Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 8, 12.2 tatra kṣārapāyitaṃ śaraśalyāsthicchedaneṣu udakapāyitaṃ māṃsacchedanabhedanapāṭaneṣu tailapāyitaṃ sirāvyadhanasnāyucchedaneṣu //
Su, Sū., 12, 4.1 athemāni dahanopakaraṇāni tadyathā pippalyajāśakṛdgodantaśaraśalākājāmbavauṣṭhetaralauhāḥ kṣaudraguḍasnehāś ca /
Su, Sū., 12, 4.2 tatra pippalyajāśakṛdgodantaśaraśalākās tvaggatānāṃ jāmbavauṣṭhetaralauhā māṃsagatānāṃ kṣaudraguḍasnehāḥ sirāsnāyusaṃdhyasthigatānām //
Su, Sū., 26, 7.1 adhikāro hi lohaveṇuvṛkṣatṛṇaśṛṅgāsthimayeṣu tatrāpi viśeṣato loheṣveva viśasanārthopapannatvāllohasya lohānām api durvāratvādaṇumukhatvāddūraprayojanakaratvāc ca śara evādhikṛtaḥ /
Su, Śār., 4, 72.1 dūrvendīvaranistriṃśārdrāriṣṭakaśarakāṇḍānām anyatamavarṇaḥ subhagaḥ priyadarśano madhurapriyaḥ kṛtajño dhṛtimān sahiṣṇur alolupo balavāṃściragrāhī dṛḍhavairaś ca bhavati //
Su, Cik., 14, 16.2 dahet sirāṃ śareṇāśu plīhno vaidyaḥ praśāntaye //
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Cik., 40, 10.1 tatra prāyogike vartiṃ vyapagataśarakāṇḍāṃ nivātātapaśuṣkām aṅgāreṣvavadīpya netramūlasrotasi prayujya dhūmam āhareti brūyāt evaṃ snehanaṃ vairecanikaṃ ca kuryāditi /