Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 5, 62.1 paratantragatisthānaḥ khagāmī ca yataḥ śaraḥ /
BKŚS, 5, 292.1 saṃdihanmānasasyeti pradyotasya puraḥ śaram /
BKŚS, 6, 9.2 tasmai vitīrṇavān svapne devadevaḥ śaraṃ hariḥ //
BKŚS, 8, 47.1 na ceśvaraśareṇāpi tripurendhanadāhinā /
BKŚS, 8, 48.1 etān pradakṣiṇīkṛtya yena kṣiptaḥ śaraḥ kila /
BKŚS, 8, 53.1 mayoktaṃ na mayaiko 'pi hataḥ kṣiptas tu yaḥ śaraḥ /
BKŚS, 8, 54.1 atha tenoktam etasya śararājasya pūjanam /
BKŚS, 16, 2.1 taṃ cotpatantam ākāśaṃ śaraṃ vālambitatvaram /
BKŚS, 18, 666.1 vayaṃ tu karmasāmarthyāt taraṃgaiḥ śaragatvaraiḥ /
BKŚS, 20, 303.1 śarapātāntare cāsya vadhūveṣavibhūṣaṇām /
BKŚS, 20, 357.1 asti bhāgīrathīkacchaḥ prāṃśukāśaśarākāraḥ /
BKŚS, 20, 361.1 tatrānyatra śarastambe badarījhāṭaveṣṭite /
BKŚS, 20, 425.2 tadvisṛṣṭān apaśyāma yugapat patataḥ śarān //
BKŚS, 22, 270.1 tena mām abhiyuñjānā kandarpaśaratāḍitā /