthak śayyā ca nārīṇām aśastravihito vadhaḥ //
Kathāsaritsāgara
KSS, 3, 3, 87.2 āropaya svabhāryā hi kasyāśayyā bhaviṣyati //
Ānandakanda
ĀK, 1, 6, 89.1 surabhīṇi supuṣpāṇi mṛduśayyeṣṭakāminīḥ /
ĀK, 1, 15, 495.2 mṛṇālavalayodbhāsiśayyā ca kadalīdalam //
ĀK, 1, 17, 48.1 śālmalī tūlaśayyā ca niśi nidrā yathāsukham /