Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 4, 12.1 yasmānmamābhibhavatā manaḥ saṃkṣobhitaṃ śaraiḥ /
MPur, 10, 9.1 utpanno dakṣiṇāddhastāt sadhanuḥ saśaro gadī /
MPur, 10, 12.1 dagdhumevodyataḥ kopācchareṇāmitavikramaḥ /
MPur, 10, 13.1 pṛṣṭhato'nugatastasyāḥ pṛthurdīptaśarāsanaḥ /
MPur, 43, 37.1 evaṃ baddhvā dhanurjyāyāmutsiktaṃ pañcabhiḥ śaraiḥ /
MPur, 44, 7.2 tuṣṭaste 'haṃ śarāndadmi akṣayānsarvatomukhān /
MPur, 44, 9.2 tataḥ śarāṃstadādityastvarjunāya prayacchata /
MPur, 44, 37.1 tasyāṃ vidarbho 'janayaccharānraṇaviśāradān /
MPur, 70, 6.1 anaṅgaśarataptābhiḥ sābhilāṣamavekṣitaḥ /
MPur, 118, 13.2 manmathasya śarākāraiḥ sahakārairmanoramaiḥ //
MPur, 132, 14.1 tripuraṃ nālpavīryeṇa śakyaṃ hantuṃ śareṇa tu /
MPur, 133, 26.2 avatasthuḥ śarā bhūtvā nānājātiśubhānanāḥ //
MPur, 133, 62.2 śarahasto rathaṃ pāti śayanaṃ brahmaṇastadā //
MPur, 135, 12.2 tadetannirdahiṣyāmi śareṇaikena vāsava //
MPur, 135, 31.1 bāhubhiḥ parighākāraiḥ kṛṣyatāṃ dhanuṣāṃ śarāḥ /
MPur, 135, 35.1 vikṛṣṭacāpā daityendrāḥ sṛjanti śaradurdinam /
MPur, 135, 64.1 tārakākhyena vāryante śaravarṣaistadā gaṇāḥ /
MPur, 135, 75.2 saṃkhye vibhagnā vikarā vipādāśchinnottamāṅgāḥ śarapūritāṅgāḥ //
MPur, 135, 79.2 śareṇa bhittvā sa hi tārakāsutaṃ sa tārakākhyāsuram ābabhāṣe //
MPur, 136, 36.1 śarāṇāṃ sṛjyamānānāmasīnāṃ ca nipātyatām /
MPur, 136, 58.1 tadā śarādviniṣpatya pītavāsā janārdanaḥ /
MPur, 136, 65.2 nardamāno mahābāhuḥ praviveśa śaraṃ tataḥ //
MPur, 136, 67.2 puraṃ parāvṛtya nu te śarārditā yathā śarīraṃ pavanodaye gatāḥ //
MPur, 137, 34.2 abhibhavatripuraṃ sadānavendraṃ śaravarṣairmusalaiśca vajramiśraiḥ //
MPur, 138, 15.2 dānavāḥ śarapuṣpābhāḥ savanā iva parvatāḥ /
MPur, 139, 7.2 vimukhīkurutātyarthaṃ yathā notsṛjate śaram //
MPur, 139, 10.2 tathā kurmo yathā rudro na mokṣyati pure śaram //
MPur, 139, 44.2 śaravyayaṃ prāpya pure'surāṇāṃ prakṣīṇabāṇo madanaścacāra //
MPur, 140, 6.2 śarāsanāni vajrāṇi gurūṇi musalāni ca //
MPur, 140, 26.1 vakṣasaḥ sa śarastasya papau rudhiramuttamam /
MPur, 140, 28.2 vidyunmāliśaraiśchinnaḥ papāta patageśavat //
MPur, 140, 31.2 vidyunmālī śaraśataiḥ pūrayāmāsa nandinam //
MPur, 140, 32.1 śarakaṇṭakitāṅgo vai śailādiḥ so'bhavatpunaḥ /
MPur, 140, 42.1 tataḥ śaraiḥ pramathagaṇaiśca dānavā dṛḍhāhatāścottamavegavikramāḥ /
MPur, 140, 47.1 muktvā tridaivatamayaṃ tripure tridaśaḥ śaram /
MPur, 140, 50.2 śare tripuramāyāti tripuraṃ praviveśa saḥ //
MPur, 140, 54.1 śaratejaḥparītāni purāṇi dvijapuṃgavāḥ /
MPur, 140, 69.1 śarāgnipātāt samabhidrutānāṃ tatrāṅganānām atikomalānām /
MPur, 146, 10.1 patitaṃ tatsaridvarāṃ tatastu śarakānane /
MPur, 150, 1.3 vavarṣa śaravarṣeṇa viśeṣeṇāgnivarcasā //
MPur, 150, 3.1 śataiḥ pañcabhir atyugraiḥ śarāṇāṃ yamamardayat /
MPur, 150, 4.2 kṛtāntaśaravṛṣṭiṃ tāṃ viyati pratisarpiṇīm //
MPur, 150, 5.1 cicheda śaravarṣeṇa grasano dānaveśvaraḥ /
MPur, 150, 5.2 viphalāṃ tāṃ samālokya yamastāṃ śarasaṃtatim //
MPur, 150, 6.1 sa vicintya śaravrātaṃ grasanasya rathaṃ prati /
MPur, 150, 54.1 siṃhamekena taṃ tīkṣṇairvivyādha daśabhiḥ śaraiḥ /
MPur, 150, 56.2 vivyādha dhanadaṃ tīkṣṇaiḥ śarairvakṣasi dānavaḥ //
MPur, 150, 61.2 jambho'pi paramekaikaṃ śarairbahubhirāhave //
MPur, 150, 78.1 mumoca śaravṛṣṭiṃ tu tasmai yakṣādhipo balī /
MPur, 150, 78.2 sa taṃ daityaḥ śaravrātaṃ cicheda niśitaiḥ śaraiḥ //
MPur, 150, 78.2 sa taṃ daityaḥ śaravrātaṃ cicheda niśitaiḥ śaraiḥ //
MPur, 150, 79.1 vyarthīkṛtāṃ tu tāṃ dṛṣṭvā śaravṛṣṭiṃ dhanādhipaḥ /
MPur, 150, 120.1 cichedāsya śaravrātānsvaśarair atilāghavāt /
MPur, 150, 120.1 cichedāsya śaravrātānsvaśarair atilāghavāt /
MPur, 150, 141.1 bho bhoḥ śṛṅgāriṇaḥ śarāḥ sarve śastrāstrapāragāḥ /
MPur, 150, 155.1 śarau ca dvau mahābhāgo divyāvāśīviṣadyutī /
MPur, 150, 192.2 tamāsādya raṇe ghoramekaikaḥ ṣaṣṭibhiḥ śaraiḥ //
MPur, 150, 195.1 jagrāhātha dhanurdaityaḥ śarāṃścāśīviṣopamān /
MPur, 150, 223.1 nimiḥ śatena bāṇānāṃ mathano'śītibhiḥ śaraiḥ /
MPur, 150, 224.1 śeṣā daityeśvarāḥ sarve viṣṇumekaikaśaḥ śaraiḥ /
MPur, 150, 226.1 ākarṇakṛṣṭair bhūyaśca kālanemis tribhiḥ śaraiḥ /
MPur, 150, 229.1 dānavendrastamaprāptaṃ viyatyeva śataiḥ śaraiḥ /
MPur, 150, 234.2 daityasya hṛdayaṃ ṣaḍbhirvivyādha ca tribhiḥ śaraiḥ //
MPur, 151, 10.2 śarāṃścāśīviṣākārāṃstailadhautānajihmagān //
MPur, 151, 15.2 saṃdhyamānaṃ śaraṃ haste cicheda mahiṣāsuraḥ //
MPur, 152, 26.2 sajyaṃ cakāra sa dhanuḥ śarāṃścāśīviṣopamān //
MPur, 152, 28.1 viṣṇuśca daityendraśarāhato'pi bhuśuṇḍimādāya kṛtāntatulyām /
MPur, 152, 29.2 tato mahīsthasya hariḥ śaraughānmumoca kālānalatulyabhāsaḥ //
MPur, 152, 30.1 śaraistribhistasya bhujaṃ bibheda ṣaḍbhiśca śīrṣaṃ daśabhiśca ketum /
MPur, 153, 76.1 tenāsya saśaraṃ cāpaṃ raṇe cicheda vṛtrahā /
MPur, 153, 77.2 śarāṃścāśīviṣākārāṃstailadhautānajihmagān //
MPur, 153, 79.2 aprāptāndānavendrastu śarāñchakrabhujeritān //
MPur, 153, 80.1 cicheda daśadhākāśe śarairagniśikhopamaiḥ /
MPur, 153, 80.2 tatastu śarajālena devendro dānaveśvaram //
MPur, 153, 152.1 tatastu tasyāstravarābhimantritaḥ śaro'rdhacandrapratimo mahāraṇe /
MPur, 153, 171.2 tato'cchinnaṃ śaravrātaṃ saṃgrāme mumucuḥ surāḥ //
MPur, 153, 173.1 śarairyathā kucaritaiḥ prakhyātaṃ paramāgatam /
MPur, 153, 179.2 vivyādha punarekaikaṃ daśabhirdaśabhiḥ śaraiḥ //
MPur, 153, 181.3 tato vikavacā devā vidhanuṣkāḥ śaraiḥ kṛtāḥ //
MPur, 153, 182.2 śarairakṣayairdānavendraṃ tatakṣustadā dānavo'marṣasaṃraktanetraḥ //
MPur, 153, 183.1 śarānagnikalpānvavarṣāmarāṇāṃ tato bāṇamādāya kalpānalābham /
MPur, 153, 184.2 śarābhyāṃ jaghānāṃsamūle salīlaṃ tataḥ keśavasyāpatacchārṅgamagre //
MPur, 153, 185.2 śarairagnikalpairjaleśasya kāyaṃ raṇe'śoṣayaddurjayo daityarājaḥ //
MPur, 153, 186.1 śarairagnikalpaiścakārāśu daityastathā rākṣasānbhītabhītāndiśāsu /
MPur, 154, 243.2 śivasya hṛdaye śuddhe nāśaśālī mahāśaraḥ //
MPur, 154, 275.2 śarābhyāṃ saṃyutāṃ śailo gṛhītvā svasutāṃ tataḥ //
MPur, 159, 4.2 sambhūtāvarkasadṛśau viśāle śarakānane //
MPur, 160, 20.2 śarairmayūrapatraiśca cakāra vimukhānsurān //
MPur, 163, 5.1 śailasaṃvarṣmaṇas tasya śarīre śaravṛṣṭibhiḥ /
MPur, 163, 7.1 te dānavaśarā ghorā dānavendrasamīritāḥ /
MPur, 172, 24.2 nandakānanditakaraṃ śarāśīviṣadhāriṇam //
MPur, 174, 33.2 śarabhūtā divīndrāṇāṃ cerurvyāttānanā divi //
MPur, 175, 10.1 veṣṭitāḥ śarajālaiśca niryatnāścāsuraiḥ kṛtāḥ /
MPur, 175, 12.1 daityacāpacyutān ghorāṃśchittvā vajreṇa tāñcharān /