Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Āpastambadharmasūtra
Śāṅkhāyanāraṇyaka
Mahābhārata
Mūlamadhyamakārikāḥ
Divyāvadāna
Harivaṃśa
Matsyapurāṇa
Saṃvitsiddhi
Acintyastava
Bhāgavatapurāṇa
Bhāratamañjarī

Aitareyabrāhmaṇa
AB, 5, 1, 3.0 yad vai samānodarkaṃ tat tṛtīyasyāhno rūpaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyudito yad vairūpaṃ yaj jāgataṃ yat kṛtam etāni vai tṛtīyasyāhno rūpāṇi //
AB, 5, 12, 2.0 yad vai samānodarkaṃ tat ṣaṣṭhasyāhno rūpaṃ yaddhyeva tṛtīyam ahas tad etat punar yat ṣaṣṭhaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 20, 3.0 yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
Atharvaveda (Śaunaka)
AVŚ, 10, 8, 12.1 anantaṃ vitataṃ purutrānantam antavac cā samante /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 13.5 sa yo haitān antavata upāste 'ntavantaṃ sa lokaṃ jayati /
BĀU, 1, 5, 13.5 sa yo haitān antavata upāste 'ntavantaṃ sa lokaṃ jayati /
BĀU, 3, 8, 10.1 yo vā etad akṣaram gārgy aviditvāsmiṃlloke juhoti yajate tapas tapyate bahūni varṣasahasrāṇy antavad evāsya tad bhavati /
Chāndogyopaniṣad
ChU, 1, 8, 8.2 antavad vai kila te śālāvatya sāma /
Jaiminīyabrāhmaṇa
JB, 1, 293, 1.0 yo vai bṛhadrathantarayor antavac cānantaṃ ca vedāntaṃ hi śriyai parigṛhṇāty anantaṃ svargaṃ lokaṃ jayati //
JB, 1, 293, 7.0 sa ya evam ete bṛhadrathantarayor antavac cānantaṃ ca vedāntaṃ hi śriyai parigṛhṇāty anantaṃ svargaṃ lokaṃ jayati //
Kauṣītakibrāhmaṇa
KauṣB, 8, 1, 21.0 taṃ marjayanta sukratum iti paridadhāti sveṣu kṣayeṣu vājinam ity antavatyā //
Āpastambadharmasūtra
ĀpDhS, 2, 24, 14.0 syāt tu karmāvayavena tapasā vā kaścit saśarīro 'ntavantaṃ lokaṃ jayati saṃkalpasiddhiś ca syān na tu taj jyaiṣṭhyam āśramāṇām //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 5, 8.0 atha yā anyā āhutayo 'ntavatyas tāḥ karmamayyo hi bhavanti //
Mahābhārata
MBh, 1, 83, 3.3 tasmāllokā antavantastaveme kṣīṇe puṇye patitāsyadya rājan //
MBh, 1, 85, 23.2 tasyāntavantaśca bhavanti lokā na cāsya tad brahma phalaṃ dadāti //
MBh, 1, 87, 14.3 madhucyuto ghṛtapṛktā viśokās te nāntavantaḥ pratipālayanti //
MBh, 1, 88, 2.3 lokāstāvanto divi saṃsthitā vai te nāntavantaḥ pratipālayanti //
MBh, 2, 57, 13.2 etāvatā ye puruṣaṃ tyajanti teṣāṃ sakhyam antavad brūhi rājan /
MBh, 5, 44, 17.1 antavantaḥ kṣatriya te jayanti lokāñ janāḥ karmaṇā nirmitena /
MBh, 6, BhaGī 2, 18.1 antavanta ime dehā nityasyoktāḥ śarīriṇaḥ /
MBh, 6, BhaGī 5, 22.2 ādyantavantaḥ kaunteya na teṣu ramate budhaḥ //
MBh, 6, BhaGī 7, 23.1 antavattu phalaṃ teṣāṃ tadbhavatyalpamedhasām /
MBh, 12, 62, 11.1 antavanti pradānāni purā śreyaskarāṇi ca /
MBh, 12, 64, 21.1 śeṣāḥ sṛṣṭā hyantavanto hyanantāḥ suprasthānāḥ kṣatradharmāviśiṣṭāḥ /
MBh, 12, 169, 31.2 antavadbhir uta prājñaḥ kṣatrayajñaiḥ piśācavat //
MBh, 12, 172, 13.1 antavanti ca bhūtāni guṇayuktāni paśyataḥ /
MBh, 12, 194, 12.2 dṛṣṭvā karma śāśvataṃ cāntavacca manastyāgaḥ kāraṇaṃ nānyad asti //
MBh, 12, 199, 13.2 atyeti sarvaduḥkhāni duḥkhaṃ hyantavad ucyate //
MBh, 12, 199, 17.2 na yatnasādhyaṃ tad brahma nādimadhyaṃ na cāntavat //
MBh, 12, 215, 28.2 tasmācchakra na śocāmi sarvaṃ hyevedam antavat //
MBh, 12, 217, 5.3 tasmācchakra na śocāmi sarvaṃ hyevedam antavat //
MBh, 12, 217, 6.1 antavanta ime dehā bhūtānām amarādhipa /
MBh, 12, 219, 5.1 tasmācchakra na śocāmi sarvaṃ hyevedam antavat /
MBh, 12, 261, 35.2 anuṣṭhitāścāntavanta iti tvam anupaśyasi //
MBh, 12, 286, 22.2 antavanti hi karmāṇi sevante guṇataḥ prajāḥ //
MBh, 13, 23, 13.3 brahman sa tenācarate brahmahatyāṃ lokāstasya hyantavanto bhavanti //
MBh, 14, 32, 14.2 antavanta ihārambhā viditāḥ sarvakarmasu /
MBh, 14, 33, 7.2 ādyantavanti karmāṇi śarīraṃ karmabandhanam //
Mūlamadhyamakārikāḥ
MMadhKār, 25, 22.1 śūnyeṣu sarvadharmeṣu kim anantaṃ kim antavat /
MMadhKār, 25, 22.2 kim anantam antavacca nānantaṃ nāntavacca kim //
MMadhKār, 25, 22.2 kim anantam antavacca nānantaṃ nāntavacca kim //
Divyāvadāna
Divyāv, 12, 380.1 yaduta antavāṃllokaḥ anantaḥ antavāṃścānantavāṃśca naivāntavānnānantavān sa jīvastaccharīramanyo jīvo 'nyaccharīramiti //
Divyāv, 12, 380.1 yaduta antavāṃllokaḥ anantaḥ antavāṃścānantavāṃśca naivāntavānnānantavān sa jīvastaccharīramanyo jīvo 'nyaccharīramiti //
Divyāv, 12, 380.1 yaduta antavāṃllokaḥ anantaḥ antavāṃścānantavāṃśca naivāntavānnānantavān sa jīvastaccharīramanyo jīvo 'nyaccharīramiti //
Harivaṃśa
HV, 17, 8.1 antavān bhavitā śāpo yuṣmākaṃ nātra saṃśayaḥ /
Matsyapurāṇa
MPur, 37, 3.3 tasmāllokā hy antavantastaveme kṣīṇe puṇye patito'syadya rājan //
MPur, 39, 24.2 tasyāntavantaḥ puruṣasya lokā na cāsya tadbrahmaphalaṃ dadāti //
Saṃvitsiddhi
SaṃSi, 1, 49.1 ādyantavān prapañco 'taḥ satkakṣyāntarniveśyate /
Acintyastava
Acintyastava, 1, 49.2 antavān nāntavāṃś cāpi lokas tasya prasajyate //
Acintyastava, 1, 49.2 antavān nāntavāṃś cāpi lokas tasya prasajyate //
Bhāgavatapurāṇa
BhāgPur, 4, 9, 31.2 bhavacchidaḥ pādamūlaṃ gatvā yāce yad antavat //
BhāgPur, 11, 8, 36.2 ādyantavanto bhāryāyā devā vā kālavidrutāḥ //
BhāgPur, 11, 14, 11.1 ādyantavanta evaiṣāṃ lokāḥ karmavinirmitāḥ /
Bhāratamañjarī
BhāMañj, 13, 1048.1 antavatkalayansarvaṃ nirvedaṃ paramaṃ gataḥ /
BhāMañj, 13, 1229.1 antavantyeva bhūtāni niyatāvadhi mudrayā /