Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Sūryasiddhānta
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Rasaratnākara
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Caurapañcaśikā
Dhanurveda
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaprāyaścittāni
AVPr, 4, 3, 4.0 agnihotraṃ ced anabhyuddhṛtaṃ śaraśarāsyād amuṃ samūheti brūyāt //
AVPr, 4, 3, 4.0 agnihotraṃ ced anabhyuddhṛtaṃ śaraśarāsyād amuṃ samūheti brūyāt //
Baudhāyanadharmasūtra
BaudhDhS, 1, 14, 10.1 naḍaveṇuśarakuśavyūtānāṃ gomayenādbhir iti prakṣālanam //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 12.1 atha yasya jāyāyai jāraḥ syāt taṃ ced dviṣyād āmapātre 'gnim upasamādhāya pratilomaṃ śarabarhiḥ stīrtvā tasminn etāḥ śarabhṛṣṭīḥ pratilomāḥ sarpiṣāktā juhuyāt /
BĀU, 6, 4, 12.1 atha yasya jāyāyai jāraḥ syāt taṃ ced dviṣyād āmapātre 'gnim upasamādhāya pratilomaṃ śarabarhiḥ stīrtvā tasminn etāḥ śarabhṛṣṭīḥ pratilomāḥ sarpiṣāktā juhuyāt /
Gobhilagṛhyasūtra
GobhGS, 1, 5, 18.0 teṣām alābhe śūkatṛṇaśaraśīryabalbajamutavanalaśuṇṭhavarjaṃ sarvatṛṇāṇi //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 15.0 kuśālābhe śūkatṛṇaśaraśīryabalbajamutavanalaśuṇṭhavarjaṃ sarvatṛṇāni //
Kauśikasūtra
KauśS, 4, 12, 14.0 śarabhṛṣṭīr ādīptāḥ pratidiśam abhyasyatyarvācyā āvalekhanyāḥ //
KauśS, 6, 1, 1.0 ubhayataḥ paricchinnaṃ śaramayaṃ barhir ābhicārikeṣu //
KauśS, 6, 1, 43.0 paścād agneḥ śarabhṛṣṭīr nidhāyodag vrajatyā svedajananāt //
KauśS, 13, 24, 5.1 śaramayaṃ barhir ubhayataḥ paricchinnaṃ prasavyaṃ paristīrya //
Kāṭhakasaṃhitā
KS, 11, 5, 58.0 śaramayaṃ barhiḥ //
KS, 11, 5, 64.0 ardhaṃ śuklānāṃ vrīhīṇāṃ syād ardhaṃ kṛṣṇānām ardhaṃ śaramayaṃ barhiṣo 'rdhaṃ darbhamayam ardhaṃ vaibhītakam idhmasyārdham anyasya vṛkṣasya //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 6, 8.0 śaramayaṃ barhir bhavati vaibhīdaka idhmaḥ //
MS, 2, 1, 6, 9.0 śṛṇād iti śaramayaṃ barhir bhavati vibhittyai vaibhīdaka idhmaḥ //
MS, 2, 1, 6, 13.0 nemaṃ śaramayaṃ barhir bhavati nemam aśaramayam //
MS, 2, 1, 6, 13.0 nemaṃ śaramayaṃ barhir bhavati nemam aśaramayam //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 4.2 apramattena veddhavyaṃ śaravat tanmayo bhavet //
Mānavagṛhyasūtra
MānGS, 1, 11, 8.1 catasṛbhir darbheṣīkābhiḥ śareṣīkābhirvā samuñjābhiḥ satūlābhir ity ekaikayā traikakubhasyāñjanasya saṃnikṛṣya vṛtrasyāsi kanīniketi bhartur dakṣiṇam akṣi triḥ prathamam āṅkte tathāparaṃ tathā patnyāḥ śeṣeṇa tūṣṇīm //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 2, 1.1 atha yasyā jātāni pramīyeran nyagrodhaśuṅgāṃ śaramūlaṃ cotthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyābodhy agnir ity etenābhijuhuyāt /
Taittirīyasaṃhitā
TS, 2, 1, 5, 7.11 śaramayam barhiḥ śṛṇāty evainam /
TS, 2, 1, 7, 7.12 śaramayam barhiḥ śṛṇāty evainam /
TS, 2, 1, 8, 2.10 śaramayam barhiḥ śṛṇāti //
TS, 6, 1, 3, 3.4 aṅgirasaḥ suvargaṃ lokaṃ yanta ūrjaṃ vyabhajanta tato yad atyaśiṣyata te śarā abhavann ūrg vai śarā yaccharamayī //
TS, 6, 1, 3, 5.1 ye 'ntaḥśarā aśīryanta te śarā abhavan tac charāṇāṃ śaratvam /
TS, 6, 1, 3, 5.2 vajro vai śarāḥ kṣut khalu vai manuṣyasya bhrātṛvyo yac charamayī mekhalā bhavati vajreṇaiva sākṣāt kṣudham bhrātṛvyam madhyato 'pahate /
Vasiṣṭhadharmasūtra
VasDhS, 21, 3.1 rājanyaś ced brāhmaṇīm abhigaccheccharapatrair veṣṭayitvā rājanyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ śvetakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 7, 5.0 śaramayaṃ barhiḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 13.1 śareṣīkayānakti /
Arthaśāstra
ArthaŚ, 2, 18, 10.1 veṇuśaraśalākādaṇḍāsananārācāś ceṣavaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 144.0 nityaṃ vṛddhaśarādibhyaḥ //
Aṣṭādhyāyī, 6, 3, 16.0 vibhāṣā varṣakṣaraśaravarāt //
Aṣṭādhyāyī, 6, 3, 120.0 śarādīnām ca //
Aṣṭādhyāyī, 8, 4, 5.0 pranirantaḥśarekṣuplakṣāmrakārṣyakhadirapīyūkṣābhyo 'sañjñāyām api //
Carakasaṃhitā
Ca, Sū., 5, 23.2 piṣṭvā limpecchareṣīkāṃ tāṃ vartiṃ yavasannibhām //
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Cik., 1, 44.2 śarekṣudarbhakāśānāṃ śālīnāṃ mūlameva ca //
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Ca, Cik., 5, 62.1 tasya dāho hṛto rakte śaralohādibhirhitaḥ /
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 4, 16.2 ikṣūṇāṃ śaramūlānāṃ śrīparṇyāstiniśasya ca //
Ca, Cik., 2, 1, 24.2 śaramūlekṣumūlāni kāṇḍekṣuḥ sekṣubālikā //
Mahābhārata
MBh, 1, 1, 128.1 yadāśrauṣaṃ śaratalpe śayānaṃ vṛddhaṃ vīraṃ sāditaṃ citrapuṅkhaiḥ /
MBh, 1, 63, 27.1 tad vanaṃ balameghena śaradhāreṇa saṃvṛtam /
MBh, 1, 95, 10.1 citrāṅgadaṃ kuruśreṣṭhaṃ vicitraśarakārmukam /
MBh, 1, 96, 20.3 āchinaccharavarṣeṇa mahatā lomavāhinā //
MBh, 1, 96, 21.2 vavarṣuḥ śaravarṣeṇa varṣeṇevādrim ambudāḥ //
MBh, 1, 96, 22.6 asyatāṃ lokavīrāṇāṃ śaraśaktisamākulam /
MBh, 1, 105, 13.1 taṃ śaraughamahājvālam astrārciṣam ariṃdamam /
MBh, 1, 119, 43.5 śarastambasamudbhūtaṃ vedaśāstrārthapāragam /
MBh, 1, 120, 1.3 śarastambāt kathaṃ jajñe kathaṃ cāstrāṇyavāptavān //
MBh, 1, 120, 12.2 jagāma retastat tasya śarastambe papāta ha //
MBh, 1, 120, 13.1 śarastambe ca patitaṃ dvidhā tad abhavan nṛpa /
MBh, 1, 123, 19.4 āyāmapariṇāmābhyāṃ babhuste tu śarāṅkurāḥ /
MBh, 1, 123, 20.1 sa tu śvā śarapūrṇāsyaḥ pāṇḍavān ājagāma ha /
MBh, 1, 124, 23.1 keciccharākṣepabhayācchirāṃsyavananāmire /
MBh, 1, 124, 25.1 tat kumārabalaṃ tatra gṛhītaśarakārmukam /
MBh, 1, 127, 14.4 ācāryaḥ kalaśājjātaḥ śarastambād guruḥ kṛpaḥ /
MBh, 1, 128, 4.13 śaravarṣāṇi muñcantaḥ praṇeduḥ sarvatodiśam /
MBh, 1, 128, 4.23 śarajālena mahatā mohayan kauravīṃ camūm /
MBh, 1, 128, 4.32 duryodhanaśca saṃkruddhaḥ śaravarṣair avākiran /
MBh, 1, 128, 4.64 pārṣataṃ śarajālena kṣipraṃ pracchādya pāṇḍavaḥ /
MBh, 1, 128, 4.84 mahatā śaravarṣeṇa pārthaḥ pāñcālam āvṛṇot /
MBh, 1, 128, 4.93 tataḥ śaraśataiḥ pārthaṃ pāñcālaḥ śīghram ardayat /
MBh, 1, 128, 4.94 pārthastu śaravarṣeṇa chādyamāno mahārathaḥ /
MBh, 1, 155, 24.1 droṇasya śarajālāni prāṇidehaharāṇi ca /
MBh, 1, 156, 1.4 manasā draupadīṃ jagmur anaṅgaśarapīḍitāḥ /
MBh, 1, 161, 12.10 puṣpāyudhaṃ durādharṣaṃ pracaṇḍaśarakārmukam /
MBh, 1, 165, 40.4 vavarṣa śaravarṣāṇi vasiṣṭhe munisattame /
MBh, 1, 181, 4.5 vṛkṣapātair bhīmasenaḥ śarajālair dhanaṃjayaḥ /
MBh, 1, 181, 20.11 vavarṣa śaravarṣeṇa pārthaṃ vaikartanastadā /
MBh, 1, 181, 20.12 chittvāsya śarajālāni kaunteyo 'bhyahanaccharaiḥ /
MBh, 1, 181, 25.12 abhyavarṣaccharaughaistaṃ sa hitvā prādravad raṇam /
MBh, 1, 192, 7.168 tasmin dāśarathe yuddhe pravṛtte śaravṛṣṭibhiḥ /
MBh, 1, 192, 7.198 svam eva śibiraṃ jagmuḥ kṣatriyāḥ śaravikṣatāḥ /
MBh, 1, 212, 1.398 vavarṣa śaravarṣāṇi na tu kaṃcana roṣayat /
MBh, 1, 212, 1.430 kirantaḥ śaravarṣāṇi parivavrur dhanaṃjayam /
MBh, 1, 213, 12.9 vāmino vāśinādīṃstu kariṣyāmi śarottamaiḥ /
MBh, 1, 216, 30.4 śaratāḍitakhaṇḍakuṇḍalānāṃ kadanaṃ drakṣyati devavāhinīnām //
MBh, 1, 217, 12.1 te śarācitasarvāṅgā vinadanto mahāravān /
MBh, 1, 218, 1.3 śaravarṣeṇa bībhatsur uttamāstrāṇi darśayan //
MBh, 1, 218, 6.1 na śaśāka vinirgantuṃ kaunteyaśarapīḍitaḥ /
MBh, 1, 219, 23.2 vyadhamaccharasaṃpātaiḥ prāṇinaḥ khāṇḍavālayān //
MBh, 2, 71, 14.1 pradiśañ śarasaṃpātān kuntīputro 'rjunastadā /
MBh, 2, 71, 15.2 asaktaṃ śaravarṣāṇi tathā mokṣyati śatruṣu //
MBh, 3, 13, 115.1 bībhatsuśarasaṃchannāñ śoṇitaughapariplutān /
MBh, 3, 17, 14.2 mumoca māyāvihitaṃ śarajālaṃ mahattaram //
MBh, 3, 17, 15.2 sāmbaḥ śarasahasreṇa ratham asyābhyavarṣata //
MBh, 3, 20, 26.2 vyapāyāt sabalas tūrṇaṃ pradyumnaśarapīḍitaḥ //
MBh, 3, 21, 19.2 mayyavarṣata durdharṣaḥ śaradhārāḥ sahasraśaḥ //
MBh, 3, 21, 37.3 tatas tad astram astreṇa vidhūtaṃ śaratūlavat //
MBh, 3, 22, 6.2 avekṣamāṇo yantāram apaśyaṃ śarapīḍitam //
MBh, 3, 23, 34.2 maheśvaraśaroddhūtaṃ papāta tripuraṃ yathā //
MBh, 3, 28, 23.2 śarātisarge śīghratvāt kālāntakayamopamaḥ //
MBh, 3, 40, 26.1 tato 'rjunaḥ śaravarṣaṃ kirāte samavāsṛjat /
MBh, 3, 40, 27.1 muhūrtaṃ śaravarṣaṃ tat pratigṛhya pinākadhṛk /
MBh, 3, 40, 35.2 vitrāsaṃ ca jagāmātha taṃ dṛṣṭvā śarasaṃkṣayam //
MBh, 3, 44, 24.2 jyāśarakṣepakaṭhinau stambhāviva hiraṇmayau //
MBh, 3, 84, 9.1 so 'śvavegānilabalaḥ śarārcis talanisvanaḥ /
MBh, 3, 84, 12.1 satataṃ śaradhārābhiḥ pradīptaṃ karṇapāvakam /
MBh, 3, 117, 3.2 ayudhyamāno vṛddhaḥ san hataḥ śaraśataiḥ śitaiḥ //
MBh, 3, 120, 8.2 kāyācchiraḥ sarpaviṣāgnikalpaiḥ śarottamair unmathitāsmi rāma //
MBh, 3, 150, 14.1 camūṃ vigāhya śatrūṇāṃ śaraśaktisamākulām /
MBh, 3, 155, 58.3 kāmavaśyotsukakarān kāmasyeva śarotkarān //
MBh, 3, 155, 60.1 tathānaṅgaśarākārān sahakārān manoramān /
MBh, 3, 163, 24.2 taṃ cāhaṃ śaravarṣeṇa mahatā samavākiram //
MBh, 3, 163, 32.1 sthūṇākarṇam ayojālaṃ śaravarṣaṃ śarolbaṇam /
MBh, 3, 163, 32.1 sthūṇākarṇam ayojālaṃ śaravarṣaṃ śarolbaṇam /
MBh, 3, 165, 23.1 sa śaṅkhī kavacī bāṇī pragṛhītaśarāsanaḥ /
MBh, 3, 166, 9.1 sarve saṃbhrāntamanasaḥ śaracāpadharāḥ sthitāḥ /
MBh, 3, 167, 2.2 āvṛtya sarvatas te māṃ śaravarṣair avākiran //
MBh, 3, 167, 10.1 gatāsavastathā cānye pragṛhītaśarāsanāḥ /
MBh, 3, 167, 16.2 śaravarṣair mahadbhir māṃ samantāt pratyavārayan //
MBh, 3, 167, 18.2 apīḍayan māṃ sahitāḥ śaraśūlāsivṛṣṭibhiḥ //
MBh, 3, 167, 24.2 śaravarṣair mahadbhir māṃ samantāt paryavārayan //
MBh, 3, 167, 25.1 śaravegānnihatyāham astraiḥ śaravighātibhiḥ /
MBh, 3, 167, 25.1 śaravegānnihatyāham astraiḥ śaravighātibhiḥ /
MBh, 3, 170, 22.1 tato 'haṃ śaravarṣeṇa mahatā pratyavārayam /
MBh, 3, 170, 26.1 tato 'haṃ śarajālena divyāstramuditena ca /
MBh, 3, 170, 36.1 ahaṃ tu śaravarṣais tān astrapramuditai raṇe /
MBh, 3, 171, 1.2 tato mām abhiviśvastaṃ saṃrūḍhaśaravikṣatam /
MBh, 3, 190, 76.3 na tvam enaṃ śaravaryaṃ vimoktuṃ saṃdhātuṃ vā śakṣyasi mānavendra //
MBh, 3, 214, 10.2 apaśyat parvataṃ śvetaṃ śarastambaiḥ susaṃvṛtam //
MBh, 3, 230, 12.2 mahatā śaravarṣeṇa rādheyaḥ pratyavārayat //
MBh, 3, 230, 20.1 tatas te mṛdavo 'bhūvan gandharvāḥ śarapīḍitāḥ /
MBh, 3, 231, 3.2 mahatā śaravarṣeṇa so 'bhyavarṣad ariṃdamaḥ //
MBh, 3, 231, 4.1 acintya śaravarṣaṃ tu gandharvās tasya taṃ ratham /
MBh, 3, 233, 20.1 tathaiva śaravarṣeṇa gandharvās te balotkaṭāḥ /
MBh, 3, 234, 4.2 pratyagṛhṇan naravyāghrāḥ śaravarṣair anekaśaḥ //
MBh, 3, 234, 5.1 avakīryamāṇāḥ khagamāḥ śaravarṣaiḥ samantataḥ /
MBh, 3, 234, 11.2 mahatā śarajālena samantāt paryavārayat //
MBh, 3, 234, 12.1 te baddhāḥ śarajālena śakuntā iva pañjare /
MBh, 3, 234, 15.2 bhūmiṣṭham antarikṣasthāḥ śaravarṣair avākiran //
MBh, 3, 234, 16.1 teṣāṃ tu śaravarṣāṇi savyasācī paraṃtapaḥ /
MBh, 3, 234, 19.1 ūrdhvam ākramamāṇāś ca śarajālena vāritāḥ /
MBh, 3, 234, 27.2 saṃjahruḥ pradrutān aśvāñśaravegān dhanūṃṣi ca //
MBh, 3, 236, 12.1 śarakṣatāṅgaś ca bhṛśaṃ vyapayāto 'bhipīḍitaḥ /
MBh, 3, 237, 10.3 mumucuḥ śaravarṣāṇi gandharvān pratyanekaśaḥ //
MBh, 3, 237, 12.1 tataḥ samantāt paśyāmi śarajālena veṣṭitam /
MBh, 3, 252, 18.1 gāṇḍīvamuktāṃśca mahāśaraughān pataṃgasaṃghān iva śīghravegān /
MBh, 3, 253, 14.1 kasyādya kāyaṃ pratibhidya ghorā mahīṃ pravekṣyanti śitāḥ śarāgryāḥ /
MBh, 3, 254, 21.3 rathānīkaṃ śaravarṣāndhakāraṃ cakruḥ kruddhāḥ sarvataḥ saṃnigṛhya //
MBh, 3, 255, 16.2 ubhāvubhayatas tīkṣṇaiḥ śaravarṣair avarṣatām //
MBh, 3, 265, 7.1 sa tām āmantrya suśroṇīṃ puṣpaketuśarāhataḥ /
MBh, 3, 268, 27.2 taruṇādityasadṛśaiḥ śaragauraiś ca vānaraiḥ //
MBh, 3, 268, 38.1 rāmas tu śarajālāni vavarṣa jalado yathā /
MBh, 3, 271, 22.1 mahatā śaravarṣeṇa rākṣasau so 'bhyavarṣata /
MBh, 3, 272, 5.1 rāmalakṣmaṇasugrīvāḥ śarasparśaṃ na te 'nagha /
MBh, 3, 273, 2.1 tau vīrau śarajālena baddhāvindrajitā raṇe /
MBh, 3, 273, 20.1 saumitriśarasaṃsparśād rāvaṇiḥ krodhamūrchitaḥ /
MBh, 3, 274, 6.2 rākṣasāḥ pratyadṛśyanta śaraśaktyṛṣṭipāṇayaḥ //
MBh, 3, 274, 24.1 tataḥ supattraṃ sumukhaṃ hemapuṅkhaṃ śarottamam /
MBh, 4, 5, 8.5 jaṭilo valkaladharaḥ śaratūṇadhanurdharaḥ /
MBh, 4, 33, 14.2 nirdahaiṣām anīkāni bhīmena śaratejasā //
MBh, 4, 33, 16.2 śaravarṇāṃ dhanurvīṇāṃ śatrumadhye pravādaya //
MBh, 4, 43, 7.2 śaraughān pratigṛhṇātu mayā muktān sahasraśaḥ //
MBh, 4, 43, 13.1 tam agnim iva durdharṣam asiśaktiśarendhanam /
MBh, 4, 43, 14.2 śaradhāro mahāmeghaḥ śamayiṣyāmi pāṇḍavam //
MBh, 4, 48, 19.1 kīryamāṇāḥ śaraughaistu yodhāste pārthacoditaiḥ /
MBh, 4, 49, 8.1 tataḥ sa teṣāṃ puruṣapravīraḥ śarāsanārciḥ śaravegatāpaḥ /
MBh, 4, 52, 6.2 pracchādayad ameyātmā pārthaḥ śaraśataiḥ kṛpam //
MBh, 4, 52, 7.2 tūrṇaṃ śarasahasreṇa pārtham apratimaujasam /
MBh, 4, 52, 26.2 sarvataḥ samare pārthaṃ śaravarṣair avākiran //
MBh, 4, 53, 19.1 tataḥ śarasahasreṇa rathaṃ pārthasya vīryavān /
MBh, 4, 53, 21.3 kṣipantau śarajālāni mohayāmāsatur nṛpān //
MBh, 4, 53, 24.2 chādayetāṃ śaravrātair anyonyam aparājitau //
MBh, 4, 53, 29.1 nāśayañśaravarṣāṇi bhāradvājasya vīryavān /
MBh, 4, 53, 32.1 tasyābhavat tadā rūpaṃ saṃvṛtasya śarottamaiḥ /
MBh, 4, 53, 49.2 ekacchāyaṃ cakratustāvākāśaṃ śaravṛṣṭibhiḥ //
MBh, 4, 53, 67.2 kirañśarasahasrāṇi parjanya iva vṛṣṭimān //
MBh, 4, 54, 1.3 śarajālena mahatā varṣamāṇam ivāmbudam //
MBh, 4, 54, 2.2 kiratoḥ śarajālāni vṛtravāsavayor iva //
MBh, 4, 54, 3.2 śaragāḍhe kṛte vyomni chāyābhūte samantataḥ //
MBh, 4, 55, 16.2 śaravarṣeṇa mahatā varṣamāṇa ivāmbudaḥ //
MBh, 4, 55, 17.1 utpetuḥ śarajālāni ghorarūpāṇi sarvaśaḥ /
MBh, 4, 57, 4.2 pārthasya śarajālāni viniṣpetuḥ sahasraśaḥ //
MBh, 4, 57, 18.1 śaracāpaplavāṃ ghorāṃ māṃsaśoṇitakardamām /
MBh, 4, 58, 5.1 śaraughān samyag asyanto jīmūtā iva vārṣikāḥ /
MBh, 4, 58, 5.2 vavarṣuḥ śaravarṣāṇi prapatantaṃ kirīṭinam //
MBh, 4, 59, 13.1 sa taiḥ saṃchādayāmāsa bhīṣmaṃ śaraśataiḥ śitaiḥ /
MBh, 4, 59, 14.1 tāṃ sa velām ivoddhūtāṃ śaravṛṣṭiṃ samutthitām /
MBh, 4, 59, 15.1 tatastāni nikṛttāni śarajālāni bhāgaśaḥ /
MBh, 4, 59, 16.1 tataḥ kanakapuṅkhānāṃ śaravṛṣṭiṃ samutthitām /
MBh, 4, 59, 16.3 vyadhamat tāṃ punastasya bhīṣmaḥ śaraśataiḥ śitaiḥ //
MBh, 4, 60, 10.1 śaraprataptaḥ sa tu nāgarājaḥ pravepitāṅgo vyathitāntarātmā /
MBh, 5, 22, 11.2 parjanyaghoṣān pravapañśaraughān pataṃgasaṃghān iva śīghravegān //
MBh, 5, 24, 6.2 senāṃ varṣantau śaravarṣair ajasraṃ mahārathau samare duṣprakampyau //
MBh, 5, 47, 41.2 pracchādayiṣyañ śarajālena yodhāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 50, 25.1 apāram aplavāgādhaṃ samudraṃ śaraveginam /
MBh, 5, 51, 14.2 uddharann iva kāyebhyaḥ śirāṃsi śaravṛṣṭibhiḥ //
MBh, 5, 53, 11.1 pravarṣataḥ śaravrātān arjunasya śitān bahūn /
MBh, 5, 54, 45.1 śaravrātaistu bhīṣmeṇa śataśo 'tha sahasraśaḥ /
MBh, 5, 54, 48.2 śarastambodbhavaḥ śrīmān avadhya iti me matiḥ //
MBh, 5, 56, 42.1 mahatā rathavaṃśena śarajālaiśca māmakaiḥ /
MBh, 5, 59, 12.2 vāruṇau cākṣayau divyau śarapūrṇau maheṣudhī //
MBh, 5, 61, 10.2 sa pāṇḍuputrābhihataḥ śaraughaiḥ saha tvayā yāsyati karṇa nāśam //
MBh, 5, 64, 13.1 śarāgnidhūme rathaneminādite dhanuḥsruveṇāstrabalāpahāriṇā /
MBh, 5, 94, 26.2 ityuktvā śaravarṣeṇa sarvataḥ samavākirat /
MBh, 5, 125, 16.2 yacchayīmahi saṃgrāme śaratalpagatā vayam //
MBh, 5, 149, 7.2 yaḥ saheta raṇe bhīṣmaṃ śarārciḥpāvakopamam //
MBh, 5, 154, 3.2 mahendram iva śatrūṇāṃ dhvaṃsanaṃ śaravṛṣṭibhiḥ //
MBh, 5, 155, 30.2 akṣayyaśarasaṃyukto divyāstraparibṛṃhitaḥ //
MBh, 5, 160, 14.2 arditaṃ śarajālena mayā dṛṣṭvā pitāmaham //
MBh, 5, 166, 36.3 ya enaṃ śaravarṣāṇi varṣantam udiyād rathī //
MBh, 5, 170, 18.1 tān ahaṃ śaravarṣeṇa mahatā pratyavārayam /
MBh, 5, 172, 8.1 ambā tam abravīd rājann anaṅgaśarapīḍitā /
MBh, 5, 178, 32.1 tatra tvaṃ nihato rāma mayā śaraśatācitaḥ /
MBh, 5, 179, 3.1 tatra tvāṃ nihataṃ mātā mayā śaraśatācitam /
MBh, 5, 180, 5.2 śaravrātena mahatā sarvataḥ paryavārayat //
MBh, 5, 181, 6.1 tato māṃ śaravarṣeṇa mahatā samavākirat /
MBh, 5, 181, 6.2 ahaṃ ca śaravarṣeṇa varṣantaṃ samavākiram //
MBh, 5, 181, 31.1 na sma sūryaḥ pratapati śarajālasamāvṛtaḥ /
MBh, 5, 182, 9.1 tato jālaṃ bāṇamayaṃ vivṛtya saṃdṛśya bhittvā śarajālena rājan /
MBh, 5, 182, 14.2 yugaṃ ratheṣā ca tathaiva cakre tathaivākṣaḥ śarakṛtto 'tha bhagnaḥ //
MBh, 5, 182, 15.1 tatastasmin bāṇavarṣe vyatīte śaraugheṇa pratyavarṣaṃ guruṃ tam /
MBh, 5, 183, 2.2 vavarṣa śaravarṣāṇi mayi śakra ivācale //
MBh, 5, 183, 3.1 tena sūto mama suhṛccharavarṣeṇa tāḍitaḥ /
MBh, 5, 183, 4.2 pṛthivyāṃ ca śarāghātānnipapāta mumoha ca //
MBh, 5, 184, 6.1 tato 'haṃ niśi rājendra prasuptaḥ śaravikṣataḥ /
MBh, 5, 185, 3.2 nyavārayam ahaṃ taṃ ca śarajālena bhārata //
MBh, 6, 14, 4.2 śaratalpagataḥ so 'dya śete kurupitāmahaḥ //
MBh, 6, 14, 9.1 śaradaṃṣṭro dhanurvaktraḥ khaḍgajihvo durāsadaḥ /
MBh, 6, 15, 9.1 nikṛntantam anīkāni śaradaṃṣṭraṃ tarasvinam /
MBh, 6, 15, 14.1 yaḥ sa śakra ivākṣayyaṃ varṣaṃ śaramayaṃ sṛjan /
MBh, 6, 15, 66.2 śaraśaktigadākhaḍgatomarākṣāṃ bhayāvahām //
MBh, 6, 41, 30.1 sa vigāhya camūṃ śatroḥ śaraśaktisamākulām /
MBh, 6, 41, 59.3 yudhyamānaṃ susaṃrabdhaṃ śaravarṣaughavarṣiṇam //
MBh, 6, 42, 14.2 chādayantaḥ śaravrātair meghā iva divākaram //
MBh, 6, 43, 13.1 tau śarācitasarvāṅgau śuśubhāte mahābalau /
MBh, 6, 43, 18.2 anyonyaṃ śaravarṣābhyāṃ vavṛṣāte raṇājire //
MBh, 6, 43, 23.2 vivyādha śaravarṣeṇa yatamānaṃ mahāhave //
MBh, 6, 43, 42.1 vyabhrājetāṃ tatastau tu saṃyuge śaravikṣatau /
MBh, 6, 43, 47.1 virāṭo bhagadattena śaravarṣeṇa tāḍitaḥ /
MBh, 6, 43, 49.2 taṃ kṛpaḥ śaravarṣeṇa chādayāmāsa bhārata //
MBh, 6, 43, 50.1 gautamaṃ kekayaḥ kruddhaḥ śaravṛṣṭyābhyapūrayat /
MBh, 6, 43, 58.2 mahatā śaravarṣeṇa vārayāmāsa saṃyuge //
MBh, 6, 43, 71.2 kuntibhojastatastūrṇaṃ śaravrātair avākirat //
MBh, 6, 44, 42.1 apare kliśyamānāstu vraṇārtāḥ śarapīḍitāḥ /
MBh, 6, 45, 20.2 vavarṣa śaravarṣāṇi kārṣṇiḥ pañcarathān prati //
MBh, 6, 45, 21.1 tatasteṣāṃ mahāstrāṇi saṃvārya śaravṛṣṭibhiḥ /
MBh, 6, 45, 41.1 bhinnamarmā śaravrātaiśchinnahastaḥ sa vāraṇaḥ /
MBh, 6, 45, 56.2 śaradagdhānyadṛśyanta sainyāni drupadasya ha /
MBh, 6, 46, 12.2 bhrātaraścaiva me vīrāḥ karśitāḥ śarapīḍitāḥ //
MBh, 6, 48, 9.2 vavarṣa śaravarṣāṇi vṛddhaḥ kurupitāmahaḥ //
MBh, 6, 48, 42.1 tataḥ śarasahasreṇa suprayuktena pāṇḍavaḥ /
MBh, 6, 48, 43.1 śarajālaṃ tatastat tu śarajālena kaurava /
MBh, 6, 48, 43.1 śarajālaṃ tatastat tu śarajālena kaurava /
MBh, 6, 48, 45.1 bhīṣmacāpavimuktāni śarajālāni saṃghaśaḥ /
MBh, 6, 48, 46.1 tathaivārjunamuktāni śarajālāni bhāgaśaḥ /
MBh, 6, 48, 46.2 gāṅgeyaśaranunnāni nyapatanta mahītale //
MBh, 6, 48, 61.1 ubhau hi śarajālena tāvadṛśyau babhūvatuḥ /
MBh, 6, 49, 12.2 cicheda śaravṛṣṭiṃ ca bhāradvāje mumoca ha //
MBh, 6, 49, 16.2 vavarṣa śaravarṣāṇi droṇaṃ prati janeśvara //
MBh, 6, 49, 17.1 śaravarṣaṃ tatastaṃ tu saṃnivārya mahāyaśāḥ /
MBh, 6, 49, 33.1 yad enaṃ śaravarṣeṇa vārayāmāsa pārṣatam /
MBh, 6, 49, 34.2 vārayāṇaṃ śaraughāṃśca carmaṇā kṛtahastavat //
MBh, 6, 50, 20.3 vavarṣa śaravarṣāṇi tapānte jalado yathā //
MBh, 6, 50, 31.1 bhānumāṃstu tato bhīmaṃ śaravarṣeṇa chādayan /
MBh, 6, 50, 73.1 saṃnivārya sa tāṃ ghorāṃ śaravṛṣṭiṃ samutthitām /
MBh, 6, 50, 76.3 mṛdnantaḥ svānyanīkāni vinadantaḥ śarāturāḥ //
MBh, 6, 50, 101.1 tataḥ śarasahasreṇa saṃnivārya mahārathān /
MBh, 6, 51, 22.2 prajajñe bharataśreṣṭha śarasaṃghaiḥ kirīṭinaḥ //
MBh, 6, 53, 12.1 gajārohā gajārohān nārācaśaratomaraiḥ /
MBh, 6, 54, 24.2 vavarṣa śaravarṣeṇa dhārābhir iva toyadaḥ //
MBh, 6, 55, 33.1 prakīryata mahāsenā śaravarṣābhitāpitā /
MBh, 6, 55, 49.2 dhanaṃjayarathaṃ tūrṇaṃ śaravarṣair avākirat //
MBh, 6, 55, 50.2 śaravarṣeṇa mahatā saṃchanno na prakāśate //
MBh, 6, 55, 60.1 śuśubhāte naravyāghrau tau bhīṣmaśaravikṣatau /
MBh, 6, 55, 64.1 bhīṣmaṃ ca śaravarṣāṇi sṛjantam aniśaṃ yudhi /
MBh, 6, 55, 108.1 sa saptabhiḥ sapta śarapravekān saṃvārya bhūriśravasā visṛṣṭān /
MBh, 6, 55, 111.2 śaraughajālair vimalāgnivarṇair nivārayāmāsa kirīṭamālī //
MBh, 6, 55, 121.1 tataḥ śaraughair niśitaiḥ kirīṭinā nṛdehaśastrakṣatalohitodā /
MBh, 6, 56, 27.2 bhīṣmaṃ mahātmābhivavarṣa tūrṇaṃ śaraughajālair vimalaiśca bhallaiḥ //
MBh, 6, 58, 12.1 athainaṃ śaravarṣeṇa chādayāmāsa bhārata /
MBh, 6, 58, 27.2 chādayetāṃ śaravrātaistad adbhutam ivābhavat //
MBh, 6, 58, 37.1 pṛṣṭhaṃ bhīmasya rakṣantaḥ śaravarṣeṇa vāraṇān /
MBh, 6, 59, 22.2 chādayañ śaravarṣeṇa parjanya iva vṛṣṭimān //
MBh, 6, 59, 26.1 avidhyad enaṃ niśitaiḥ śarāgrair alambuso rājavarārśyaśṛṅgiḥ /
MBh, 6, 60, 40.1 ta enaṃ śaravarṣeṇa samantāt paryavārayan /
MBh, 6, 60, 40.2 gajaṃ ca śaravṛṣṭyā taṃ bibhiduste samantataḥ //
MBh, 6, 60, 55.1 sampīḍyamānastair nāgair vedanārtaḥ śarāturaḥ /
MBh, 6, 60, 74.1 śaravikṣatagātrāśca pāṇḍuputrā mahārathāḥ /
MBh, 6, 65, 15.2 bhīṣmaṃ śarasahasreṇa vivyādha raṇamūrdhani //
MBh, 6, 66, 13.2 vavarṣuḥ śaravarṣāṇi kṣatriyā yuddhadurmadāḥ //
MBh, 6, 66, 14.1 krośanti kuñjarāstatra śaravarṣapratāpitāḥ /
MBh, 6, 66, 15.1 utpatya nipatantyanye śaraghātaprapīḍitāḥ /
MBh, 6, 67, 6.2 diśaḥ saṃplāvayan sarvāḥ śaravarṣaiḥ samantataḥ //
MBh, 6, 67, 26.2 saṃghātaḥ śarajālānāṃ tumulaḥ samapadyata //
MBh, 6, 67, 32.1 śarāhatā bhinnadehā baddhayoktrā hayottamāḥ /
MBh, 6, 69, 10.2 tathaiva śaravarṣāṇi pratimuñcann avihvalaḥ /
MBh, 6, 70, 17.2 mahatā śaravarṣeṇa abhyavarṣann ariṃdamam //
MBh, 6, 70, 19.1 tam ekaṃ rathināṃ śreṣṭhaṃ śaravarṣair avākiran /
MBh, 6, 70, 20.1 taistu muktāñ śaraughāṃstān yamadaṇḍāśaniprabhān /
MBh, 6, 70, 22.1 visṛjya śaravṛṣṭiṃ tāṃ daśa rājanmahārathāḥ /
MBh, 6, 72, 15.2 kṣepaṇyasigadāśaktiśaraprāsasamākulam //
MBh, 6, 73, 37.1 athopagacchac charavikṣatāṅgaṃ padātinaṃ krodhaviṣaṃ vamantam /
MBh, 6, 74, 1.3 śaravarṣaiḥ punar bhīmaṃ pratyavārayad acyutam //
MBh, 6, 74, 23.2 ārjuniḥ śarajālena chādayāmāsa bhārata //
MBh, 6, 75, 50.1 chādyamānaṃ śaravrātaiḥ śatānīkaṃ yaśasvinam /
MBh, 6, 77, 36.2 vavarṣa śaravarṣāṇi narādhipagaṇān prati //
MBh, 6, 77, 37.1 te 'pi taṃ parameṣvāsāḥ śaravarṣair apūrayan /
MBh, 6, 77, 41.1 śastravṛṣṭiṃ parair muktāṃ śaraughair yad avārayat /
MBh, 6, 78, 19.2 mahatā śaravarṣeṇa vārayāmāsatur balāt //
MBh, 6, 78, 22.1 sa papāta rathāt tūrṇaṃ bhāradvājaśarāhataḥ /
MBh, 6, 78, 30.1 tataḥ śarasahasrāṇi bahūni bharatarṣabha /
MBh, 6, 78, 31.1 tām āpatantīṃ samare śaravṛṣṭiṃ sudāruṇām /
MBh, 6, 78, 37.3 māyāṃ ca rākṣasīṃ kṛtvā śaravarṣair avākirat //
MBh, 6, 79, 20.2 vavarṣa śaravarṣeṇa sārathiṃ cāpyapātayat //
MBh, 6, 79, 42.2 svasrīyau chādayāṃcakre śaraughaiḥ pāṇḍunandanau //
MBh, 6, 79, 43.2 avārayaccharaugheṇa megho yadvad divākaram //
MBh, 6, 79, 44.1 chādyamānaḥ śaraugheṇa hṛṣṭarūpataro 'bhavat /
MBh, 6, 79, 48.3 prahasann iva tāṃ cāpi śaravṛṣṭiṃ jaghāna ha //
MBh, 6, 80, 36.2 mahatā śaravarṣeṇa chādayāmāsa saṃyuge //
MBh, 6, 81, 6.1 sampīḍyamānastu śaraughavṛṣṭyā dhanaṃjayastān yudhi jātaroṣaḥ /
MBh, 6, 81, 11.3 yayau tato bhīmabalo manasvī gāṅgeyam ājau śaracāpapāṇiḥ //
MBh, 6, 81, 18.2 bhīṣmaṃ śaraughair vimalārkavarṇaiḥ satyaṃ vadāmīti kṛtā pratijñā //
MBh, 6, 81, 20.2 śaraughajālair atitigmatejaiḥ kālaṃ yathā mṛtyukṛtaṃ kṣaṇena //
MBh, 6, 82, 5.1 tataḥ śarasahasrāṇi pramuñcan pāṇḍavo yudhi /
MBh, 6, 82, 6.1 tena samyak praṇītāni śarajālāni bhārata /
MBh, 6, 82, 7.1 tathaiva śarajālāni bhīṣmeṇāstāni māriṣa /
MBh, 6, 82, 8.2 adṛśyaṃ samare cakre śarajālena bhāgaśaḥ //
MBh, 6, 82, 33.2 chādayāmāsatur ubhau śaravarṣeṇa pārṣatam //
MBh, 6, 87, 14.2 śaraśaktyṛṣṭinārācair nighnanto gajayodhinaḥ //
MBh, 6, 87, 21.1 tataḥ punar ameyātmā śaravarṣaṃ durāsadam /
MBh, 6, 87, 30.1 śaravarṣeṇa mahatā duryodhanam avākirat /
MBh, 6, 89, 4.1 athainaṃ śaravarṣeṇa samantāt paryavārayan /
MBh, 6, 90, 2.2 mahatā śaravarṣeṇa pāṇḍavaṃ samavākirat //
MBh, 6, 91, 33.1 kirañ śarasahasrāṇi supratīkaśirogataḥ /
MBh, 6, 91, 34.1 sa bhīmaṃ śaradhārābhistāḍayāmāsa pārthivaḥ /
MBh, 6, 91, 35.2 nijaghāna maheṣvāsaḥ saṃkruddhaḥ śaravṛṣṭibhiḥ //
MBh, 6, 92, 31.2 bhīmastathā droṇamuktaṃ śaravarṣam adīdharat //
MBh, 6, 92, 56.1 samare patitaiścaiva śaktyṛṣṭiśaratomaraiḥ /
MBh, 6, 96, 1.4 vikirañ śaravarṣāṇi vāridhārā ivāmbudaḥ //
MBh, 6, 96, 17.1 taṃ dṛṣṭvā kṣatriyāḥ śūrāḥ pratapantaṃ śarārcibhiḥ /
MBh, 6, 96, 32.1 tataḥ śarasahasraistāṃ pāṇḍavānāṃ mahācamūm /
MBh, 6, 97, 13.1 tataḥ śarasahasreṇa kṣiprakārī niśācaraḥ /
MBh, 6, 97, 50.1 sātyakiśca mahārāja śarajālaṃ nihatya tat /
MBh, 6, 97, 50.2 drauṇim abhyapatat tūrṇaṃ śarajālair anekadhā //
MBh, 6, 98, 7.1 śaravṛṣṭyā punaḥ pārthaśchādayāmāsa taṃ raṇe /
MBh, 6, 98, 14.3 mumucuḥ śaravṛṣṭiṃ ca pāṇḍavasya rathaṃ prati //
MBh, 6, 98, 15.1 śaravṛṣṭiṃ tatastāṃ tu śaravarṣeṇa pāṇḍavaḥ /
MBh, 6, 98, 15.1 śaravṛṣṭiṃ tatastāṃ tu śaravarṣeṇa pāṇḍavaḥ /
MBh, 6, 98, 26.2 śaraughair vividhaistūrṇaṃ mādrīputrāvavārayan //
MBh, 6, 99, 34.2 rathahradā śarāvartā hayamīnā durāsadā //
MBh, 6, 100, 3.1 tānnivārya śaraugheṇa śakrasūnur mahārathaḥ /
MBh, 6, 102, 10.2 śarasphuliṅgo bhīṣmāgnir dadāha kṣatriyarṣabhān //
MBh, 6, 102, 40.2 dhanaṃjayarathaṃ śīghraṃ śaravarṣair avākirat //
MBh, 6, 102, 41.2 śaravarṣeṇa mahatā na prājñāyata kiṃcana //
MBh, 6, 102, 49.1 śuśubhāte naravyāghrau bhīṣmapārthau śarakṣatau /
MBh, 6, 102, 50.2 bhīṣmaṃ ca śaravarṣāṇi sṛjantam aniśaṃ yudhi //
MBh, 6, 102, 71.2 vavarṣa śaravarṣeṇa megho vṛṣṭyā yathācalau //
MBh, 6, 102, 77.1 mahārathaṃ bhārata duṣpradharṣaṃ śaraughiṇaṃ pratapantaṃ narendrān /
MBh, 6, 103, 63.1 varṣatā śaravarṣāṇi mahānti puruṣottama /
MBh, 6, 105, 12.2 śaraughān visṛjan pārtho vyacarat kālavad raṇe //
MBh, 6, 107, 4.1 śaineyaḥ śarasaṃghaṃ tu preṣayāmāsa saṃyuge /
MBh, 6, 110, 24.1 tatastāñ śarajālena saṃnivārya mahārathān /
MBh, 6, 112, 17.2 mahatā śaravarṣeṇa parasparam avarṣatām //
MBh, 6, 112, 46.1 tāñ śarāñ śarasaṃghaistu saṃnivārya mahārathaḥ /
MBh, 6, 112, 56.2 arjunaṃ śaravarṣeṇa vārayāmāsa saṃyuge //
MBh, 6, 112, 65.2 śarasaṃghamahājvālaḥ kṣatriyān samare 'dahat //
MBh, 6, 112, 93.2 śarāturāstathaivānye dantino vidrutā diśaḥ //
MBh, 6, 112, 100.2 tathā jagrāha gāṅgeyaḥ śaradhārāḥ śikhaṇḍinaḥ //
MBh, 6, 112, 112.2 śarapratāpair bībhatsuḥ pataṃgān iva pāvakaḥ //
MBh, 6, 112, 114.1 te śarārtā mahārāja viprakīrṇarathadhvajāḥ /
MBh, 6, 112, 115.2 gajāḥ saha gajārohaiḥ kirīṭiśaratāḍitāḥ //
MBh, 6, 112, 123.1 tathaiva śaravarṣeṇa bhāskaro raśmivān iva /
MBh, 6, 112, 124.1 parāṅmukhīkṛtya tadā śaravarṣair mahārathān /
MBh, 6, 112, 134.3 sapatākāśca mātaṅgā diśo jagmuḥ śarāturāḥ //
MBh, 6, 113, 27.1 evaṃ daśa diśo bhīṣmaḥ śarajālaiḥ samantataḥ /
MBh, 6, 113, 35.2 śaravrātaiḥ śaravrātān bahudhā vidudhāva tān //
MBh, 6, 113, 35.2 śaravrātaiḥ śaravrātān bahudhā vidudhāva tān //
MBh, 6, 113, 45.3 kṛtvā śaravighātaṃ ca krīḍann iva pitāmahaḥ //
MBh, 6, 114, 5.1 sa dīptaśaracāpārcir astraprasṛtamārutaḥ /
MBh, 6, 114, 44.1 punaḥ śaraśatenainaṃ tvaramāṇo dhanaṃjayaḥ /
MBh, 6, 114, 77.2 dvādaśaite janapadāḥ śarārtā vraṇapīḍitāḥ /
MBh, 6, 114, 78.2 parikālya kurūn sarvāñ śaravarṣair avākiran //
MBh, 6, 114, 80.1 abhihatya śaraughaistaṃ śataśo 'tha sahasraśaḥ /
MBh, 6, 114, 84.3 dharaṇīṃ nāspṛśaccāpi śarasaṃghaiḥ samācitaḥ //
MBh, 6, 114, 91.3 yatra śete naraśreṣṭhaḥ śaratalpe pitāmahaḥ //
MBh, 6, 114, 92.2 apaśyañ śaratalpasthaṃ bhīṣmaṃ kurupitāmaham //
MBh, 6, 114, 100.2 ityuktvā tāṃstadā haṃsān aśeta śaratalpagaḥ //
MBh, 6, 115, 8.1 sa śete śaratalpastho medinīm aspṛśaṃstadā /
MBh, 6, 115, 14.1 iti sma śaratalpasthaṃ bharatānām amadhyamam /
MBh, 6, 115, 46.2 svaptavyaṃ kṣatriyeṇājau śaratalpagatena vai //
MBh, 6, 115, 50.2 upāsiṣye vivasvantam evaṃ śaraśatācitaḥ /
MBh, 6, 115, 54.1 naiṣa dharmo mahīpālāḥ śaratalpagatasya me /
MBh, 6, 116, 10.1 śarābhitaptakāyo 'haṃ śarasaṃtāpamūrchitaḥ /
MBh, 6, 116, 10.1 śarābhitaptakāyo 'haṃ śarasaṃtāpamūrchitaḥ /
MBh, 6, 116, 13.1 upabhoktuṃ manuṣyebhyaḥ śaraśayyāgato hyaham /
MBh, 6, 117, 3.1 sa dadarśa mahātmānaṃ śaratalpagataṃ tadā /
MBh, 7, 3, 1.2 śaratalpe mahātmānaṃ śayānam amitaujasam /
MBh, 7, 3, 3.2 srotasā yāmuneneva śaraugheṇa pariplutam //
MBh, 7, 3, 6.2 dhanaṃjayaśaravyāptaṃ pitaraṃ te mahāvratam //
MBh, 7, 6, 32.2 vegenābhyadravat senāṃ kirañ śaraśataiḥ śitaiḥ //
MBh, 7, 6, 33.2 pratyagṛhṇaṃstadā rājañ śaravarṣaiḥ pṛthak pṛthak //
MBh, 7, 6, 37.2 abhinaccharavarṣeṇa droṇānīkam anekadhā //
MBh, 7, 6, 38.1 droṇasya śaravarṣaistu śaravarṣāṇi bhāgaśaḥ /
MBh, 7, 6, 38.1 droṇasya śaravarṣaistu śaravarṣāṇi bhāgaśaḥ /
MBh, 7, 7, 14.2 akarod raudram ātmānaṃ kirañ śaraśataiḥ parān //
MBh, 7, 7, 25.2 śaibyātmajaḥ kāśipatiḥ śibiśca hṛṣṭā nadanto vyakirañ śaraughaiḥ //
MBh, 7, 8, 17.2 jyākṣepaśaravarṣāṇāṃ śastrāṇāṃ ca sahiṣṇavaḥ //
MBh, 7, 9, 14.1 vavarṣa śaravarṣāṇi varṣāṇi maghavān iva /
MBh, 7, 9, 15.2 rathanemighoṣastanitaḥ śaraśabdātibandhuraḥ //
MBh, 7, 9, 20.2 vāto meghān ivāvidhyan pravāñ śaravanānilaḥ /
MBh, 7, 13, 12.1 naranāgāśvasambhūtāṃ śaravegaughavāhinīm /
MBh, 7, 13, 16.1 cakrakūrmāṃ gadānakrāṃ śarakṣudrajhaṣākulām /
MBh, 7, 13, 32.1 taṃ kṛpaḥ śaravarṣeṇa mahatā samavākirat /
MBh, 7, 13, 47.1 pauravastvatha saubhadraṃ śaravrātair avākirat /
MBh, 7, 15, 9.1 karṇātmajaṃ śaravrātaiścakruścādṛśyam añjasā /
MBh, 7, 15, 38.1 tān pramṛdya śaravrātaiḥ pāṇḍavānāṃ mahārathān /
MBh, 7, 15, 43.1 tāṃ śaraughamahāphenāṃ prāsamatsyasamākulām /
MBh, 7, 17, 16.1 tataḥ śarasahasrāṇi prāpatann arjunaṃ prati /
MBh, 7, 17, 19.2 cicheda taṃ caiva punaḥ śaravarṣair avākirat //
MBh, 7, 17, 24.2 śarajālair avicchinnaistamaḥ sūrya ivāṃśubhiḥ //
MBh, 7, 18, 7.2 chādayantaḥ śaravrātaiḥ parivavrur dhanaṃjayam //
MBh, 7, 18, 15.1 tataḥ śarasahasrāṇi tair vimuktāni bhasmasāt /
MBh, 7, 18, 17.2 vyasṛjañ śaravarṣāṇi pārthe nānāvidhāni ca //
MBh, 7, 18, 18.2 pratyadṛśyata ghoreṇa śaravarṣeṇa saṃvṛtaḥ //
MBh, 7, 18, 22.2 vāyavyāstreṇa tair astāṃ śaravṛṣṭim apāharat //
MBh, 7, 19, 29.1 pārṣataḥ śarajālena kṣipraṃ pracchādya durmukham /
MBh, 7, 19, 29.2 bhāradvājaṃ śaraugheṇa mahatā samavārayat //
MBh, 7, 19, 30.2 nānāliṅgaiḥ śaravrātaiḥ pārṣataṃ samamohayat //
MBh, 7, 19, 46.1 mahāmātrā mahāmātraistāḍitāḥ śaratomaraiḥ /
MBh, 7, 19, 56.2 hatārohāśca mātaṅgā diśo jagmuḥ śarāturāḥ //
MBh, 7, 19, 63.1 śaravarṣābhivṛṣṭeṣu yodheṣvajitalakṣmasu /
MBh, 7, 20, 1.3 mahatā śaravarṣeṇa pratyagṛhṇād abhītavat //
MBh, 7, 20, 7.2 vṛkaḥ śaraśataistīkṣṇaiḥ pāñcālyo droṇam ardayat //
MBh, 7, 20, 10.1 droṇastu śaravarṣeṇa chādyamāno mahārathaḥ /
MBh, 7, 20, 14.2 avākirat tato droṇaḥ śaravarṣaiḥ sahasraśaḥ //
MBh, 7, 20, 34.1 śaraughiṇīṃ dhanuḥsrotāṃ bāhupannagasaṃkulām /
MBh, 7, 21, 8.1 droṇacāpavimuktena śaraugheṇāsuhāriṇā /
MBh, 7, 22, 37.1 śaravrātair vidhunvantaḥ śatrūn vitatakārmukāḥ /
MBh, 7, 22, 46.1 śūrāśca bhadrakāścaiva śarakāṇḍanibhā hayāḥ /
MBh, 7, 24, 9.1 taṃ śaineyaḥ śaravrātaiḥ kruddhaḥ kruddham avārayat /
MBh, 7, 24, 10.1 saindhavaḥ kṣatradharmāṇam āpatantaṃ śaraughiṇam /
MBh, 7, 24, 24.1 sutasomaṃ tu vikrāntam āpatantaṃ śaraughiṇam /
MBh, 7, 24, 31.2 drauṇāyanir draupadeyaṃ śaravarṣair avākirat //
MBh, 7, 24, 33.2 lakṣmaṇe śarajālāni visṛjan bahvaśobhata //
MBh, 7, 24, 40.2 droṇāyābhimukhaṃ yātāñ śaravarṣair avārayat //
MBh, 7, 24, 41.1 te cainaṃ bhṛśasaṃkruddhāḥ śaravrātair avākiran /
MBh, 7, 24, 41.2 sa ca tāṃśchādayāmāsa śarajālaiḥ punaḥ punaḥ //
MBh, 7, 24, 42.2 sāśvasūtadhvajarathāḥ parasparaśarācitāḥ //
MBh, 7, 25, 12.1 sa śarārpitasarvāṅgaḥ kruddho vivyādha pāṇḍavam /
MBh, 7, 25, 34.2 kiratāṃ śaravarṣāṇi sa nāgaḥ paryavartata //
MBh, 7, 25, 44.2 samukṣañ śaravarṣeṇa rathastho 'ntakasaṃnibhaḥ //
MBh, 7, 25, 47.1 ta enaṃ śaradhārābhir dhārābhir iva toyadāḥ /
MBh, 7, 25, 53.1 niyantuḥ śilpayatnābhyāṃ preṣito 'riśarārditaḥ /
MBh, 7, 26, 22.2 hatārohāḥ kṣitau petur dvipāḥ pārthaśarāhatāḥ //
MBh, 7, 27, 10.2 suśarmāṇaṃ śaravrātair mohayitvā nyavartata //
MBh, 7, 27, 11.1 taṃ vāsavam ivāyāntaṃ bhūrivarṣaśaraughiṇam /
MBh, 7, 27, 14.1 saṃveṣṭayann anīkāni śaravarṣeṇa pāṇḍavaḥ /
MBh, 7, 27, 24.2 abhyavarṣaccharaugheṇa bhagadatto dhanaṃjayam //
MBh, 7, 27, 25.1 sa cāpi śaravarṣaṃ taccharavarṣeṇa vāsaviḥ /
MBh, 7, 27, 25.1 sa cāpi śaravarṣaṃ taccharavarṣeṇa vāsaviḥ /
MBh, 7, 27, 26.1 tataḥ prāgjyotiṣo rājā śaravarṣaṃ nivārya tat /
MBh, 7, 27, 27.1 tataḥ sa śarajālena mahatābhyavakīrya tau /
MBh, 7, 28, 3.1 tathā hi śaravarṣāṇi pātayatyaniśaṃ prabho /
MBh, 7, 28, 8.2 śarajālena sa babhau vyabhraḥ parvatarāḍ iva //
MBh, 7, 28, 14.1 evam uktastu saṃkruddhaḥ śaravarṣeṇa pāṇḍavam /
MBh, 7, 29, 5.1 tato 'rjunaḥ śaravrātair nānāpraharaṇair api /
MBh, 7, 29, 8.2 śaravarṣeṇa bībhatsum avidhyetāṃ punaḥ punaḥ //
MBh, 7, 29, 27.1 tathā hatāsu māyāsu trasto 'rjunaśarāhataḥ /
MBh, 7, 29, 28.2 abhyavarṣaccharaugheṇa kauravāṇām anīkinīm //
MBh, 7, 29, 35.1 taṃ vāsavam ivāyāntaṃ bhūrivarṣaśaraughiṇam /
MBh, 7, 29, 39.2 pṛthag ekaśarārugṇā nipetuste gatāsavaḥ //
MBh, 7, 29, 40.1 hatair manuṣyaisturagaiśca sarvataḥ śarābhivṛṣṭair dviradaiśca pātitaiḥ /
MBh, 7, 29, 41.1 pitā sutaṃ tyajati suhṛdvaraṃ suhṛt tathaiva putraḥ pitaraṃ śarāturaḥ /
MBh, 7, 30, 19.2 śarasphuliṅgaścāpārcir dahan kakṣam ivānalaḥ //
MBh, 7, 30, 21.1 nīla kiṃ bahubhir dagdhaistava yodhaiḥ śarārciṣā /
MBh, 7, 31, 38.2 śarārtā na juhur droṇaṃ pāñcālāḥ pāṇḍavaiḥ saha //
MBh, 7, 31, 42.1 taṃ śaraughamahāvartaṃ śoṇitodaṃ mahāhradam /
MBh, 7, 31, 46.2 tāḍyamānāḥ kṣitiṃ jagmur muktaśastrāḥ śarārditāḥ //
MBh, 7, 31, 52.1 tasya dīptaśaraughasya dīptacāpadharasya ca /
MBh, 7, 31, 52.2 śaraughāñ śarajālena vidudhāva dhanaṃjayaḥ /
MBh, 7, 31, 52.2 śaraughāñ śarajālena vidudhāva dhanaṃjayaḥ /
MBh, 7, 31, 54.1 arjunāstraṃ tu rādheyaḥ saṃvārya śaravṛṣṭibhiḥ /
MBh, 7, 34, 7.2 asaṃbhrāntaḥ śaraugheṇa mahatā samavārayat //
MBh, 7, 36, 6.2 saubhadraṃ śaravarṣeṇa mahatā samavākiran //
MBh, 7, 36, 8.1 tāñ śaraugheṇa mahatā sāśvasūtān mahārathān /
MBh, 7, 36, 25.3 duryodhanaśca saṃkruddhaḥ śaravarṣair avākiran //
MBh, 7, 36, 31.1 sa śarārditasarvāṅgaḥ kruddhaḥ śakrātmajātmajaḥ /
MBh, 7, 37, 23.2 tatastat sainyam abhavad vimukhaṃ śarapīḍitam //
MBh, 7, 38, 26.2 saubhadram abhyayāt kruddhaḥ śaravarṣair avākiran //
MBh, 7, 39, 1.2 śaravikṣatagātrastu pratyamitram avasthitam /
MBh, 7, 39, 12.2 raṇamadhyād apovāha saubhadraśarapīḍitam //
MBh, 7, 43, 3.1 taṃ tathā śaravarṣeṇa kṣobhayantam ariṃdamam /
MBh, 7, 43, 4.2 sṛjatāṃ śaravarṣāṇi prasaktam amitaujasām //
MBh, 7, 44, 16.2 ārjuniṃ śaravarṣeṇa samantāt paryavārayan //
MBh, 7, 44, 18.1 chādyamānaṃ śaravrātair hṛṣṭo duryodhano 'bhavat /
MBh, 7, 44, 30.2 athābhavat te vimukhaḥ putraḥ śaraśatārditaḥ //
MBh, 7, 45, 23.1 tataḥ krāthaḥ śaravrātair ārjuniṃ samavākirat /
MBh, 7, 45, 24.2 śaraugheṇāprameyeṇa tvaramāṇo jighāṃsayā //
MBh, 7, 46, 6.1 saubhadram itare vīram abhyavarṣañ śarāmbubhiḥ /
MBh, 7, 46, 24.2 viṣṭambhayanmaheṣvāsān yodhāṃstava śarāmbubhiḥ //
MBh, 7, 47, 4.1 tāvubhau śaracitrāṅgau rudhireṇa samukṣitau /
MBh, 7, 47, 24.1 atha karṇaḥ punar droṇam āhārjuniśarārditaḥ /
MBh, 7, 47, 32.2 śeṣāstu chinnadhanvānaṃ śaravarṣair avākiran //
MBh, 7, 47, 33.2 śaravarṣair akaruṇā bālam ekam avākiran //
MBh, 7, 48, 6.2 śarācitāṅgaḥ saubhadraḥ śvāvidvat pratyadṛśyata //
MBh, 7, 48, 39.1 vayaṃ tu pravaraṃ hatvā teṣāṃ taiḥ śarapīḍitāḥ /
MBh, 7, 50, 75.1 kathaṃ ca vo rathasthānāṃ śaravarṣāṇi muñcatām /
MBh, 7, 51, 39.2 tad api śaraśatair ahaṃ prabhāte bhṛśam abhipatya ripoḥ śiro 'bhihartā //
MBh, 7, 53, 45.1 śaravegasamutkṛttai rājñāṃ keśava mūrdhabhiḥ /
MBh, 7, 64, 56.2 prabhagnaṃ drutam āvignam atīva śarapīḍitam //
MBh, 7, 65, 4.1 pākaśāsaninābhīkṣṇaṃ vadhyamāne śarottamaiḥ /
MBh, 7, 65, 32.1 tato duḥśāsanastrastaḥ sahānīkaḥ śarārditaḥ /
MBh, 7, 66, 8.1 etāvad uktvā taṃ droṇaḥ śaravrātair avākirat /
MBh, 7, 66, 9.1 tato 'rjunaḥ śaravrātān droṇasyāvārya sāyakaiḥ /
MBh, 7, 66, 17.2 rathino rathamukhyebhyaḥ sahayāḥ śarapīḍitāḥ //
MBh, 7, 66, 21.2 sa droṇameghaḥ śaravarṣavegaiḥ prācchādayanmegha ivārkaraśmīn //
MBh, 7, 66, 25.2 adṛśyam arjunaṃ cakre nimeṣāccharavṛṣṭibhiḥ //
MBh, 7, 67, 4.1 vidrutāni ca sainyāni śarārtāni samantataḥ /
MBh, 7, 67, 11.2 droṇameghaḥ pārthaśailaṃ vavarṣa śaravṛṣṭibhiḥ //
MBh, 7, 67, 12.1 arjunaḥ śaravarṣaṃ tad brahmāstreṇaiva māriṣa /
MBh, 7, 67, 14.1 pārthastu prahasan dhīmān ācāryaṃ sa śaraughiṇam /
MBh, 7, 67, 31.2 kṛtvā vidhanuṣau vīrau śaravarṣair avākirat //
MBh, 7, 68, 2.2 abhyavarṣaṃstato rājañ śaravarṣair dhanaṃjayam //
MBh, 7, 68, 8.2 tāvenaṃ śaravarṣāṇi savyadakṣiṇam asyatām //
MBh, 7, 68, 17.2 vāsudevaṃ ca vārṣṇeyaṃ śaravarṣaiḥ samantataḥ //
MBh, 7, 68, 20.1 saṃchannaṃ śarajālena rathaṃ dṛṣṭvā sakeśavam /
MBh, 7, 68, 23.1 pratihatya śarāṃstūrṇaṃ śaravegena pāṇḍavaḥ /
MBh, 7, 68, 39.1 śoṇitaṃ nirvamanti sma dvipāḥ pārthaśarāhatāḥ /
MBh, 7, 68, 47.2 śaravarṣaplavāṃ ghorāṃ keśaśaivalaśāḍvalām /
MBh, 7, 68, 54.2 śarārcir adahat kruddhaḥ pāṇḍavāgnir dhanaṃjayaḥ //
MBh, 7, 70, 5.2 droṇasya sainyaṃ te sarve śaravarṣair avākiran //
MBh, 7, 70, 10.1 bhāradvājāniloddhūtaḥ śaradhārāsahasravān /
MBh, 7, 70, 16.1 yathaiva śaravarṣāṇi droṇo varṣati pārṣate /
MBh, 7, 70, 16.2 tathaiva śaravarṣāṇi dhṛṣṭadyumno 'bhyavarṣata //
MBh, 7, 70, 18.1 śaradhārāśmavarṣāṇi vyasṛjat sarvatodiśam /
MBh, 7, 70, 42.2 gāndhārakaiḥ saptaśataiścāpaśaktiśarāsibhiḥ //
MBh, 7, 71, 9.1 tad yuddham abhavad ghoraṃ śaraśaktisamākulam /
MBh, 7, 71, 13.1 ayodhayaṃste ca bhṛśaṃ taṃ śaraughaiḥ samantataḥ /
MBh, 7, 71, 17.1 tāvanyonyaṃ dṛḍhaṃ viddhāvanyonyaśaravikṣatau /
MBh, 7, 71, 18.1 alambusastu saṃkruddhaḥ kuntibhojaśarārditaḥ /
MBh, 7, 72, 3.1 kirantaṃ śaravarṣāṇi rocamāna ivāṃśumān /
MBh, 7, 72, 16.1 kṛtāstrā raṇadīkṣābhir dīkṣitāḥ śaradhāriṇaḥ /
MBh, 7, 72, 28.1 tataḥ śaraśatenāsya śatacandraṃ samākṣipat /
MBh, 7, 73, 6.1 śarapātamahāvarṣaṃ rathaghoṣabalāhakam /
MBh, 7, 73, 13.2 nāntaraṃ śaravṛṣṭīnāṃ dṛśyate narasiṃhayoḥ //
MBh, 7, 73, 52.2 rajasā saṃvṛte loke śarajālasamāvṛte //
MBh, 7, 74, 20.1 tatastau tu śaraugheṇa bībhatsuṃ sahakeśavam /
MBh, 7, 74, 36.1 śarārditāśca glānāśca hayā dūre ca saindhavaḥ /
MBh, 7, 74, 51.1 śarormiṇaṃ dhvajāvartaṃ nāganakraṃ duratyayam /
MBh, 7, 74, 57.1 śaravaṃśaṃ śarasthūṇaṃ śarācchādanam adbhutam /
MBh, 7, 74, 57.1 śaravaṃśaṃ śarasthūṇaṃ śarācchādanam adbhutam /
MBh, 7, 74, 57.1 śaravaṃśaṃ śarasthūṇaṃ śarācchādanam adbhutam /
MBh, 7, 74, 57.2 śaraveśmākarot pārthastvaṣṭevādbhutakarmakṛt //
MBh, 7, 74, 58.2 śaraveśmani pārthena kṛte tasminmahāraṇe //
MBh, 7, 75, 1.3 nivārite dviṣatsainye kṛte ca śaraveśmani //
MBh, 7, 75, 6.1 vyasṛjanta śaraughāṃste pāṇḍavaṃ prati pārthivāḥ /
MBh, 7, 75, 7.1 sa tāni śarajālāni gadāḥ prāsāṃśca vīryavān /
MBh, 7, 75, 8.2 sarveṣāṃ pārthivendrāṇām agrasat tāñ śarottamān //
MBh, 7, 75, 12.2 arjunena kṛte saṃkhye śaragarbhagṛhe tadā //
MBh, 7, 75, 34.2 śarārtāśca raṇe yodhā na kṛṣṇau śekur īkṣitum //
MBh, 7, 76, 26.2 ayaḥśarogramakarāt kṣatriyapravarāmbhasaḥ //
MBh, 7, 78, 25.1 śaravarṣeṇa mahatā tato 'hṛṣyanta tāvakāḥ /
MBh, 7, 78, 30.2 samāpetuḥ parīpsanto dhanaṃjayaśarārditam //
MBh, 7, 78, 36.2 mahatā śaravarṣeṇa talaśabdena cārjunaḥ //
MBh, 7, 79, 33.1 tataḥ śaraśataistīkṣṇaistān arīñ śvetavāhanaḥ /
MBh, 7, 81, 3.2 abhyavarṣanta garjantaḥ śaravarṣāṇi māriṣa //
MBh, 7, 81, 21.1 tāñ śarān droṇamuktāṃstu śaravarṣeṇa pāṇḍavaḥ /
MBh, 7, 81, 39.2 caturbhir niśitaistīkṣṇair hayāñ jaghne śarottamaiḥ //
MBh, 7, 82, 10.1 tau parasparam āsādya śaradaṃṣṭrau tarasvinau /
MBh, 7, 82, 36.2 balaṃ te 'bhajyata vibho yuyudhānaśarārditam //
MBh, 7, 83, 24.2 mahatā śaravarṣeṇa bhṛśaṃ taṃ samavākirat //
MBh, 7, 83, 35.1 tataḥ śarasahasrāṇi prādurāsan samantataḥ /
MBh, 7, 85, 25.2 atāpayaccharavrātair gabhastibhir ivāṃśumān //
MBh, 7, 85, 75.1 śaraśaktidhvajavanaṃ hayanāgasamākulam /
MBh, 7, 87, 41.2 vināśam upayāsyanti maccharaughanipīḍitāḥ //
MBh, 7, 88, 51.2 tasthau śaradhanuṣpāṇistat sainyānyabhyapūjayan //
MBh, 7, 88, 58.2 abhitastāñ śaraugheṇa klāntavāhān avārayat //
MBh, 7, 89, 12.2 kṣepaṇyasigadāśaktiśaraprāsajhaṣākulam //
MBh, 7, 90, 16.1 sa gāḍhaviddho balavān hārdikyasya śarottamaiḥ /
MBh, 7, 90, 38.2 samāsedatur anyonyaṃ śarasaṃghair ariṃdamau //
MBh, 7, 90, 44.1 śikhaṇḍinaṃ tathā jñātvā hārdikyaśarapīḍitam /
MBh, 7, 90, 50.2 vimukhāḥ samapadyanta śaravṛṣṭibhir arditāḥ //
MBh, 7, 91, 8.1 sābhajyatātha pṛtanā śaineyaśarapīḍitā /
MBh, 7, 91, 29.1 nāgaṃ nivāritaṃ dṛṣṭvā śaineyasya śarottamaiḥ /
MBh, 7, 91, 49.1 śarārditaḥ sātvatena mardamānaḥ svavāhinīm /
MBh, 7, 92, 1.2 te kirantaḥ śaravrātān sarve yattāḥ prahāriṇaḥ /
MBh, 7, 92, 5.1 duryodhanaśca mahatā śaravarṣeṇa mādhavam /
MBh, 7, 92, 18.2 sātvataṃ śaravarṣeṇa chādayāmāsur añjasā //
MBh, 7, 92, 23.1 sa vadhyamānaḥ samare śaineyasya śarottamaiḥ /
MBh, 7, 92, 40.2 śarārditaḥ sātyakinā rathopasthe nararṣabhaḥ //
MBh, 7, 93, 1.3 bhāradvājaḥ śaravrātair mahadbhiḥ samavākirat //
MBh, 7, 93, 25.1 tataḥ śaraśatenaiva yuyudhāno mahārathaḥ /
MBh, 7, 93, 32.1 tān dṛṣṭvā pradrutān sarvān sātvatena śarārditān /
MBh, 7, 93, 33.2 vātāyamānaistair aśvair hṛto vṛṣṇiśarārditaiḥ //
MBh, 7, 94, 9.2 dvidhā tridhā tān akarot sudarśanaḥ śarottamaiḥ syandanavaryam āsthitaḥ //
MBh, 7, 95, 2.1 rathāśvanāgakalilaṃ śaraśaktyūrmimālinam /
MBh, 7, 95, 12.2 śarabāṇāsanadharā yavanāśca prahāriṇaḥ //
MBh, 7, 95, 32.2 bahavo laghuhastāśca śaravarṣair avākiran //
MBh, 7, 96, 2.1 śaradaṃṣṭro naravyāghro vicitrakavacacchaviḥ /
MBh, 7, 96, 23.1 pracchādyamānaḥ samare śarajālaiḥ sa vīryavān /
MBh, 7, 97, 17.1 śaravarṣāṇi muñcanto vividhāni mahārathāḥ /
MBh, 7, 98, 38.2 muñcantaḥ śaravarṣāṇi tapānte jaladā iva //
MBh, 7, 99, 1.3 kirañ śarasahasrāṇi parjanya iva vṛṣṭimān //
MBh, 7, 99, 4.1 dṛṣṭvā duḥśāsanaṃ rājā tathā śaraśatācitam /
MBh, 7, 99, 7.1 teṣāṃ prayatatāṃ yuddhe śaravarṣāṇi muñcatām /
MBh, 7, 99, 10.1 śaineyaśarasaṃkṛttaiḥ śoṇitaughapariplutaiḥ /
MBh, 7, 101, 49.1 mohitāḥ śaravarṣeṇa bhāradvājasya saṃyuge /
MBh, 7, 101, 66.2 samare śarasaṃvītā bhāradvājena māriṣa //
MBh, 7, 102, 74.2 agrataśca gajānīkaṃ śaravarṣair avākirat //
MBh, 7, 102, 90.2 agrataḥ syandanānīkaṃ śaravarṣair avākirat //
MBh, 7, 103, 1.3 didhārayiṣur ācāryaḥ śaravarṣair avākirat //
MBh, 7, 103, 2.1 pibann iva śaraughāṃstān droṇacāpavarātigān /
MBh, 7, 103, 10.1 droṇastu samare bhīmaṃ vārayitvā śarormibhiḥ /
MBh, 7, 103, 14.2 tathā bhīmo naravyāghraḥ śaravarṣaṃ samagrahīt //
MBh, 7, 104, 19.1 taṃ karṇaśchādayāmāsa śaravrātair anekaśaḥ /
MBh, 7, 106, 23.2 amarṣī pāṇḍavaḥ kruddhaḥ śaravarṣāṇi māriṣa //
MBh, 7, 106, 39.2 sa tasmai vyasṛjat tūrṇaṃ śaravarṣam amitrajit //
MBh, 7, 106, 42.2 rājan vyasṛjad ugrāṇi śaravarṣāṇi saṃyuge //
MBh, 7, 106, 44.1 punaśca śaravarṣeṇa chādayāmāsa bhārata /
MBh, 7, 106, 54.1 sa vaikalyaṃ mahat prāpya chinnadhanvā śarārditaḥ /
MBh, 7, 107, 19.2 vyadhamad bhīmasenasya śarajālāni patribhiḥ //
MBh, 7, 107, 32.2 śarajālāvṛtaṃ vyoma cakrāte śaravṛṣṭibhiḥ //
MBh, 7, 107, 32.2 śarajālāvṛtaṃ vyoma cakrāte śaravṛṣṭibhiḥ //
MBh, 7, 108, 31.1 nirdahantau mahārāja śaravṛṣṭyā parasparam /
MBh, 7, 109, 3.1 atha karṇaḥ śaravrātair bhīmaṃ balavad ardayat /
MBh, 7, 111, 26.2 śaradaṃṣṭrā vidhunvānau tatakṣatur ariṃdamau //
MBh, 7, 111, 28.1 pracchādayantau samare śarajālaiḥ parasparam /
MBh, 7, 111, 31.1 sa cāpaghoṣastanitaḥ śaradhārāmbudo mahān /
MBh, 7, 111, 32.1 tataḥ śarasahasreṇa dhanurmuktena bhārata /
MBh, 7, 112, 2.1 apakramya sa bhīmasya muhūrtaṃ śaragocarāt /
MBh, 7, 112, 11.2 mahataśca śaraughāṃstānnaivāvyathata vīryavān //
MBh, 7, 112, 12.1 tato vidhamyādhiratheḥ śarajālāni pāṇḍavaḥ /
MBh, 7, 112, 21.1 te samāsādya kaunteyam āvṛṇvañ śaravṛṣṭibhiḥ /
MBh, 7, 113, 12.1 te śarāturabhūyiṣṭhā hatāśvanaravāhanāḥ /
MBh, 7, 113, 14.2 śarapātaṃ samutsṛjya sthitā yuddhadidṛkṣavaḥ //
MBh, 7, 114, 1.3 mumoca śaravarṣāṇi citrāṇi ca bahūni ca //
MBh, 7, 114, 11.1 tataḥ prāsṛjad ugrāṇi śaravarṣāṇi pāṇḍavaḥ /
MBh, 7, 114, 14.1 śarajālaiśca vividhaiśchādayāmāsatur mṛdhe /
MBh, 7, 114, 21.2 āsīd ādhirather ghoraṃ vapuḥ śaraśatārciṣaḥ //
MBh, 7, 114, 33.1 tāṃ samudram ivoddhūtāṃ śaravṛṣṭiṃ samutthitām /
MBh, 7, 114, 36.1 tato vyomni viṣaktāni śarajālāni bhāgaśaḥ /
MBh, 7, 114, 37.1 karṇasya śarajālaughair bhīmasenasya cobhayoḥ /
MBh, 7, 114, 39.1 tayor visṛjatostatra śarajālāni māriṣa /
MBh, 7, 114, 42.1 punaścāsṛjad ugrāṇi śaravarṣāṇi pāṇḍavaḥ /
MBh, 7, 114, 84.1 sa chinnadhanvā bhīmena dhanaṃjayaśarāhataḥ /
MBh, 7, 114, 90.2 tūrṇam abhyāviśad drauṇir dhanaṃjayaśarārditaḥ //
MBh, 7, 116, 3.2 avākirañ śaravrātaiḥ kruddhāḥ paramadhanvinaḥ //
MBh, 7, 116, 9.2 niyacchantaḥ śaravrātair mattaṃ dvipam ivāṅkuśaiḥ //
MBh, 7, 117, 21.2 śaravarṣāṇi bhīmāni meghāviva parasparam //
MBh, 7, 117, 25.1 tau pṛthak śaravarṣābhyām avarṣetāṃ parasparam /
MBh, 7, 117, 30.1 sātyakiḥ saumadattiśca śaravṛṣṭyā parasparam /
MBh, 7, 120, 12.1 alpāvaśiṣṭaṃ divasaṃ nṛvīra vighātayasvādya ripuṃ śaraughaiḥ /
MBh, 7, 120, 24.2 bhṛśam udvejitaḥ saṃkhye śarajālair anekaśaḥ //
MBh, 7, 120, 69.3 adṛśyau ca śaraughaistau nighnatām itaretaram //
MBh, 7, 120, 76.2 mohitaḥ śarajālena kartavyaṃ nābhyapadyata //
MBh, 7, 120, 83.2 taṃ pratyudīyuḥ kuravaḥ pāṇḍusūnuṃ rathair mahārhaiḥ śaravarṣāṇyavarṣan //
MBh, 7, 121, 3.1 prasṛtāṃstasya gāṇḍīvāccharavrātānmahātmanaḥ /
MBh, 7, 121, 7.1 bhramanta iva śūrasya śaravrātā mahātmanaḥ /
MBh, 7, 121, 14.1 sa chinnayaṣṭiḥ sumahāñ śīryamāṇaḥ śarāhataḥ /
MBh, 7, 122, 3.1 mahatā śaravarṣeṇa pāṇḍavaṃ samavākirat /
MBh, 7, 122, 5.1 sa tathā śaravarṣābhyāṃ sumahadbhyāṃ mahābhujaḥ /
MBh, 7, 122, 9.1 atha śāradvato rājan kaunteyaśarapīḍitaḥ /
MBh, 7, 122, 10.1 vihvalaṃ tam abhijñāya bhartāraṃ śarapīḍitam /
MBh, 7, 122, 12.1 dṛṣṭvā śāradvataṃ pārtho mūrchitaṃ śarapīḍitam /
MBh, 7, 122, 15.2 tatkṛte hyadya paśyāmi śaratalpagataṃ kṛpam //
MBh, 7, 122, 19.1 śarārditena hi mayā prekṣaṇīyo mahādyutiḥ /
MBh, 7, 122, 23.2 ācāryaṃ śaravarṣeṇa rathe sādayatā kṛpam //
MBh, 7, 122, 48.1 rādheyo 'pi mahārāja śaravarṣaṃ samutsṛjan /
MBh, 7, 122, 55.1 anyonyaṃ tau mahārāja śaravarṣair avarṣatām /
MBh, 7, 122, 58.2 mahatā śaravarṣeṇa gajaḥ pratigajaṃ yathā //
MBh, 7, 124, 23.2 śaratalpagataḥ śete bhīṣmaḥ kurupitāmahaḥ //
MBh, 7, 128, 3.1 śūrāḥ śūraiḥ samāgamya śaratomaraśaktibhiḥ /
MBh, 7, 128, 9.1 anyonyaṃ samare yodhāḥ śaraśaktiparaśvadhaiḥ /
MBh, 7, 128, 15.2 tathā tava sutaṃ madhye pratapantaṃ śarormibhiḥ //
MBh, 7, 129, 31.2 śaradhārāstrapavanāṃ bhṛśaṃ śītoṣṇasaṃkulām //
MBh, 7, 130, 6.1 manye 'haṃ pāṇḍavān sarvān bhāradvājaśarārditān /
MBh, 7, 130, 28.2 mahatā śaravarṣeṇa chādayanto vṛkodaram //
MBh, 7, 131, 15.2 pravṛttau śarasaṃpātaṃ kartuṃ puruṣasattamau //
MBh, 7, 131, 24.1 taṃ visaṃjñaṃ samālokya yuyudhānaśarārditam /
MBh, 7, 131, 65.1 śaravṛṣṭiṃ śarair drauṇir aprāptāṃ tāṃ vyaśātayat /
MBh, 7, 131, 121.1 śaramīnāṃ mahāraudrāṃ prāsaśaktyugraḍuṇḍubhām /
MBh, 7, 131, 134.1 atha śaraśatabhinnakṛttadehair hatapatitaiḥ kṣaṇadācaraiḥ samantāt /
MBh, 7, 132, 3.2 mahatā śaravarṣeṇa chādayāmāsa sarvataḥ //
MBh, 7, 132, 11.2 visṛjañ śaravarṣāṇi kālavarṣīva toyadaḥ //
MBh, 7, 132, 40.2 bhāradvājaṃ śaraughābhyāṃ mahadbhyām abhyavarṣatām //
MBh, 7, 133, 58.2 yatra bhīṣmo mahābāhuḥ śete śaraśatācitaḥ //
MBh, 7, 134, 16.1 mahatā śaravarṣeṇa chādayanto mahārathāḥ /
MBh, 7, 134, 20.1 tatastu śaravarṣeṇa pārthivāstam avārayan /
MBh, 7, 134, 21.1 śaravarṣaṃ tu tat karṇaḥ pārthivaiḥ samudīritam /
MBh, 7, 134, 21.2 śaravarṣeṇa mahatā samantād vyakirat prabho //
MBh, 7, 134, 24.1 nivārya ca śaraughāṃstān pārthivānāṃ mahārathaḥ /
MBh, 7, 134, 40.1 taṃ karṇaḥ śarajālena chādayāmāsa māriṣa /
MBh, 7, 134, 45.1 śaravṛṣṭiṃ tu tāṃ muktāṃ sūtaputreṇa bhārata /
MBh, 7, 134, 45.2 vyadhamaccharavarṣeṇa smayann iva dhanaṃjayaḥ //
MBh, 7, 134, 46.1 tau parasparam āsādya śaravarṣeṇa pārthiva /
MBh, 7, 134, 51.2 āruroha rathaṃ tūrṇaṃ kṛpasya śarapīḍitaḥ //
MBh, 7, 135, 38.3 utsṛjantau maheṣvāsau śaravṛṣṭīḥ samantataḥ //
MBh, 7, 135, 40.1 śaraughaiḥ pūrayantau tāvākāśaṃ pradiśastathā /
MBh, 7, 136, 13.2 bhāradvājaṃ śaraughābhyāṃ mahadbhyām abhyavarṣatām //
MBh, 7, 137, 6.1 vimuñcañ śaravarṣāṇi parjanya iva vṛṣṭimān /
MBh, 7, 137, 12.1 śarasaṃbhinnagātrau tau sarvataḥ śakalīkṛtau /
MBh, 7, 137, 12.2 śvāvidhāviva rājendra vyadṛṣyetāṃ śarakṣatau //
MBh, 7, 137, 22.2 sātyakiṃ chādayāmāsa śaravṛṣṭyā mahābalaḥ //
MBh, 7, 137, 32.1 sa vimukto balavatā śaineyena śarottamaḥ /
MBh, 7, 137, 34.2 mahatā śaravarṣeṇa yuyudhānam upādravan //
MBh, 7, 137, 40.1 tataḥ śarasahasreṇa droṇaṃ vivyādha pārthivaḥ /
MBh, 7, 137, 41.1 tato muhūrtaṃ vyathitaḥ śaraghātaprapīḍitaḥ /
MBh, 7, 140, 6.1 śaineyaṃ śaravarṣāṇi vikirantaṃ samantataḥ /
MBh, 7, 140, 38.1 tataḥ śaraśatenājau dharmaputram avākirat /
MBh, 7, 140, 39.1 hārdikyaśarasaṃchinnaṃ kavacaṃ tanmahātmanaḥ /
MBh, 7, 140, 40.1 sa chinnadhanvā virathaḥ śīrṇavarmā śarārditaḥ /
MBh, 7, 141, 13.3 abhyavarṣaccharaugheṇa meruṃ vṛṣṭyā yathāmbudaḥ //
MBh, 7, 141, 18.1 śaravṛṣṭiṃ tu tāṃ prāptāṃ śarair āśīviṣopamaiḥ /
MBh, 7, 141, 19.1 tataḥ śaraśataistīkṣṇair marmabhedibhir āśugaiḥ /
MBh, 7, 141, 35.1 sa bhittvā hṛdayaṃ tasya rākṣasasya śarottamaḥ /
MBh, 7, 142, 18.1 sahadevastato rājan vimanāḥ śarapīḍitaḥ /
MBh, 7, 142, 20.2 madrarājaḥ śaraugheṇa chādayāmāsa dhanvinam //
MBh, 7, 142, 31.3 sārathistam apovāha samare śaravikṣatam //
MBh, 7, 142, 32.2 vadhyamānā śaraśataiḥ śalyenāhavaśobhinā //
MBh, 7, 142, 42.2 kirañ śaragaṇān rājannaravāraṇavājiṣu //
MBh, 7, 143, 13.2 vṛṣaseno 'bhyayāt tūrṇaṃ kirañ śaraśataistadā //
MBh, 7, 143, 16.1 tāvubhau śaranunnāṅgau śarakaṇṭakinau raṇe /
MBh, 7, 143, 16.1 tāvubhau śaranunnāṅgau śarakaṇṭakinau raṇe /
MBh, 7, 143, 20.1 tataḥ śarasahasrāṇi vimuñcan vibabhau tadā /
MBh, 7, 143, 37.2 ayodhayat tava sutaṃ kirañ śaraśatān bahūn //
MBh, 7, 144, 3.1 yathaiva saubalaḥ kṣipraṃ śaravarṣāṇi muñcati /
MBh, 7, 144, 4.1 tāvubhau samare śūrau śarakaṇṭakinau tadā /
MBh, 7, 144, 19.1 śarajālāvṛtaṃ vyoma cakratustau mahārathau /
MBh, 7, 145, 26.2 abhyavarṣaccharaughaistaṃ dhṛṣṭadyumnaṃ mahābalam //
MBh, 7, 145, 35.2 karṇaḥ śaraśataiścāpi śaineyaṃ pratyavidhyata //
MBh, 7, 145, 67.1 abhyayāt tvaritaṃ yuddhe kirañ śaraśatān bahūn /
MBh, 7, 146, 11.1 dīryamāṇaṃ balaṃ dṛṣṭvā yuyudhānaśarāhatam /
MBh, 7, 147, 13.2 vivyadhuḥ somakāstūrṇaṃ samantāccharavṛṣṭibhiḥ //
MBh, 7, 147, 24.1 etayoḥ śaravarṣeṇa prabhagnā no mahārathāḥ /
MBh, 7, 148, 44.1 kirantaḥ śaravarṣāṇi mahānti dṛḍhadhanvinaḥ /
MBh, 7, 148, 44.2 na śaknuvantyavasthātuṃ pīḍyamānāḥ śarārciṣā //
MBh, 7, 148, 45.1 niśīthe sūtaputreṇa śaravarṣeṇa pīḍitāḥ /
MBh, 7, 149, 11.2 ghaṭotkacaṃ śaravrātair nānāliṅgaiḥ samārdayat //
MBh, 7, 149, 12.2 vyadrāvayaccharavrātaiḥ pāṇḍavānām anīkinīm //
MBh, 7, 149, 17.1 tataḥ karṇaṃ śaravrātaiḥ kurūn anyān sahasraśaḥ /
MBh, 7, 149, 36.2 kirañ śaraśatāṃstīkṣṇān vimuñcan karṇamūrdhani //
MBh, 7, 150, 26.2 dhakṣyamāṇau śaravrātair nodīkṣitum aśaknutām //
MBh, 7, 150, 28.1 tau śarāgravibhinnāṅgau nirbhindantau parasparam /
MBh, 7, 150, 52.2 dṛṣṭavantaḥ sma samare śaraughair abhisaṃvṛtam //
MBh, 7, 150, 54.2 alakṣyamāṇo 'tha divi śarajāleṣu saṃpatan //
MBh, 7, 150, 65.3 śaravṛṣṭiṃ ca tāṃ karṇo dūraprāptām aśātayat //
MBh, 7, 152, 18.2 kirañ śaraughān prayayāvalāyudharathaṃ prati //
MBh, 7, 152, 20.2 sagaṇaṃ rākṣasendraṃ taṃ śaravarṣair avākirat //
MBh, 7, 152, 29.1 sa rākṣasendraṃ kaunteyaḥ śaravarṣair avākirat /
MBh, 7, 153, 20.1 aśmavarṣaṃ sa tad ghoraṃ śaravarṣeṇa vīryavān /
MBh, 7, 154, 8.2 śaraughavarṣākulavṛṣṭimāṃśca saṃgrāmameghaḥ sa babhūva rājan //
MBh, 7, 154, 29.2 vṛṣṭiṃ viśālāṃ jvalitāṃ patantīṃ karṇaḥ śaraughair na śaśāka hantum //
MBh, 7, 154, 30.1 śarāhatānāṃ patatāṃ hayānāṃ vajrāhatānāṃ patatāṃ gajānām /
MBh, 7, 154, 36.1 tair āhatāste śaraśaktiśūlair gadābhir ugraiḥ parighaiśca dīptaiḥ /
MBh, 7, 155, 26.3 śarajālasahasrāṃśuḥ śaradīva divākaraḥ //
MBh, 7, 155, 27.1 tapānte toyado yadvaccharadhārāḥ kṣaratyasau /
MBh, 7, 161, 12.2 abhyavarṣañ śaravrātaiḥ kuntīputraṃ dhanaṃjayam //
MBh, 7, 161, 13.2 kadarthīkṛtya rājendra śaravarṣair avākirat //
MBh, 7, 161, 15.1 uddhūtā rajaso vṛṣṭiḥ śaravṛṣṭistathaiva ca /
MBh, 7, 161, 33.1 tatastu drupadaḥ krodhāccharavarṣam avākirat /
MBh, 7, 161, 44.2 śaracāpendhano droṇaḥ kṣatraṃ dahati tejasā //
MBh, 7, 162, 17.1 śaraśaktyarditāḥ klāntā rātrimūḍhālpacetasaḥ /
MBh, 7, 162, 19.2 kathaṃcid avahañ śrāntā vepamānāḥ śarārditāḥ /
MBh, 7, 162, 36.2 jīmūtā iva gharmānte śaravarṣair avākiran //
MBh, 7, 162, 48.2 kirañ śaraśatair hṛṣṭastatra nādo mahān abhūt //
MBh, 7, 162, 51.1 sarvato vinivāryainaṃ śarajālena pīḍayan /
MBh, 7, 163, 13.2 abhinnaśarapātatvād gadāyuddham avartata //
MBh, 7, 163, 49.1 śarajālaiḥ samākīrṇe meghajālair ivāmbare /
MBh, 7, 164, 2.1 sa tu rukmarathāsakto duḥśāsanaśarārditaḥ /
MBh, 7, 164, 4.2 nāśakat pramukhe sthātuṃ śarajālaprapīḍitaḥ //
MBh, 7, 164, 5.2 kirañ śarasahasrāṇi droṇam evābhyayād raṇe //
MBh, 7, 164, 39.2 duryodhano mahārāja dāśārhaśarapīḍitaḥ //
MBh, 7, 164, 61.2 abhavad bhairavo nādo vadhyatāṃ śaraśaktibhiḥ //
MBh, 7, 164, 120.1 sa śarakṣayam āsādya putraśokena cārditaḥ /
MBh, 7, 164, 123.1 tatastaṃ śaravarṣeṇa mahatā samavākirat /
MBh, 7, 164, 149.1 tataḥ śarasahasreṇa śatacandram apātayat /
MBh, 7, 165, 21.2 vivārayiṣur ācāryaṃ śaravarṣair avākirat //
MBh, 7, 165, 25.2 babhau pracchādayann āśāḥ śarajālaiḥ samantataḥ //
MBh, 7, 165, 46.1 vitunnāṅgaṃ śaraśatair nyastāyudham asṛkkṣaram /
MBh, 7, 165, 106.1 sa madhyaṃ prāpya pāṇḍūnāṃ śararaśmiḥ pratāpavān /
MBh, 7, 166, 40.1 kiran hi śarajālāni sarvato bhairavasvaram /
MBh, 7, 167, 14.2 śarārtair vidrutair nāgair hṛtāḥ kecid diśo daśa //
MBh, 7, 169, 29.2 kirañ śarasahasrāṇi tatra tatra prayāmyaham //
MBh, 7, 171, 44.2 saṃbhrāntarūpam ārtaṃ ca śaravarṣaparikṣatam //
MBh, 7, 171, 49.1 evam uktvārkaraśmyābhaṃ suparvāṇaṃ śarottamam /
MBh, 7, 171, 61.3 punaḥ pārthaṃ śaravarṣeṇa viddhvā drauṇir ghoraṃ siṃhanādaṃ nanāda //
MBh, 7, 172, 16.1 tatastumulam ākāśe śaravarṣam ajāyata /
MBh, 7, 172, 20.1 śaratejo'bhisaṃtaptā nāgā bhūmiśayāstathā /
MBh, 7, 172, 22.1 diśaḥ khaṃ pradiśaścaiva bhuvaṃ ca śaravṛṣṭayaḥ /
MBh, 8, 5, 12.1 yasya jyātalaśabdena śaravṛṣṭiraveṇa ca /
MBh, 8, 5, 30.2 pratāpya śaravarṣeṇa diśaḥ sarvā mahārathaḥ //
MBh, 8, 5, 104.2 sṛjantaṃ śaravarṣāṇi vāridhārā ivāmbudam //
MBh, 8, 6, 24.1 hate tasmin mahābhāge śaratalpagate tadā /
MBh, 8, 7, 8.1 tūṇena śarapūrṇena sāṅgadena varūthinā /
MBh, 8, 8, 37.1 sa śaraughārdito nāgo bhīmasenena saṃyuge /
MBh, 8, 9, 11.1 kekayau sātyakiṃ yuddhe śaravarṣeṇa bhāsvatā /
MBh, 8, 9, 13.1 śarasaṃbhinnavarmāṇau tāv ubhau bhrātarau raṇe /
MBh, 8, 9, 14.2 chādayañ śaravarṣeṇa vārayāmāsa bhārata //
MBh, 8, 9, 15.1 vāryamāṇau tatas tau tu śaineyaśaravṛṣṭibhiḥ /
MBh, 8, 10, 6.2 citrarūpataraṃ cakre citrasenaṃ śarormibhiḥ //
MBh, 8, 10, 33.1 tān apāsya mahābāhuḥ śarajālena saṃyuge /
MBh, 8, 11, 4.1 tataḥ śarasahasreṇa suprayuktena pāṇḍavaḥ /
MBh, 8, 11, 9.1 tataḥ śaraśatair drauṇim ardayāmāsa pāṇḍavaḥ /
MBh, 8, 11, 10.1 tathaiva pāṇḍavaṃ yuddhe drauṇiḥ śaraśataiḥ śitaiḥ /
MBh, 8, 11, 12.2 svaraśmibhir ivānyonyaṃ tāpayantau śarottamaiḥ //
MBh, 8, 11, 14.2 śaradaṃṣṭrau durādharṣau cāpavyāttau bhayānakau //
MBh, 8, 11, 15.1 abhūtāṃ tāv adṛśyau ca śarajālaiḥ samantataḥ /
MBh, 8, 11, 17.2 kirañ śaraśatair ugrair dhārābhir iva parvatam //
MBh, 8, 11, 35.1 anyonyaṃ chādayantau sma śaravṛṣṭyā mahārathau /
MBh, 8, 11, 35.2 śarāmbudhārau samare śastravidyutprakāśinau //
MBh, 8, 12, 29.1 tataḥ śarasahasrāṇi prayutāny arbudāni ca /
MBh, 8, 12, 32.1 śarajālena mahatā viddhvā keśavapāṇḍavau /
MBh, 8, 12, 34.1 vadhaprāptau manyate nau praveśya śaraveśmani /
MBh, 8, 12, 43.2 vyaśoṣayata duḥśoṣaṃ tīvraiḥ śaragabhastibhiḥ //
MBh, 8, 12, 49.1 saṃtāpayantāv anyonyaṃ dīptaiḥ śaragabhastibhiḥ /
MBh, 8, 12, 51.1 atha kṛṣṇau śaraśatair aśvatthāmnārditau bhṛśam /
MBh, 8, 13, 10.1 tato 'rjunaṃ dvādaśabhiḥ śarottamair janārdanaṃ ṣoḍaśabhiḥ samārdayat /
MBh, 8, 13, 20.1 atha dvipaṃ śvetanagāgrasaṃnibhaṃ divākarāṃśupratimaiḥ śarottamaiḥ /
MBh, 8, 14, 37.1 manuṣyagajavājīnāṃ śaraśaktyṛṣṭitomaraiḥ /
MBh, 8, 15, 15.1 śaravarṣair mahāvegair amitrān abhivarṣataḥ /
MBh, 8, 15, 24.2 tataḥ śarasahasrāṇi preṣayāmāsa pāṇḍyataḥ /
MBh, 8, 16, 18.1 tataḥ karṇo dviṣatsenāṃ śaravarṣair viloḍayan /
MBh, 8, 16, 22.1 pāṇḍusṛñjayapāñcālāñ śaragocaram ānayat /
MBh, 8, 17, 4.1 śaratomaranārācair vṛṣṭimanta ivāmbudāḥ /
MBh, 8, 17, 7.2 tān nāgān abhivarṣanto jyātantrīśaranāditaiḥ //
MBh, 8, 17, 20.2 śaratomaravarṣāṇi vimuñcanto jighāṃsavaḥ //
MBh, 8, 17, 22.2 sṛjatāṃ śaravarṣāṇi tomarāṃś ca sahasraśaḥ //
MBh, 8, 17, 26.2 śikhaṇḍī ca mahānāgān siṣicuḥ śaravṛṣṭibhiḥ //
MBh, 8, 17, 69.1 tair vimuktaiḥ śaraśataiś chāditaṃ gaganaṃ tadā /
MBh, 8, 17, 72.1 niruddhe tatra mārge tu śarasaṃghaiḥ samantataḥ /
MBh, 8, 17, 73.2 avālīyanta rājendra vedanārtāḥ śarārditāḥ //
MBh, 8, 17, 75.2 śarapātam apakramya tataḥ prekṣakavat sthite //
MBh, 8, 17, 76.2 vivyādhāte mahātmānāv anyonyaṃ śaravṛṣṭibhiḥ //
MBh, 8, 17, 79.1 śaraveśmapraviṣṭau tau dadṛśāte na kaiścana /
MBh, 8, 17, 80.2 pāṇḍavaṃ chādayāmāsa samantāccharavṛṣṭibhiḥ //
MBh, 8, 17, 82.1 tataḥ prahasyādhirathiḥ śarajālāni māriṣa /
MBh, 8, 17, 83.2 abhracchāyeva saṃjajñe saṃpatadbhiḥ śarottamaiḥ //
MBh, 8, 18, 23.2 pataṃgānām iva vrātāḥ śaravrātā mahāratham //
MBh, 8, 18, 24.2 pramṛdnaṃś ca śarāṃs tāṃs tāñ śaravrātair mahāyaśāḥ //
MBh, 8, 18, 59.2 kirañ śaraśatāny eva gautamo 'nuyayau tadā //
MBh, 8, 18, 75.2 hārdikyaśarasaṃtaptaṃ niḥśvasantaṃ punaḥ punaḥ //
MBh, 8, 19, 5.1 te sṛjantaḥ śaravrātān kiranto 'rjunam āhave /
MBh, 8, 19, 19.1 tataḥ śaraśatair bhūyaḥ saṃśaptakagaṇān vaśī /
MBh, 8, 19, 22.3 tataḥ śarasahasrāṇi prādurāsan viśāṃ pate //
MBh, 8, 19, 70.1 naiva sve na pare rājan vijñāyante śarāturāḥ /
MBh, 8, 20, 14.1 tāv anyonyaṃ susaṃrabdhau śaravarṣāṇy amuñcatām /
MBh, 8, 21, 3.1 śaraparaśuvarāsipaṭṭiśair iṣubhir anekavidhaiś ca sāditāḥ /
MBh, 8, 21, 11.1 śinivṛṣabhaśaraprapīḍitaṃ tava suhṛdo vasuṣeṇam abhyayuḥ /
MBh, 8, 21, 15.2 śarasaṃbādham akarot khaṃ diśaḥ pradiśas tathā //
MBh, 8, 21, 29.2 śaravrātāṃś ca saṃkruddho nighnan karṇo vyadṛśyata //
MBh, 8, 21, 31.2 diśaḥ khaṃ caiva bhūmiṃ ca prāvṛṇoccharavṛṣṭibhiḥ //
MBh, 8, 26, 15.1 āsthitaḥ sa rathaśreṣṭhaṃ karṇaḥ śaragabhastimān /
MBh, 8, 29, 10.2 śaraughiṇaṃ pārthivān majjayantaṃ veleva pārtham iṣubhiḥ saṃsahiṣye //
MBh, 8, 29, 12.2 tasyāstram astrair abhihatya saṃkhye śarottamaiḥ pātayiṣyāmi pārtham //
MBh, 8, 29, 14.2 megho bhūtvā śaravarṣair yathāgniṃ tathā pārthaṃ śamayiṣyāmi yuddhe //
MBh, 8, 32, 44.1 ta enaṃ vividhaiḥ śastraiḥ śaradhārābhir eva ca /
MBh, 8, 32, 79.1 tān pramṛdnan maheṣvāsān rādheyaḥ śaravṛṣṭibhiḥ /
MBh, 8, 33, 26.1 tataḥ śaramahājvālo vīryoṣmā karṇapāvakaḥ /
MBh, 8, 33, 49.1 abhracchāyeva tatrāsīccharavṛṣṭibhir ambare /
MBh, 8, 34, 31.3 punaś cainam ameyātmā śaravarṣair avākirat //
MBh, 8, 35, 9.3 te vyamuñcañ śaravrātān nānāliṅgān samantataḥ //
MBh, 8, 35, 33.2 bhīmam abhyadravaṃs tūrṇaṃ śarapūgaiḥ samantataḥ //
MBh, 8, 35, 41.2 kruddhaḥ pracchādayāmāsa śarajālena mārutiḥ //
MBh, 8, 35, 47.2 hṛtāḥ sarvāḥ śaraughais taiḥ karṇamādhavayos tadā //
MBh, 8, 36, 4.2 śalabhā iva saṃpetuḥ samantāccharavṛṣṭayaḥ //
MBh, 8, 36, 21.2 bhāvān bahuvidhāṃś cakrus tāḍitāḥ śaratomaraiḥ //
MBh, 8, 36, 30.2 asthisaṃghātasaṃkīrṇā dhanuḥśaravarottamāḥ //
MBh, 8, 36, 37.1 śaraśaktisamākīrṇe kravyādagaṇasaṃkule /
MBh, 8, 37, 3.1 saṃśaptakās tu samare śaravṛṣṭiṃ samantataḥ /
MBh, 8, 37, 6.1 sa tasya śaravarṣāṇi vavarṣa rathināṃ varaḥ /
MBh, 8, 37, 29.1 tāṃ mahāstramayīṃ vṛṣṭiṃ saṃchidya śaravṛṣṭibhiḥ /
MBh, 8, 38, 4.1 kṛpeṇa śaravarṣāṇi vipramuktāni saṃyuge /
MBh, 8, 38, 5.2 vavarṣa śaravarṣāṇi samantād eva brāhmaṇe //
MBh, 8, 38, 6.1 kṛpas tu śaravarṣaṃ tad vinihatya mahāstravit /
MBh, 8, 38, 15.2 pratijagrāha te putraḥ śaravarṣeṇa vārayan //
MBh, 8, 39, 4.1 drauṇāyaniśaracchannaṃ na prājñāyata kiṃcana /
MBh, 8, 39, 18.1 tato drauṇir mahārāja śaravarṣeṇa bhārata /
MBh, 8, 39, 23.2 śaineyaṃ śaravarṣeṇa chādayāmāsa bhārata //
MBh, 8, 39, 27.1 tataḥ śaraśatajvālaḥ senākakṣaṃ mahārathaḥ /
MBh, 8, 39, 35.1 anuktvā ca tataḥ kiṃciccharavarṣeṇa pāṇḍavam /
MBh, 8, 40, 73.2 bhīmasenaśaracchinnair āstīrṇā vasudhābhavat //
MBh, 8, 40, 103.2 sudakṣiṇād avarajaḥ śaravṛṣṭyābhyavīvṛṣat //
MBh, 8, 40, 113.1 tataḥ śaraśatais tīkṣṇair bhāradvājaḥ pratāpavān /
MBh, 8, 42, 14.2 sātyakiṃ śaravarṣeṇa samantāt paryavārayat //
MBh, 8, 42, 47.2 ratham āruruhe vīro dhanaṃjayaśarārditaḥ /
MBh, 8, 42, 51.1 sa vihvalo mahārāja śaravegena saṃyuge /
MBh, 8, 43, 13.1 duryodhanasya śūrasya śaraughāñ śīghram asyataḥ /
MBh, 8, 43, 30.2 kirañ śaraśatānīva vinighnaṃs tava vāhinīm //
MBh, 8, 44, 31.2 dhṛṣṭadyumnaṃ śaravrātaiḥ samantāt paryavārayat //
MBh, 8, 44, 37.1 tataḥ śarasahasreṇa tāv ubhau puruṣarṣabhau /
MBh, 8, 44, 47.1 śaineyaśaranunnaṃ tu tataḥ sainyaṃ viśāṃ pate /
MBh, 8, 45, 20.1 prādravaṃs turagās te tu śaravegaprabādhitāḥ /
MBh, 8, 46, 40.2 ihopayāteti sa pāpabuddhiḥ kaccicchete śarasaṃbhinnagātraḥ //
MBh, 8, 48, 1.3 dhanaṃjayaṃ vākyam uvāca cedaṃ yudhiṣṭhiraḥ karṇaśarābhitaptaḥ //
MBh, 8, 49, 80.1 suyuktam āsthāya rathaṃ hi kāle dhanur vikarṣañ śarapūrṇamuṣṭiḥ /
MBh, 8, 49, 80.2 sṛjaty asau śaravarṣāṇi vīro mahāhave megha ivāmbudhārāḥ //
MBh, 8, 50, 24.1 śrutvā hy ayam ahaṃ caiva tvāṃ karṇaśarapīḍitam /
MBh, 8, 51, 26.2 bhīṣmaḥ prāsṛjad ugrāṇi śaravarṣāṇi māriṣa //
MBh, 8, 51, 37.1 sa eṣa patitaḥ śete śaratalpe pitāmahaḥ /
MBh, 8, 51, 73.1 saubhadraśaranirbhinno visaṃjñaḥ śoṇitokṣitaḥ /
MBh, 8, 51, 76.2 sa caiva nikṛtiprajñaḥ prāvadhīccharavṛṣṭibhiḥ //
MBh, 8, 51, 86.1 adya hāhākṛtā dīnā viṣaṇṇās tvaccharārditāḥ /
MBh, 8, 51, 89.1 tvayā śaraśataiś chinnaṃ rathaṃ hemavibhūṣitam /
MBh, 8, 51, 96.1 ya ekaḥ pāṇḍavīṃ senāṃ śaraughaiḥ samaveṣṭayat /
MBh, 8, 52, 32.1 śarārciṣā gāṇḍivenāham ekaḥ sarvān kurūn bāhlikāṃś cābhipatya /
MBh, 8, 53, 4.1 rathān sasūtān sahayān gajāṃś ca sarvān arīn mṛtyuvaśaṃ śaraughaiḥ /
MBh, 8, 53, 7.1 śatānīko nākuliḥ karṇaputraṃ yuvā yuvānaṃ vṛṣasenaṃ śaraughaiḥ /
MBh, 8, 53, 7.2 samārdayat karṇasutaś ca vīraḥ pāñcāleyaṃ śaravarṣair anekaiḥ //
MBh, 8, 54, 22.2 rathān viśīrṇāñ śaraśaktitāḍitān paśyasvaitān rathinaś caiva sūta //
MBh, 8, 55, 9.1 vidārya nāgāṃś ca rathāṃś ca vājinaḥ śarottamair vāsavavajrasaṃnibhaiḥ /
MBh, 8, 55, 14.1 teṣām āpatatāṃ tatra śaravarṣāṇi muñcatām /
MBh, 8, 55, 31.2 bhīmaṃ pracchādayāmāsuḥ śaravarṣaiḥ samantataḥ //
MBh, 8, 55, 35.1 tatra te pārthivāḥ sarve śaravṛṣṭīḥ samāsṛjan /
MBh, 8, 55, 41.1 dhanuṣkāśāṃ śarāvāpāṃ gadāparighaketanām /
MBh, 8, 55, 70.2 javenābhyapatad bhīmaḥ kirañ śaraśatān bahūn //
MBh, 8, 56, 13.1 tataḥ śaraśatais tīkṣṇaiḥ karṇo 'py ākarṇaniḥsṛtaiḥ /
MBh, 8, 56, 15.3 parivavrur jighāṃsanto rādheyaṃ śaravṛṣṭibhiḥ //
MBh, 8, 56, 24.2 karṇam ekam abhidrutya śarasaṃghaiḥ samārdayan /
MBh, 8, 56, 41.2 ghore śarāndhakāre tu karṇāstre ca vijṛmbhite //
MBh, 8, 57, 54.1 na saṃdadhāno na tathā śarottamān pramuñcamāno ripubhiḥ pradṛśyate /
MBh, 8, 57, 55.1 śarārciṣaṃ gāṇḍivacārumaṇḍalaṃ yugāntasūryapratimānatejasam /
MBh, 8, 57, 56.2 jighāṃsubhis tān kuśalaiḥ śarottamān mahāhave saṃjavitān prayatnataḥ /
MBh, 8, 57, 57.2 śarograraśmiḥ śuciśukramadhyago yathaiva sūryaḥ pariveṣagas tathā //
MBh, 8, 57, 61.2 samānayānāv ajitau narottamau śarottamair drauṇir avidhyad antikāt //
MBh, 8, 57, 69.1 śarāndhakāre tu mahātmabhiḥ kṛte mahāmṛdhe yodhavaraiḥ parasparam /
MBh, 8, 58, 3.1 tato 'syāmbaram āvṛtya śarajālāni bhāgaśaḥ /
MBh, 8, 58, 7.1 dhanaṃjayaśarābhyastaiḥ syandanāśvanaradvipaiḥ /
MBh, 8, 58, 10.1 catuḥśatāḥ śaravarṣair hatāḥ petuḥ kirīṭinā /
MBh, 8, 58, 11.1 dhanaṃjayaśarābhyastaiḥ stīrṇā bhūr varavāraṇaiḥ /
MBh, 8, 58, 14.1 tataḥ prādīryata camūr dhanaṃjayaśarāhatā /
MBh, 8, 58, 16.2 tathā tava mahat sainyaṃ prāsphuraccharapīḍitam //
MBh, 8, 59, 34.1 aviṣahyaṃ tu pārthasya śarasaṃpātam āhave /
MBh, 8, 59, 36.1 abhyadravata tān pārthaḥ kirañ śaraśatān bahūn /
MBh, 8, 59, 41.1 tāñ śoṇitapariklinnān viṣamasthāñ śarāturān /
MBh, 8, 59, 44.1 tataḥ śarasahasrāṇi karṇamuktāni māriṣa /
MBh, 8, 62, 32.1 nakulam atha viditvā chinnabāṇāsanāsiṃ viratham ariśarārtaṃ karṇaputrāstrabhagnam /
MBh, 8, 62, 35.1 tava naravaravaryās tān daśaikaṃ ca vīrān pravaraśaravarāgryais tāḍayanto 'bhyarundhan /
MBh, 8, 62, 40.2 śarāsiśaktyṛṣṭigadāparaśvadhair narāśvanāgāsuharaṃ bhṛśākulam //
MBh, 8, 62, 43.1 athāpare drauṇiśarāhatā dvipās trayaḥ sasarvāyudhayodhaketavaḥ /
MBh, 8, 62, 46.2 tato 'patat krāthaśarābhidāritaḥ saheśvaro vajrahato yathā giriḥ //
MBh, 8, 63, 13.2 pragṛhītamahācāpau śaraśaktigadāyudhau //
MBh, 8, 63, 79.2 sachatrakavacaṃ caiva saśaktiśarakārmukam //
MBh, 8, 64, 15.2 samaṃ ca cicheda parābhinac ca tāñ śarottamair dvādaśabhiś ca sūtajam //
MBh, 8, 65, 34.2 susaṃrabdhaḥ karṇaśarakṣatāṅgo raṇe pārthaḥ somakān pratyagṛhṇāt /
MBh, 8, 65, 41.1 tataḥ śaraughaiḥ pradiśo diśaś ca raviprabhā karṇarathaś ca rājan /
MBh, 8, 65, 44.2 hatān avākīrya śarakṣatāṃś ca lālapyamānāṃs tanayān pitṝṃś ca //
MBh, 8, 66, 1.2 tato 'payātāḥ śarapātamātram avasthitāḥ kuravo bhinnasenāḥ /
MBh, 8, 66, 28.2 tathāśukārī vyasṛjaccharottamān mahāviṣaḥ sarpa ivottamaṃ viṣam //
MBh, 8, 66, 35.2 tatakṣa karṇaṃ bahubhiḥ śarottamair bibheda marmasv api cārjunas tvaran //
MBh, 8, 66, 40.1 sa bāṇasaṃghān dhanuṣā vyavāsṛjan vibhāti karṇaḥ śarajālaraśmivān /
MBh, 8, 66, 49.2 asṛjaccharavarṣāṇi varṣāṇīva puraṃdaraḥ //
MBh, 8, 67, 31.1 pratāpya senām āmitrīṃ dīptaiḥ śaragabhastibhiḥ /
MBh, 8, 67, 35.2 karṇaṃ tu śūraṃ patitaṃ pṛthivyāṃ śarācitaṃ śoṇitadigdhagātram /
MBh, 8, 68, 3.1 karṇaṃ tu śūraṃ patitaṃ pṛthivyāṃ śarācitaṃ śoṇitadigdhagātram /
MBh, 8, 68, 15.1 mahīdharābhaiḥ patitair mahāgajaiḥ sakṛt praviddhaiḥ śaraviddhamarmabhiḥ /
MBh, 8, 68, 17.1 śarāvabhinnaiḥ patitaiś ca vājibhiḥ śvasadbhir anyaiḥ kṣatajaṃ vamadbhiḥ /
MBh, 8, 68, 20.1 śaraprahārābhihatair mahābalair avekṣyamāṇaiḥ patitaiḥ sahasraśaḥ /
MBh, 8, 68, 22.1 hatair manuṣyāśvagajaiś ca saṃkhye śarāvabhinnaiś ca rathair babhūva /
MBh, 8, 68, 55.2 saṃsādhayitvaiva kurūñ śaraughaiḥ kapidhvajaḥ pakṣivaradhvajaś ca /
MBh, 8, 69, 18.1 śete 'sau śaradīrṇāṅgaḥ śatrus te kurupuṃgava /
MBh, 9, 4, 39.2 śerate lohitāktāṅgāḥ pṛthivyāṃ śaravikṣatāḥ //
MBh, 9, 8, 25.1 mātaṅgāścāpyadṛśyanta śaratomarapīḍitāḥ /
MBh, 9, 9, 10.1 śaratoyaiḥ siṣicatustau parasparam āhave /
MBh, 9, 9, 17.1 padbhyām āpatatastasya śaravṛṣṭim avāsṛjat /
MBh, 9, 9, 23.2 śaraughān samyag asyantau jīmūtau salilaṃ yathā //
MBh, 9, 9, 43.1 tāvubhau śaravarṣābhyāṃ samāsādya parasparam /
MBh, 9, 10, 13.1 tataḥ śaraśataistīkṣṇair madrarājo mahābalaḥ /
MBh, 9, 10, 18.1 śalyastu śaravarṣeṇa varṣann iva sahasradṛk /
MBh, 9, 10, 26.2 śaravarṣeṇa mahatā yudhiṣṭhiram apīḍayat //
MBh, 9, 11, 32.2 prasaktam abhyavarṣanta śaravarṣāṇi bhāgaśaḥ //
MBh, 9, 11, 58.2 saṃkruddho madrarājo 'bhūccharavarṣaṃ mumoca ha //
MBh, 9, 12, 17.1 sātyakistu tataḥ kruddho dharmaputre śarārdite /
MBh, 9, 12, 17.2 madrāṇām adhipaṃ śūraṃ śaraughaiḥ samavārayat //
MBh, 9, 12, 23.2 gadāṃ ca sahadevena śaraughaiḥ samavārayat //
MBh, 9, 12, 38.2 śaravṛṣṭim apaśyāma śalabhānām ivātatim //
MBh, 9, 12, 42.1 madrarājena balinā lāghavāccharavṛṣṭibhiḥ /
MBh, 9, 13, 2.2 bhūyaścaiva mahābāhuḥ śaravarṣair avākirat //
MBh, 9, 13, 3.1 śarakaṇṭakitāste tu tāvakā bharatarṣabha /
MBh, 9, 13, 7.2 yugaṃ caivānukarṣaṃ ca śarabhūtam abhūt tadā //
MBh, 9, 13, 12.1 tato 'dbhutaśarajvālo dhanuḥśabdānilo mahān /
MBh, 9, 13, 34.2 avākiraccharavrātaiḥ sarvakṣatrasya paśyataḥ //
MBh, 9, 14, 1.3 cakratuḥ sumahad yuddhaṃ śaraśaktisamākulam //
MBh, 9, 14, 2.1 tayor āsanmahārāja śaradhārāḥ sahasraśaḥ /
MBh, 9, 14, 9.1 śalyastu śaravarṣāṇi vimuñcan sarvatodiśam /
MBh, 9, 14, 37.1 śarāndhakāraṃ bahudhā kṛtaṃ tatra samantataḥ /
MBh, 9, 15, 4.2 avākiraccharaugheṇa kṛtavarmāṇam eva ca //
MBh, 9, 15, 11.2 abhyadhāvat punar bhīmaṃ śaravarṣair avākirat //
MBh, 9, 15, 32.2 vavarṣa śaravarṣeṇa varṣeṇa maghavān iva //
MBh, 9, 15, 34.1 vavarṣa śaravarṣāṇi citraṃ laghu ca suṣṭhu ca /
MBh, 9, 15, 52.1 śūnyam āyodhanaṃ kṛtvā śaravarṣaiḥ samantataḥ /
MBh, 9, 15, 55.1 śalyastu śaravarṣeṇa yudhiṣṭhiram avākirat /
MBh, 9, 15, 55.2 madrarājaṃ ca kaunteyaḥ śaravarṣair avākirat //
MBh, 9, 15, 61.1 tataḥ śaraśataṃ śalyo mumocāśu yudhiṣṭhire /
MBh, 9, 15, 62.1 so 'nyat kārmukam ādāya śalyaṃ śaraśataistribhiḥ /
MBh, 9, 16, 2.1 tataḥ sa śaravarṣeṇa parjanya iva vṛṣṭimān /
MBh, 9, 16, 10.1 tato raṇe tāvakānāṃ rathaughāḥ samīkṣya madrādhipatiṃ śarārtam /
MBh, 9, 18, 3.1 madrarāje mahārāja vitrastāḥ śaravikṣatāḥ /
MBh, 9, 18, 10.2 dhāvantaścāpyadṛśyanta śvasamānāḥ śarāturāḥ //
MBh, 9, 21, 25.2 abhyadravad ameyātmā śaravarṣaiḥ samantataḥ //
MBh, 9, 21, 26.2 śaravarṣeṇa mahatā samantāt paryavārayat //
MBh, 9, 22, 26.2 śarāsanāni dhunvantaḥ śaravarṣair avākiran //
MBh, 9, 22, 40.2 gajamadhye 'vatiṣṭhantaḥ śaravarṣair avākiran //
MBh, 9, 22, 74.2 bhūmāvabhyapatan rājañ śaravṛṣṭibhir āvṛtāḥ //
MBh, 9, 23, 53.2 kirañ śaraśatāṃstīkṣṇān vāridhārā ivāmbudaḥ //
MBh, 9, 23, 55.1 asajjantastanutreṣu śaraughāḥ prāpatan bhuvi /
MBh, 9, 23, 60.1 śaracāpadharaḥ pārthaḥ prajvalann iva bhārata /
MBh, 9, 23, 62.1 evaṃ sa nārācagaṇapratāpī śarārcir uccāvacatigmatejāḥ /
MBh, 9, 24, 5.1 anyeṣāṃ sāyakāḥ kṣīṇāstathānye śarapīḍitāḥ /
MBh, 9, 24, 48.1 samprayuddhā vayaṃ pañca kirīṭiśarapīḍitāḥ /
MBh, 9, 26, 35.2 arjunaṃ vāsudevaṃ ca śaravarṣair avākiran //
MBh, 9, 26, 52.2 śaravarṣeṇa mahatā samantāt paryavārayan //
MBh, 9, 27, 2.2 śaraughān preṣayāmāsa pataṃgān iva śīghragān /
MBh, 9, 27, 5.1 teṣāṃ cāpabhujotsṛṣṭā śaravṛṣṭir viśāṃ pate /
MBh, 9, 27, 7.1 tābhyāṃ śaraśataiśchannaṃ tad balaṃ tava bhārata /
MBh, 9, 27, 8.1 aśvair viparidhāvadbhiḥ śaracchannair viśāṃ pate /
MBh, 9, 27, 28.2 sahadevaṃ raṇe kruddhāśchādayañśaravṛṣṭibhiḥ /
MBh, 9, 27, 33.1 tān apāsya śarānmuktāñ śarasaṃghaiḥ pratāpavān /
MBh, 9, 27, 54.2 śakuneḥ preṣayāmāsa śaravṛṣṭiṃ durāsadām //
MBh, 9, 28, 54.2 bhojaṃ ca kṛtavarmāṇaṃ sahitāñ śaravikṣatān //
MBh, 9, 43, 11.1 śarastambe mahātmānam analātmajam īśvaram /
MBh, 9, 43, 18.1 sa tasmin kāñcane divye śarastambe śriyā vṛtaḥ /
MBh, 9, 55, 31.1 tvatkṛte 'sau hataḥ śete śaratalpe pratāpavān /
MBh, 10, 6, 12.1 aśvatthāmā tu samprekṣya tāñ śaraughānnirarthakān /
MBh, 10, 8, 45.3 avākirañ śaravrātair bhāradvājam abhītavat //
MBh, 10, 8, 47.1 bhāradvājastu tān dṛṣṭvā śaravarṣāṇi varṣataḥ /
MBh, 10, 8, 57.2 aśvatthāmānam āsādya śaravarṣair avākirat //
MBh, 10, 8, 58.1 tasyāpi śaravarṣāṇi carmaṇā prativārya saḥ /
MBh, 10, 8, 79.2 śaravarṣaiśca vividhair avarṣacchātravāṃstataḥ //
MBh, 10, 10, 17.1 rathahradaṃ śaravarṣormimantaṃ ratnācitaṃ vāhanarājiyuktam /
MBh, 10, 10, 20.1 dhvajottamāgrocchritadhūmaketuṃ śarārciṣaṃ kopamahāsamīram /
MBh, 11, 19, 15.1 śarasaṃkṛttavarmāṇaṃ vīraṃ viśasane hatam /
MBh, 11, 20, 29.1 droṇāstraśarasaṃkṛttaṃ śayānaṃ rudhirokṣitam /
MBh, 11, 23, 17.1 śaratalpagataṃ vīraṃ dharme devāpinā samam /
MBh, 12, 4, 16.2 śaravarṣāṇi muñcanto meghāḥ parvatayor iva //
MBh, 12, 46, 11.1 śaratalpagato bhīṣmaḥ śāmyann iva hutāśanaḥ /
MBh, 12, 47, 1.2 śaratalpe śayānastu bharatānāṃ pitāmahaḥ /
MBh, 12, 47, 4.1 vikīrṇāṃśur ivādityo bhīṣmaḥ śaraśataiścitaḥ /
MBh, 12, 47, 7.2 śaratalpagataḥ kṛṣṇaṃ pradadhyau prāñjaliḥ sthitaḥ //
MBh, 12, 50, 5.2 jagmatur yatra gāṅgeyaḥ śaratalpagataḥ prabhuḥ //
MBh, 12, 50, 6.1 tataste dadṛśur bhīṣmaṃ śaraprastaraśāyinam /
MBh, 12, 50, 14.1 śarābhighātaduḥkhāt te kaccid gātraṃ na dūyate /
MBh, 12, 50, 16.2 kiṃ punaḥ śarasaṃghātaiścitasya tava bhārata //
MBh, 12, 50, 22.1 mṛtyum āvārya tarasā śaraprastaraśāyinaḥ /
MBh, 12, 52, 6.1 śarābhighātād vyathitaṃ mano me madhusūdana /
MBh, 12, 52, 31.2 hayaiḥ suparṇair iva cāśugāmibhiḥ padātibhiścāttaśarāsanādibhiḥ //
MBh, 12, 53, 24.1 tato yayur yatra bhīṣmaḥ śaratalpagataḥ prabhuḥ /
MBh, 12, 53, 27.1 śaratalpe śayānaṃ tam ādityaṃ patitaṃ yathā /
MBh, 12, 54, 1.3 devavrate mahābhāge śaratalpagate 'cyute //
MBh, 12, 54, 4.2 śaratalpagate bhīṣme kauravāṇāṃ dhuraṃdhare /
MBh, 12, 69, 55.1 aṅgārakuśamuñjānāṃ palāśaśaraparṇinām /
MBh, 12, 125, 17.2 samādāya śaraśreṣṭhaṃ kārmukān niravāsṛjat //
MBh, 12, 136, 30.1 śaraprasūnasaṃkāśaṃ mahīvivaraśāyinam /
MBh, 12, 160, 1.3 nakulaḥ śaratalpastham idam āha pitāmaham //
MBh, 12, 160, 9.2 śaratalpagato bhīṣmo nakulāya mahātmane //
MBh, 12, 286, 3.1 raṇājire yatra śarāgnisaṃstare nṛpātmajo ghātam avāpya dahyate /
MBh, 13, 1, 3.1 śarācitaśarīraṃ hi tīvravraṇam udīkṣya ca /
MBh, 13, 31, 37.2 pratardanaṃ samājaghnuḥ śaravarṣair udāyudhāḥ //
MBh, 13, 86, 19.1 śayānaṃ śaragulmasthaṃ dṛṣṭvā devāḥ saharṣibhiḥ /
MBh, 13, 110, 22.2 śarāgniparimāṇaṃ ca tatrāsau vasate sukham //
MBh, 13, 115, 1.2 tato yudhiṣṭhiro rājā śaratalpe pitāmaham /
MBh, 13, 145, 27.1 sa tathoktastathetyuktvā viṣṇuṃ kṛtvā śarottamam /
MBh, 13, 149, 9.1 nāprāptakālo mriyate viddhaḥ śaraśatair api /
MBh, 13, 153, 17.2 āsādya śaratalpastham ṛṣibhiḥ parivāritam //
MBh, 14, 29, 3.2 avākiraccharaśataiḥ samudram iti naḥ śrutam //
MBh, 14, 29, 13.2 visṛjañ śaravarṣāṇi vyadhamat pārthivaṃ balam //
MBh, 14, 59, 12.1 akarot sa tataḥ kālaṃ śaratalpagato muniḥ /
MBh, 14, 73, 9.2 vitatya śarajālena prajahāsa dhanaṃjayaḥ //
MBh, 14, 73, 12.2 mumucuḥ śaravarṣāṇi dhanaṃjayavadhaiṣiṇaḥ //
MBh, 14, 73, 25.2 dhanur ādatta tad divyaṃ śaravarṣaṃ vavarṣa ca //
MBh, 14, 73, 31.2 diśo vidudruvuḥ sarvā dhanaṃjayaśarārditāḥ //
MBh, 14, 75, 12.1 tatastaṃ vāraṇaṃ kruddhaḥ śarajālena pāṇḍavaḥ /
MBh, 14, 75, 15.1 arjunastu mahārāja śaraiḥ śaravighātibhiḥ /
MBh, 14, 75, 19.1 sa patañ śuśubhe nāgo dhanaṃjayaśarāhataḥ /
MBh, 14, 76, 6.2 kīrtayantastadā pārthaṃ śaravarṣair avākiran //
MBh, 14, 76, 12.1 tataḥ parjanyavat sarve śaravṛṣṭim avāsṛjan /
MBh, 14, 76, 14.1 tato hāhākṛtaṃ sarvaṃ kaunteye śarapīḍite /
MBh, 14, 76, 20.1 evam āsīt tadā vīre śaravarṣābhisaṃvṛte /
MBh, 14, 76, 21.1 tasya tenāvakīrṇasya śarajālena sarvaśaḥ /
MBh, 14, 76, 22.1 tasminmoham anuprāpte śarajālaṃ mahattaram /
MBh, 14, 76, 27.1 tataḥ sa śaravarṣāṇi pratyamitrān prati prabhuḥ /
MBh, 14, 76, 30.2 alātacakravad rājañ śarajālaiḥ samarpayat //
MBh, 14, 77, 2.2 vimuñcantaḥ susaṃrabdhāḥ śaravarṣāṇi bhārata //
MBh, 14, 77, 5.1 eṣa yotsyāmi vaḥ sarvānnivārya śaravāgurām /
MBh, 14, 78, 19.1 tataḥ sa rājā taṃ vīraṃ śaravrātaiḥ sahasraśaḥ /
MBh, 14, 83, 10.2 kirañ śarasahasrāṇi varṣāṇīva sahasradṛk //
MBh, 14, 85, 6.2 nyavartanta mahārāja śaravarṣārditā bhṛśam //
MBh, 16, 8, 50.2 nedānīṃ śaranirbhinnāḥ śocadhvaṃ nihatā mayā //
MBh, 16, 8, 60.1 sa śarakṣayam āsādya duḥkhaśokasamāhataḥ /
Rāmāyaṇa
Rām, Bā, 73, 18.2 pragṛhya śaramukhyaṃ ca tripuraghnaṃ yathā haram //
Rām, Bā, 75, 16.2 jahi tāñ śaramukhyena mā bhūt kālasya paryayaḥ //
Rām, Bā, 75, 20.2 śaramokṣe gamiṣyāmi mahendraṃ parvatottamam //
Rām, Ay, 27, 11.1 kuśakāśaśareṣīkā ye ca kaṇṭakino drumāḥ /
Rām, Ār, 2, 11.1 praviṣṭau daṇḍakāraṇyaṃ śaracāpāsidhāriṇau /
Rām, Ār, 3, 25.1 evam uktvā tu kākutsthaṃ virādhaḥ śarapīḍitaḥ /
Rām, Ār, 8, 11.2 dṛṣṭvā vanacarān sarvān kaccit kuryāḥ śaravyayam //
Rām, Ār, 11, 30.1 amoghaḥ sūryasaṃkāśo brahmadattaḥ śarottamaḥ /
Rām, Ār, 18, 6.1 nihatasya mayā saṃkhye śarasaṃkṛttamarmaṇaḥ /
Rām, Ār, 23, 11.1 tasmād gṛhītvā vaidehīṃ śarapāṇir dhanurdharaḥ /
Rām, Ār, 24, 9.1 te rāme śaravarṣāṇi vyasṛjan rakṣasāṃ guṇāḥ /
Rām, Ār, 24, 25.2 kharam evābhyadhāvanta śaraṇārthaṃ śarārditāḥ //
Rām, Ār, 26, 8.1 śaradhārāsamūhān sa mahāmegha ivotsṛjan /
Rām, Ār, 27, 8.2 paryākāśam anākāśaṃ sarvataḥ śarasaṃkulam //
Rām, Ār, 27, 9.1 śarajālāvṛtaḥ sūryo na tadā sma prakāśate /
Rām, Ār, 29, 27.1 sa papāta kharo bhūmau dahyamānaḥ śarāgninā /
Rām, Ār, 32, 8.1 hanyamānaṃ tu tat sainyaṃ paśyāmi śaravṛṣṭibhiḥ /
Rām, Ār, 35, 15.1 śarārciṣam anādhṛṣyaṃ cāpakhaḍgendhanaṃ raṇe /
Rām, Ār, 35, 16.1 dhanurvyāditadīptāsyaṃ śarārciṣam amarṣaṇam /
Rām, Ār, 36, 17.1 rāmasya śaravegena nirasto bhrāntacetanaḥ /
Rām, Ār, 36, 25.1 śarajālaparikṣiptām agnijvālāsamāvṛtām /
Rām, Ār, 36, 28.2 gamiṣyasi kṣīṇabalaḥ sabāndhavo yamakṣayaṃ rāmaśarāttajīvitaḥ //
Rām, Ār, 40, 2.1 dṛṣṭaścāhaṃ punas tena śaracāpāsidhāriṇā /
Rām, Ār, 42, 12.1 sa bhṛśaṃ mṛgarūpasya vinirbhidya śarottamaḥ /
Rām, Ār, 42, 13.1 tālamātram athotpatya nyapatat sa śarāturaḥ /
Rām, Ār, 42, 16.2 hemamālī mahādaṃṣṭro rākṣaso 'bhūc charāhataḥ //
Rām, Ār, 44, 13.1 sa manmathaśarāviṣṭo brahmaghoṣam udīrayan /
Rām, Ār, 46, 17.2 na manmathaśarāviṣṭaṃ pratyākhyātuṃ tvam arhasi //
Rām, Ār, 49, 6.1 sa tāni śarajālāni gṛdhraḥ pattraratheśvaraḥ /
Rām, Ār, 51, 11.1 na tvaṃ tayoḥ śarasparśaṃ soḍhuṃ śaktaḥ kathaṃcana /
Rām, Ār, 54, 15.2 apaneṣyati gātrebhyaḥ śaravarṣeṇa saṃyuge //
Rām, Ār, 55, 8.1 dūraṃ nītvā tu mārīco rākṣaso 'bhūc charāhataḥ /
Rām, Ār, 57, 25.1 śarāhatenaiva tadārtayā girā svaraṃ mamālambya sudūrasaṃśravam /
Rām, Ār, 61, 16.2 tataḥ samutsādaya hemapuṅkhair mahendravajrapratimaiḥ śaraughaiḥ //
Rām, Ār, 65, 2.1 tāṃ diśaṃ dakṣiṇāṃ gatvā śaracāpāsidhāriṇau /
Rām, Ki, 2, 19.1 dīrghabāhū viśālākṣau śaracāpāsidhāriṇau /
Rām, Ki, 12, 5.2 rāmasya śaravegena vismayaṃ paramaṃ gataḥ //
Rām, Ki, 17, 29.2 rājavṛttaiś ca saṃkīrṇaḥ śarāsanaparāyaṇaḥ //
Rām, Ki, 17, 45.1 ity evam uktvā pariśuṣkavaktraḥ śarābhighātād vyathito mahātmā /
Rām, Ki, 18, 57.1 śarābhitaptena vicetasā mayā pradūṣitas tvaṃ yad ajānatā prabho /
Rām, Ki, 19, 1.1 sa vānaramahārājaḥ śayānaḥ śaravikṣataḥ /
Rām, Ki, 22, 24.1 ity uktvātha vivṛttākṣaḥ śarasaṃpīḍito bhṛśam /
Rām, Su, 28, 27.1 te śūlaśaranistriṃśavividhāyudhapāṇayaḥ /
Rām, Su, 34, 25.2 astraviccharajālena rākṣasān vidhamiṣyati //
Rām, Su, 35, 18.1 śarajālāṃśumāñ śūraḥ kape rāmadivākaraḥ /
Rām, Su, 43, 8.1 avakīrṇastatastābhir hanūmāñ śaravṛṣṭibhiḥ /
Rām, Su, 44, 22.2 kirañ śaraśatair naikair abhipede mahābalaḥ //
Rām, Su, 44, 23.1 sa kapir vārayāmāsa taṃ vyomni śaravarṣiṇam /
Rām, Su, 45, 15.2 navoditādityanibhaḥ śarāṃśumān vyarājatāditya ivāṃśumālikaḥ //
Rām, Su, 45, 18.1 tataḥ sa bāṇāsanaśakrakārmukaḥ śarapravarṣo yudhi rākṣasāmbudaḥ /
Rām, Su, 45, 23.2 śarāntare mārutavad viniṣpatan manojavaḥ saṃyati caṇḍavikramaḥ //
Rām, Su, 45, 24.1 tam āttabāṇāsanam āhavonmukhaṃ kham āstṛṇantaṃ vividhaiḥ śarottamaiḥ /
Rām, Su, 46, 25.2 śarapravegaṃ vyahanat pravṛddhaś cacāra mārge pitur aprameyaḥ //
Rām, Yu, 15, 3.2 abravīt prāñjalir vākyaṃ rāghavaṃ śarapāṇinam //
Rām, Yu, 33, 25.1 prapīḍya śaravarṣeṇa rākṣasaṃ bhīmadarśanam /
Rām, Yu, 33, 33.1 punaḥ śaraśatenātha kṣiprahasto niśācaraḥ /
Rām, Yu, 34, 16.2 rāmam evābhyadhāvanta saṃhṛṣṭāḥ śaravṛṣṭibhiḥ //
Rām, Yu, 35, 8.2 kruddhenendrajitā vīrau pannagaiḥ śaratāṃ gataiḥ //
Rām, Yu, 35, 16.1 baddhau tu śarabandhena tāvubhau raṇamūrdhani /
Rām, Yu, 35, 17.1 tato vibhinnasarvāṅgau śaraśalyācitāvubhau /
Rām, Yu, 35, 19.2 śaraveṣṭitasarvāṅgāvārtau paramapīḍitau //
Rām, Yu, 36, 4.2 śarajālācitau stabdhau śayānau śaratalpayoḥ //
Rām, Yu, 36, 4.2 śarajālācitau stabdhau śayānau śaratalpayoḥ //
Rām, Yu, 36, 7.1 rāghavau patitau dṛṣṭvā śarajālasamāvṛtau /
Rām, Yu, 36, 19.1 śarabandhena ghoreṇa mayā baddhau camūmukhe /
Rām, Yu, 37, 18.1 tataḥ sītā dadarśobhau śayānau śaratalpayoḥ /
Rām, Yu, 37, 18.2 lakṣmaṇaṃ caiva rāmaṃ ca visaṃjñau śarapīḍitau //
Rām, Yu, 37, 19.2 sāyakaiśchinnasarvāṅgau śarastambhamayau kṣitau //
Rām, Yu, 39, 1.1 ghoreṇa śarabandhena baddhau daśarathātmajau /
Rām, Yu, 39, 12.2 lakṣmaṇaḥ patitaḥ śete śaratalpe gatāsuvat //
Rām, Yu, 39, 15.1 śayānaḥ śaratalpe 'smin svaśoṇitapariplutaḥ /
Rām, Yu, 39, 15.2 śarajālaiścito bhāti bhāskaro 'stam iva vrajan //
Rām, Yu, 40, 3.1 śarajālācitau vīrāvubhau daśarathātmajau /
Rām, Yu, 40, 3.2 śaratalpe mahātmānau śayānau rudhirokṣitau //
Rām, Yu, 40, 22.1 śarasaṃpīḍitāvetāvubhau rāghavalakṣmaṇau /
Rām, Yu, 40, 27.1 tadā sma dānavā devāñ śarasaṃsparśakovidāḥ /
Rām, Yu, 40, 37.2 yaistau satpuruṣau baddhau śarabhūtair mahābalau //
Rām, Yu, 40, 48.1 nemaṃ mokṣayituṃ śaktāḥ śarabandhaṃ sudāruṇam /
Rām, Yu, 40, 57.1 bālavṛddhāvaśeṣāṃ tu laṅkāṃ kṛtvā śarormibhiḥ /
Rām, Yu, 41, 9.1 tau ca muktau sughoreṇa śarabandhena rāghavau /
Rām, Yu, 41, 12.2 nibaddhau śarabandhena niṣprakampabhujau kṛtau //
Rām, Yu, 41, 13.1 vimuktau śarabandhena tau dṛśyete raṇājire /
Rām, Yu, 42, 7.1 śaranirbhinnagātrāste śūlanirbhinnadehinaḥ /
Rām, Yu, 42, 24.2 hasan vidrāvayāmāsa diśastāñ śaravṛṣṭibhiḥ //
Rām, Yu, 44, 6.2 harīn abhyahanat krodhāccharajālair akampanaḥ //
Rām, Yu, 44, 27.1 sa tathā pratividdhastu bahvībhiḥ śaravṛṣṭibhiḥ /
Rām, Yu, 46, 6.2 bahūnām aśmavṛṣṭiṃ ca śaravṛṣṭiṃ ca varṣatām //
Rām, Yu, 46, 22.1 mahatā hi śaraugheṇa prahasto yuddhakovidaḥ /
Rām, Yu, 46, 32.2 vavarṣa śaravarṣāṇi plavagānāṃ camūpatau //
Rām, Yu, 46, 34.1 evam eva prahastasya śaravarṣaṃ durāsadam /
Rām, Yu, 46, 35.1 roṣitaḥ śaravarṣeṇa sālena mahatā mahān /
Rām, Yu, 47, 22.1 yaścaiṣa cāpāsiśaraughajuṣṭaṃ patākinaṃ pāvakadīptarūpam /
Rām, Yu, 47, 31.2 lakṣmaṇānucarastasthau samuddhṛtya śarottamam //
Rām, Yu, 47, 50.2 pracchādayantaṃ śaravṛṣṭijālais tān vānarān bhinnavikīrṇadehān //
Rām, Yu, 47, 51.2 nivārya śarajālāni pradudrāva sa rāvaṇam //
Rām, Yu, 47, 68.1 sa śaraughasamāyasto nīlaḥ kapicamūpatiḥ /
Rām, Yu, 47, 74.2 abhyavarṣat sughoreṇa śaravarṣeṇa pāvakim //
Rām, Yu, 47, 75.1 abhivṛṣṭaḥ śaraugheṇa megheneva mahācalaḥ /
Rām, Yu, 47, 93.2 avasthito 'haṃ śaracāpapāṇir āgaccha kiṃ moghavikatthanena //
Rām, Yu, 47, 101.1 sa kṛttacāpaḥ śaratāḍitaśca svedārdragātro rudhirāvasiktaḥ /
Rām, Yu, 47, 133.2 śarārditaḥ kṛttamahākirīṭo viveśa laṅkāṃ sahasā sma rājā //
Rām, Yu, 55, 109.2 jaghāna rāmasya śarapravegaṃ vyāvidhya taṃ mudgaram ugravegam //
Rām, Yu, 58, 26.1 sa taiḥ śaraughair abhivarṣyamāṇo vibhinnagātraḥ kapisainyapālaḥ /
Rām, Yu, 59, 44.1 rathe sthito 'haṃ śaracāpapāṇir na prākṛtaṃ kaṃcana yodhayāmi /
Rām, Yu, 59, 78.1 tatastān rākṣasotsṛṣṭāñ śaraughān rāvaṇānujaḥ /
Rām, Yu, 59, 88.2 nirarciṣau bhasmakṛtau na bhrājete śarottamau //
Rām, Yu, 59, 92.1 athainaṃ śaradhārābhir dhārābhir iva toyadaḥ /
Rām, Yu, 60, 22.1 śastrāṇi śarapatrāṇi samidho 'tha vibhītakaḥ /
Rām, Yu, 60, 23.1 sa tatrāgniṃ samāstīrya śarapatraiḥ satomaraiḥ /
Rām, Yu, 60, 29.2 adṛśyamānaḥ śarajālam ugraṃ vavarṣa nīlāmbudharo yathāmbu //
Rām, Yu, 60, 41.2 vavarṣa rāmaṃ śaravṛṣṭijālaiḥ salakṣmaṇaṃ bhāskararaśmikalpaiḥ //
Rām, Yu, 61, 14.1 svabhāvajarayā yuktaṃ vṛddhaṃ śaraśataiścitam /
Rām, Yu, 61, 53.1 sa brahmakośaṃ rajatālayaṃ ca śakrālayaṃ rudraśarapramokṣam /
Rām, Yu, 63, 27.2 āvavāra śaraugheṇa nageneva jalāśayam //
Rām, Yu, 63, 29.1 tāṃstu dṛṣṭvā harigaṇāñ śaravṛṣṭibhir arditān /
Rām, Yu, 65, 11.2 śākhāmṛgaṃ ca sugrīvaṃ vānarāṃśca śarottamaiḥ //
Rām, Yu, 66, 8.2 rāmastān vārayāmāsa śaravarṣeṇa rākṣasān //
Rām, Yu, 66, 21.1 tāñ śarāñ śaravarṣeṇa rāmaścicheda naikadhā /
Rām, Yu, 67, 6.1 śastrāṇi śarapatrāṇi samidho 'tha vibhītakāḥ /
Rām, Yu, 67, 7.1 sarvato 'gniṃ samāstīrya śarapatraiḥ samantataḥ /
Rām, Yu, 67, 22.1 tau tasya śaravegena parītau rāmalakṣmaṇau /
Rām, Yu, 67, 23.1 pracchādayantau gaganaṃ śarajālair mahābalau /
Rām, Yu, 67, 26.1 ghanāndhakāre timire śaravarṣam ivādbhutam /
Rām, Yu, 67, 26.2 sa vavarṣa mahābāhur nārācaśaravṛṣṭibhiḥ //
Rām, Yu, 67, 30.1 atimātraṃ śaraugheṇa pīḍyamānau narottamau /
Rām, Yu, 69, 16.1 sa śaraughān avasṛjan svasainyenābhisaṃvṛtaḥ /
Rām, Yu, 73, 5.2 vavarṣa śaravarṣāṇi rākṣasendrasutaṃ prati //
Rām, Yu, 74, 5.2 nihanti samare śatrūn badhnāti ca śarottamaiḥ //
Rām, Yu, 75, 5.1 adya matkārmukotsṛṣṭaṃ śaravarṣaṃ durāsadam /
Rām, Yu, 75, 8.1 kṣipataḥ śaravarṣāṇi kṣiprahastasya me yudhi /
Rām, Yu, 75, 33.2 parasparaṃ tau pravavarṣatur bhṛśaṃ śaraughavarṣeṇa balāhakāviva //
Rām, Yu, 76, 13.2 daśabhiśca hanūmantaṃ tīkṣṇadhāraiḥ śarottamaiḥ //
Rām, Yu, 76, 14.1 tataḥ śaraśatenaiva suprayuktena vīryavān /
Rām, Yu, 76, 18.2 ityevaṃ taṃ bruvāṇastu śaravarṣair avākirat //
Rām, Yu, 76, 21.2 śarasaṃkṛttasarvāṅgau sarvato rudhirokṣitau //
Rām, Yu, 77, 23.2 śaraughān abhivarṣantau jaghnatustau parasparam //
Rām, Yu, 77, 24.1 abhīkṣṇam antardadhatuḥ śarajālair mahābalau /
Rām, Yu, 77, 37.2 śaravarṣeṇa saumitrim abhyadhāvata rāvaṇiḥ //
Rām, Yu, 77, 38.1 tato mahendrapratimaḥ sa lakṣmaṇaḥ padātinaṃ taṃ niśitaiḥ śarottamaiḥ /
Rām, Yu, 77, 38.2 sṛjantam ādau niśitāñ śarottamān bhṛśaṃ tadā bāṇagaṇair nyavārayat //
Rām, Yu, 78, 4.2 vavarṣa śaravarṣāṇi varṣāṇīva puraṃdaraḥ //
Rām, Yu, 78, 5.1 muktam indrajitā tat tu śaravarṣam ariṃdamaḥ /
Rām, Yu, 78, 28.2 śaraśreṣṭhaṃ dhanuḥśreṣṭhe naraśreṣṭho 'bhisaṃdadhe //
Rām, Yu, 81, 4.2 prahṛṣṭā śaravarṣeṇa prāvṛṭkāla ivāmbudāḥ //
Rām, Yu, 81, 15.2 praviśya rākṣasaṃ sainyaṃ śaravarṣaṃ vavarṣa ha //
Rām, Yu, 81, 16.2 nābhijagmur mahāghoraṃ nirdahantaṃ śarāgninā //
Rām, Yu, 81, 26.1 śarīranābhi sattvārciḥ śarāraṃ nemikārmukam /
Rām, Yu, 83, 13.2 dhanuḥsamudrād udbhūtair mathiṣyāmi śarormibhiḥ //
Rām, Yu, 83, 19.2 sarvāṃstāṃstarpayiṣyāmi śatrumāṃsaiḥ śarārditaiḥ //
Rām, Yu, 83, 42.2 tatastatastasya śarapravegaṃ soḍhuṃ na śekur hariyūthapāste //
Rām, Yu, 84, 2.1 rāvaṇasyāprasahyaṃ taṃ śarasaṃpātam ekataḥ /
Rām, Yu, 86, 12.1 gavākṣaṃ jāmbavantaṃ ca sa dṛṣṭvā śarapīḍitau /
Rām, Yu, 87, 8.1 tānyanīkānyanekāni rāvaṇasya śarottamaiḥ /
Rām, Yu, 87, 13.1 tayoḥ śarapathaṃ prāpya rāvaṇo rājaputrayoḥ /
Rām, Yu, 87, 19.2 vyasṛjaccharavarṣāni rāvaṇo rāghavopari //
Rām, Yu, 87, 20.1 śaradhārās tato rāmo rāvaṇasya dhanuścyutāḥ /
Rām, Yu, 87, 21.1 tāñ śaraughāṃstato bhallaistīkṣṇaiścicheda rāghavaḥ /
Rām, Yu, 87, 26.1 gavākṣitam ivākāśaṃ babhūva śaravṛṣṭibhiḥ /
Rām, Yu, 87, 27.1 śarāndhakāraṃ tau bhīmaṃ cakratuḥ paramaṃ tadā /
Rām, Yu, 87, 30.1 ubhau hi yena vrajatastena tena śarormayaḥ /
Rām, Yu, 88, 25.2 rāvaṇaṃ śaktihastaṃ taṃ śaravarṣair avākirat //
Rām, Yu, 88, 26.1 kīryamāṇaḥ śaraugheṇa visṛṣṭena mahātmanā /
Rām, Yu, 88, 59.1 sa kīryamāṇaḥ śarajālavṛṣṭibhir mahātmanā dīptadhanuṣmatārditaḥ /
Rām, Yu, 90, 22.2 abhyavarṣat tadā rāmaṃ ghorābhiḥ śaravṛṣṭibhiḥ //
Rām, Yu, 90, 23.1 tataḥ śarasahasreṇa rāmam akliṣṭakāriṇam /
Rām, Yu, 90, 23.2 ardayitvā śaraugheṇa mātaliṃ pratyavidhyata //
Rām, Yu, 90, 24.2 aindrān abhijaghānāśvāñ śarajālena rāvaṇaḥ //
Rām, Yu, 91, 21.1 āpatantaṃ śaraugheṇa vārayāmāsa rāghavaḥ /
Rām, Yu, 92, 4.1 pūritaḥ śarajālena dhanurmuktena saṃyuge /
Rām, Yu, 92, 5.1 sa śaraiḥ śarajālāni vārayan samare sthitaḥ /
Rām, Yu, 92, 6.1 tataḥ śarasahasrāṇi kṣiprahasto niśācaraḥ /
Rām, Yu, 92, 8.1 śarābhighātasaṃrabdhaḥ so 'pi jagrāha sāyakān /
Rām, Yu, 92, 9.2 śarāndhakāre samare nopālakṣayatāṃ tadā //
Rām, Yu, 92, 23.2 rākṣasendraṃ samīpasthaṃ śaravarṣair avākirat //
Rām, Yu, 92, 27.1 harīṇāṃ cāśmanikaraiḥ śaravarṣaiśca rāghavāt /
Rām, Yu, 94, 2.3 śaradhārā vimuñcantaṃ dhārāsāram ivāmbudam //
Rām, Yu, 95, 14.1 sa roṣavaśam āpannaḥ śaravarṣaṃ mahad vaman /
Rām, Yu, 95, 16.2 bhūya eva susaṃkruddhaḥ śaravarṣaṃ mumoca ha //
Rām, Yu, 95, 23.1 tatastābhyāṃ prayuktena śaravarṣeṇa bhāsvatā /
Rām, Yu, 95, 23.2 śarabaddham ivābhāti dvitīyaṃ bhāsvad ambaram //
Rām, Yu, 95, 25.2 cakratustau śaraughaistu nirucchvāsam ivāmbaram //
Rām, Yu, 96, 5.1 kṣipatoḥ śarajālāni tayostau syandanottamau /
Rām, Yu, 96, 13.2 cakāra śarajālena rāghavo vimukhaṃ ripum //
Rām, Yu, 96, 28.2 vavarṣa śaravarṣāṇi rāghavo rāvaṇorasi //
Rām, Utt, 7, 6.1 rākṣasendrā girinibhāḥ śaraśaktyṛṣṭitomaraiḥ /
Rām, Utt, 7, 9.1 vidrāvya śaravarṣaṃ taṃ varṣaṃ vāyur ivotthitam /
Rām, Utt, 7, 15.1 vraṇair vraṇakarārīṇām adhokṣajaśarodbhavaiḥ /
Rām, Utt, 7, 23.1 nārāyaṇaśaragrastaṃ śaṅkhanādasuvihvalam /
Rām, Utt, 7, 24.2 sumālī śaravarṣeṇa āvavāra raṇe harim //
Rām, Utt, 7, 49.1 keciccaivāsinā chinnāstathānye śaratāḍitāḥ /
Rām, Utt, 17, 18.2 avaruhya vimānāgrāt kandarpaśarapīḍitaḥ //
Rām, Utt, 22, 11.1 rāvaṇastu sthitaḥ svasthaḥ śaravarṣaṃ mumoca ha /
Rām, Utt, 22, 18.2 yamaṃ śarasahasreṇa śīghraṃ marmasvatāḍayat //
Rām, Utt, 23, 27.2 arditāḥ śarajālena nivṛttā raṇakarmaṇaḥ //
Rām, Utt, 23, 37.2 śaravarṣaṃ mahāvegaṃ teṣāṃ marmasvapātayat //
Rām, Utt, 28, 12.2 rāvaṇiḥ śakraputraṃ taṃ śaravarṣair avākirat //
Rām, Utt, 28, 45.2 śakraṃ kārmukavibhraṣṭaiḥ śaravarṣair avākirat //
Rām, Utt, 29, 19.2 devatānāṃ balaṃ kṛtsnaṃ śaravarṣair avākirat //
Rām, Utt, 29, 25.1 sa mātaliṃ hayāṃścaiva tāḍayitvā śarottamaiḥ /
Rām, Utt, 29, 27.2 kiramāṇaḥ śaraughena mahendram amitaujasaṃ //
Rām, Utt, 31, 7.2 arjuno nāma yasyāgniḥ śarakuṇḍe śayaḥ sadā //
Rām, Utt, 55, 11.1 adṛśyaḥ sarvabhūtānāṃ tenāyaṃ hi śarottamaḥ /
Rām, Utt, 55, 12.2 anena śaramukhyena tato lokāṃścakāra saḥ //
Rām, Utt, 59, 19.2 ardayāmāsa tad rakṣaḥ śaravṛṣṭyā samantataḥ //
Rām, Utt, 61, 36.1 śatrughnaśaranirbhinno lavaṇaḥ sa niśācaraḥ /
Rām, Utt, 71, 5.1 sa dṛṣṭvā tāṃ sudurmedhā anaṅgaśarapīḍitaḥ /
Rām, Utt, 71, 12.1 evaṃ bruvāṇām arajāṃ daṇḍaḥ kāmaśarārditaḥ /
Saundarānanda
SaundĀ, 1, 35.2 śarādhmātamahātūṇā vyāyatābaddhavāsasaḥ //
SaundĀ, 7, 36.1 tathaiva kandarpaśarābhimṛṣṭo rambhāṃ prati sthūlaśirā mumūrcha /
Agnipurāṇa
AgniPur, 10, 6.2 rākṣasā vānarān jaghnuḥ śaraśaktigadādibhiḥ //
AgniPur, 10, 9.1 indrajiccharabandhācca vimuktau rāmalakṣmaṇau /
AgniPur, 13, 17.2 indravṛṣṭiṃ vārayaṃś ca śaravarṣeṇa pāṇḍavaḥ //
AgniPur, 14, 10.1 vasūkto vasulokāya śaraśayyāgataḥ sthitaḥ /
AgniPur, 14, 14.2 dhṛṣṭadyumnaśarākrāntaḥ patitaḥ sa mahītale //
AgniPur, 248, 24.1 niveśya kārmukaṃ nabhyāṃ nitambe śarasaṅkaraṃ /
Amarakośa
AKośa, 2, 552.2 lakṣyaṃ lakṣaṃ śaravyaṃ ca śarābhyāsa upāsanam //
Amaruśataka
AmaruŚ, 1, 2.2 āliṅgan yo 'vadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 171.2 tṛṇākhyaṃ pittajid darbhakāśekṣuśaraśālibhiḥ //
AHS, Sū., 30, 42.1 tvagdāho vartigodantasūryakāntaśarādibhiḥ /
AHS, Śār., 3, 97.1 priyaṅgudūrvāśarakāṇḍaśastragorocanāpadmasuvarṇavarṇaḥ /
AHS, Cikitsitasthāna, 13, 42.1 dvidarbhaśarakāśekṣumūlapoṭagalānvitāḥ /
AHS, Cikitsitasthāna, 14, 115.2 tasya dāhaṃ hṛte rakte kuryād ante śarādibhiḥ //
AHS, Utt., 40, 12.2 śarekṣukuśakāśānāṃ vidāryā vīraṇasya ca //
Bodhicaryāvatāra
BoCA, 4, 37.2 agaṇitaśaraśaktighātaduḥkhā na vimukhatām upayānty asādhayitvā //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 54.1 atha tenoktam etasya śararājasya pūjanam /
BKŚS, 18, 666.1 vayaṃ tu karmasāmarthyāt taraṃgaiḥ śaragatvaraiḥ /
BKŚS, 20, 303.1 śarapātāntare cāsya vadhūveṣavibhūṣaṇām /
BKŚS, 20, 357.1 asti bhāgīrathīkacchaḥ prāṃśukāśaśarākāraḥ /
BKŚS, 20, 361.1 tatrānyatra śarastambe badarījhāṭaveṣṭite /
BKŚS, 22, 270.1 tena mām abhiyuñjānā kandarpaśaratāḍitā /
Daśakumāracarita
DKCar, 1, 1, 32.1 niśitaśaranikaraśakalīkṛtāpi sā paśupatiśāsanasyāvandhyatayā sūtaṃ nihatya rathasthaṃ rājānaṃ mūrchitamakārṣīt //
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā vā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
DKCar, 2, 3, 10.1 tatsutena ca kanīyasā hastavartinā sahaikākinā vanacaraśaravarṣabhayapalāyitā vanamagāhiṣi //
DKCar, 2, 3, 66.1 gataścāsau kāmaśaraikalakṣyatāṃ mām anvavartiṣṭa //
DKCar, 2, 3, 83.1 aviṣahyaṃ hi yoṣitām anaṅgaśaraniṣaṅgībhūtacetasām aniṣṭajanasaṃvāsayantraṇāduḥkham //
DKCar, 2, 3, 112.1 punar udīcā pāṭalipathena sparśalabhyaviśālasaudhakuḍyodareṇa śarakṣepamiva gatvā punaḥ prācā piṇḍībhāṇḍīraṣaṇḍamaṇḍitobhayapārśvena saikatapathena kiṃcid uttaram atikramya punaravācīṃ cūtavīthīmagāhiṣi //
DKCar, 2, 6, 15.1 tadahamutkaṇṭhito manmathaśaraśalyaduḥkhodvignacetāḥ kalena vīṇāravenātmānaṃ kiṃcid āśvāsayan viviktam adhyāse iti //
DKCar, 2, 8, 5.0 iti athāhamabhyetya vratatyā kayāpi vṛddhamuttārya taṃ ca bālaṃ vaṃśanālīmukhoddhṛtābhir adbhiḥ phalaiśca pañcaṣaiḥ śarakṣepocchritasya lakucavṛkṣasya śikharātpāṣāṇapātitaiḥ pratyānītaprāṇavṛttim āpādya tarutalaniṣaṇṇastaṃ jarantamabravam tāta ka eṣa bālaḥ ko vā bhavān kathaṃ ceyamāpadāpannā iti //
Divyāvadāna
Divyāv, 2, 399.1 yasyārthe gahane caranti vihagā gacchanti bandhaṃ mṛgāḥ saṃgrāme śaraśaktitomaradharā naśyantyajasraṃ narāḥ /
Harivaṃśa
HV, 3, 36.1 agniputraḥ kumāras tu śarastambe śriyā vṛtaḥ /
HV, 11, 6.1 apṛcchad dharmarājo hi śaratalpagataṃ purā /
HV, 15, 58.1 kṛtaśaucaḥ śarāvāpī rathī niṣkramya vai purāt /
Harṣacarita
Harṣacarita, 1, 177.1 pratibuddhāyā madanaśarāhatāyāśca tasyā vārtāmivopalabdhumaratirājagāma //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 10, 61.1 bhṛśakusumaśareṣupātamohād anavasitārthapadākulo 'bhilāpaḥ /
Kir, 12, 43.2 śūlaparaśuśaracāpabhṛtair mahatī vanecaracamūr vinirmame //
Kir, 13, 45.1 nūnam atrabhavataḥ śarākṛtiṃ sarvathāyam anuyāti sāyakaḥ /
Kir, 14, 25.2 śarārtham eṣyaty atha lapsyate gatiṃ śiromaṇiṃ dṛṣṭiviṣāj jighṛkṣataḥ //
Kir, 14, 57.2 prasehire sādayituṃ na sāditāḥ śaraugham utsāham ivāsya vidviṣaḥ //
Kir, 14, 59.1 muneḥ śaraugheṇa tadugraraṃhasā balaṃ prakopād iva viṣvagāyatā /
Kir, 14, 65.1 pravitataśarajālacchannaviśvāntarāle vidhuvati dhanur āvir maṇḍalaṃ pāṇḍusūnau /
Kir, 15, 31.2 bhītāḥ śitaśarābhītāḥ śaṃkaraṃ tatra śaṃkaram //
Kir, 15, 41.1 śaravṛṣṭiṃ vidhūyorvīm udastāṃ savyasācinā /
Kir, 15, 51.1 rujan pareṣūn bahudhāśupātino muhuḥ śaraughair apavārayan diśaḥ /
Kir, 17, 20.1 vitanvatas tasya śarāndhakāraṃ trastāni sainyāni ravaṃ niśemuḥ /
Kir, 17, 37.1 cyute sa tasminn iṣudhau śarārthād dhvastārthasāre sahaseva bandhau /
Kumārasaṃbhava
KumSaṃ, 8, 74.1 pākabhinnaśarakāṇḍagaurayor ullasatpratikṛtiprasannayoḥ /
Liṅgapurāṇa
LiPur, 1, 91, 50.1 apramattena veddhavyaṃ śaravat tanmayo bhavet /
LiPur, 1, 101, 28.2 svāheyaḥ kārtikeyaś ca gāṅgeyaḥ śaradhāmajaḥ //
Matsyapurāṇa
MPur, 10, 13.1 pṛṣṭhato'nugatastasyāḥ pṛthurdīptaśarāsanaḥ /
MPur, 70, 6.1 anaṅgaśarataptābhiḥ sābhilāṣamavekṣitaḥ /
MPur, 118, 13.2 manmathasya śarākāraiḥ sahakārairmanoramaiḥ //
MPur, 133, 62.2 śarahasto rathaṃ pāti śayanaṃ brahmaṇastadā //
MPur, 135, 35.1 vikṛṣṭacāpā daityendrāḥ sṛjanti śaradurdinam /
MPur, 135, 64.1 tārakākhyena vāryante śaravarṣaistadā gaṇāḥ /
MPur, 135, 75.2 saṃkhye vibhagnā vikarā vipādāśchinnottamāṅgāḥ śarapūritāṅgāḥ //
MPur, 136, 67.2 puraṃ parāvṛtya nu te śarārditā yathā śarīraṃ pavanodaye gatāḥ //
MPur, 137, 34.2 abhibhavatripuraṃ sadānavendraṃ śaravarṣairmusalaiśca vajramiśraiḥ //
MPur, 138, 15.2 dānavāḥ śarapuṣpābhāḥ savanā iva parvatāḥ /
MPur, 139, 44.2 śaravyayaṃ prāpya pure'surāṇāṃ prakṣīṇabāṇo madanaścacāra //
MPur, 140, 6.2 śarāsanāni vajrāṇi gurūṇi musalāni ca //
MPur, 140, 31.2 vidyunmālī śaraśataiḥ pūrayāmāsa nandinam //
MPur, 140, 32.1 śarakaṇṭakitāṅgo vai śailādiḥ so'bhavatpunaḥ /
MPur, 140, 54.1 śaratejaḥparītāni purāṇi dvijapuṃgavāḥ /
MPur, 140, 69.1 śarāgnipātāt samabhidrutānāṃ tatrāṅganānām atikomalānām /
MPur, 146, 10.1 patitaṃ tatsaridvarāṃ tatastu śarakānane /
MPur, 150, 1.3 vavarṣa śaravarṣeṇa viśeṣeṇāgnivarcasā //
MPur, 150, 4.2 kṛtāntaśaravṛṣṭiṃ tāṃ viyati pratisarpiṇīm //
MPur, 150, 5.1 cicheda śaravarṣeṇa grasano dānaveśvaraḥ /
MPur, 150, 5.2 viphalāṃ tāṃ samālokya yamastāṃ śarasaṃtatim //
MPur, 150, 6.1 sa vicintya śaravrātaṃ grasanasya rathaṃ prati /
MPur, 150, 78.1 mumoca śaravṛṣṭiṃ tu tasmai yakṣādhipo balī /
MPur, 150, 78.2 sa taṃ daityaḥ śaravrātaṃ cicheda niśitaiḥ śaraiḥ //
MPur, 150, 79.1 vyarthīkṛtāṃ tu tāṃ dṛṣṭvā śaravṛṣṭiṃ dhanādhipaḥ /
MPur, 150, 120.1 cichedāsya śaravrātānsvaśarair atilāghavāt /
MPur, 152, 28.1 viṣṇuśca daityendraśarāhato'pi bhuśuṇḍimādāya kṛtāntatulyām /
MPur, 152, 29.2 tato mahīsthasya hariḥ śaraughānmumoca kālānalatulyabhāsaḥ //
MPur, 153, 80.2 tatastu śarajālena devendro dānaveśvaram //
MPur, 153, 171.2 tato'cchinnaṃ śaravrātaṃ saṃgrāme mumucuḥ surāḥ //
MPur, 159, 4.2 sambhūtāvarkasadṛśau viśāle śarakānane //
MPur, 163, 5.1 śailasaṃvarṣmaṇas tasya śarīre śaravṛṣṭibhiḥ /
MPur, 172, 24.2 nandakānanditakaraṃ śarāśīviṣadhāriṇam //
MPur, 174, 33.2 śarabhūtā divīndrāṇāṃ cerurvyāttānanā divi //
MPur, 175, 10.1 veṣṭitāḥ śarajālaiśca niryatnāścāsuraiḥ kṛtāḥ /
Meghadūta
Megh, Pūrvameghaḥ, 52.2 rājanyānāṃ śitaśaraśatair yatra gāṇḍīvadhanvā dhārāpātais tvam iva kamalāny abhyavarṣan mukhāni //
Megh, Uttarameghaḥ, 4.1 ānandotthaṃ nayanasalilaṃ yatra nānyair nimittair nānyas tāpaṃ kusumaśarajād iṣṭasaṃyogasādhyāt /
Suśrutasaṃhitā
Su, Sū., 8, 12.2 tatra kṣārapāyitaṃ śaraśalyāsthicchedaneṣu udakapāyitaṃ māṃsacchedanabhedanapāṭaneṣu tailapāyitaṃ sirāvyadhanasnāyucchedaneṣu //
Su, Sū., 12, 4.1 athemāni dahanopakaraṇāni tadyathā pippalyajāśakṛdgodantaśaraśalākājāmbavauṣṭhetaralauhāḥ kṣaudraguḍasnehāś ca /
Su, Sū., 12, 4.2 tatra pippalyajāśakṛdgodantaśaraśalākās tvaggatānāṃ jāmbavauṣṭhetaralauhā māṃsagatānāṃ kṣaudraguḍasnehāḥ sirāsnāyusaṃdhyasthigatānām //
Su, Śār., 4, 72.1 dūrvendīvaranistriṃśārdrāriṣṭakaśarakāṇḍānām anyatamavarṇaḥ subhagaḥ priyadarśano madhurapriyaḥ kṛtajño dhṛtimān sahiṣṇur alolupo balavāṃściragrāhī dṛḍhavairaś ca bhavati //
Su, Cik., 40, 4.1 tatrailādinā kuṣṭhatagaravarjyena ślakṣṇapiṣṭena dvādaśāṅgulaṃ śarakāṇḍamaṅgulipariṇāhaṃ kṣaumeṇāṣṭāṅgulaṃ veṣṭayitvā lepayedeṣā vartiḥ prāyogike snehaphalasāramadhūcchiṣṭasarjarasagugguluprabhṛtibhiḥ snehamiśraiḥ snaihike śirovirecanadravyair vairecane bṛhatīkaṇṭakārikātrikaṭukāsamardahiṅgviṅgudītvaṅmanaḥśilācchinnaruhākarkaṭaśṛṅgīprabhṛtibhiḥ kāsaharaiśca kāsaghne snāyucarmakhuraśṛṅgakarkaṭakāsthiśuṣkamatsyavallūrakṛmiprabhṛtibhir vāmanīyaiśca vāmanīye //
Su, Cik., 40, 10.1 tatra prāyogike vartiṃ vyapagataśarakāṇḍāṃ nivātātapaśuṣkām aṅgāreṣvavadīpya netramūlasrotasi prayujya dhūmam āhareti brūyāt evaṃ snehanaṃ vairecanikaṃ ca kuryāditi /
Sūryasiddhānta
SūrSiddh, 1, 34.1 bhānām aṣṭākṣivasvadritridvidvyaṣṭaśarendavaḥ /
SūrSiddh, 1, 38.2 tithikṣayā yamārthāśvidvyaṣṭavyomaśarāśvinaḥ //
SūrSiddh, 1, 47.2 khacatuṣkayamādryagniśararandhraniśākarāḥ //
SūrSiddh, 2, 25.1 śarārṇavahutāśaikā bhujaṃgākṣiśarendavaḥ /
SūrSiddh, 2, 25.1 śarārṇavahutāśaikā bhujaṃgākṣiśarendavaḥ /
SūrSiddh, 2, 53.2 śararudraiś caturtheṣu kendrāṃśair bhūsutādayaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 1, 17.1, 1.0 jyāśarasaṃyogaḥ prayatnāpekṣo jyāgatavegāpekṣo vā nodanam tata ādyam iṣoḥ karma nodanāpekṣaṃ saṃskāraṃ karoti nirapekṣaṃ tu saṃyogavibhāgau //
Viṣṇupurāṇa
ViPur, 1, 15, 115.1 agniputraḥ kumāras tu śarastambe vyajāyata /
ViPur, 1, 22, 71.2 śararūpāṇyaśeṣāṇi tāni dhatte janārdanaḥ //
ViPur, 2, 6, 16.2 lālābhakṣe sa yātyugre śarakartā ca vedhake //
ViPur, 4, 19, 65.1 satyadhṛter varāpsarasam urvaśīṃ dṛṣṭvā retaḥ skannaṃ śarastambe papāta //
ViPur, 5, 30, 54.2 mumoca ca śaravrātaṃ sahasrāyutasaṃmitam //
ViPur, 5, 30, 55.1 tato diśo nabhaścaiva dṛṣṭvā śaraśatācitam /
ViPur, 5, 30, 63.1 tataḥ śarasahasreṇa devendramadhusūdanau /
ViPur, 5, 38, 25.2 yanmayā śarasaṃghātaiḥ sakalā bhūbhṛto jitāḥ //
Viṣṇusmṛti
ViSmṛ, 12, 4.1 tatsamakālaṃ ca nātikrūramṛdunā dhanuṣā puruṣo 'paraḥ śarakṣepaṃ kuryāt //
ViSmṛ, 20, 44.1 nāprāptakālo mriyate viddhaḥ śaraśatair api /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 9.2 patyurviyogaviṣadagdhaśarakṣatānāṃ candro dahatyatitarāṃ tanumaṅganānām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 30.2 abhimukhamabhivīkṣya kṣāmadeho 'pi mārge madanaśaranighātair mohameti pravāsī //
Abhidhānacintāmaṇi
AbhCint, 2, 123.2 viśākhaḥ śaktibhṛtkrauñcatārakāriḥ śarāgnibhūḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 108.1 śarekṣukusumau bāṇaḥ sa kāṇḍekṣunibhāṅghrikaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 30.1 saṃhatyānyonyam ubhayostejasī śarasaṃvṛte /
BhāgPur, 1, 9, 25.2 yudhiṣṭhirastadākarṇya śayānaṃ śarapañjare /
BhāgPur, 3, 1, 38.2 alakṣito yaccharakūṭagūḍho māyākirāto giriśas tutoṣa //
BhāgPur, 3, 14, 10.2 eṣa māṃ tvatkṛte vidvan kāma āttaśarāsanaḥ /
BhāgPur, 4, 7, 20.2 śaṅkhābjacakraśaracāpagadāsicarmavyagrair hiraṇmayabhujair iva karṇikāraḥ //
BhāgPur, 10, 4, 33.1 asyataste śaravrātairhanyamānāḥ samantataḥ /
BhāgPur, 11, 7, 34.2 kumārī śarakṛt sarpa ūrṇanābhiḥ supeśakṛt //
Bhāratamañjarī
BhāMañj, 1, 168.2 api dṛṣṭastvayā mārge kuraṅgo maccharāṅkitaḥ //
BhāMañj, 1, 608.1 śarastambhe nipatitāttasmānmithunamuttamam /
BhāMañj, 1, 1283.2 puṣpāyudhaśarāsāralakṣyatāmarjuno yayau //
BhāMañj, 1, 1330.1 tasmādbhavadbhujotsṛṣṭaśarajālanivāritaiḥ /
BhāMañj, 1, 1363.2 kṛṣṇārjunābhyāmabhitaḥ khaṇḍitāḥ śaramaṇḍalaiḥ //
BhāMañj, 1, 1371.1 niruddhā śarajālena muhūrtātsavyasācinā /
BhāMañj, 1, 1379.1 tato 'rjunaśarāsāraśakalīkṛtavigrahān /
BhāMañj, 1, 1397.2 haṭhavidhuritalokaḥ kiṃca saṃkocya khaṇḍairvijayaśaravitānairvṛṣṭimākhaṇḍalasya //
BhāMañj, 5, 132.1 ato 'nyathā tu gāṇḍīvaniḥsṛtaiḥ śaramaṇḍalaiḥ /
BhāMañj, 5, 627.2 tatpūrvaśarapātārthī muhūrtaṃ niścalo 'bhavam //
BhāMañj, 5, 628.2 agamaṃ śarasaṅghānāṃ madhye kṣaṇamadṛśyatām //
BhāMañj, 6, 189.1 tataḥ pravṛtte saṃgrāme durlakṣye śaravṛṣṭibhiḥ /
BhāMañj, 6, 205.2 unmamātha śarāgreṇa haimaṃ kesariṇaṃ rathāt //
BhāMañj, 6, 228.2 niruddhāḥ śarajālena nādṛśyanta diśo daśa //
BhāMañj, 6, 267.1 niruddhaśarasaṃcāro yatnena śatamanyujaḥ /
BhāMañj, 6, 271.1 bhīṣme pṛthuśarajvāle kālānala ivodyate /
BhāMañj, 6, 295.1 tataḥ śaraśatāsārasampūritadigantaraḥ /
BhāMañj, 6, 304.1 suyodhanaśarāghātamūrchito 'tha vṛkodaraḥ /
BhāMañj, 6, 331.1 dhanvināṃ śarajālena divamutpatatāṃ muhuḥ /
BhāMañj, 6, 333.1 teṣāmāpatatāṃ pūrṇaṃ sṛjatāṃ śaradurdinam /
BhāMañj, 6, 343.2 ityuktvā te śaraśatairvajravegairavākiran //
BhāMañj, 6, 350.1 droṇastaṃ bāṇavarṣeṇa saṃchādya śaravarṣiṇam /
BhāMañj, 6, 409.1 śarāṃśuśataduṣprekṣyaṃ nidāghārkamivodyatam /
BhāMañj, 6, 413.1 śaranirdāritenātha vihitāṃ tena rakṣasā /
BhāMañj, 6, 416.2 dhanaṃjayaḥ kurucamūṃ śarajālairapūrayat //
BhāMañj, 6, 419.1 bhīṣmaḥ pṛthuśarajvālāduḥsahaḥ subhaṭendhanaḥ /
BhāMañj, 6, 424.1 śirastraśaranirgharṣajātā vahnikaṇā babhuḥ /
BhāMañj, 6, 425.1 ghanena śarajālena grastā lokena sarvataḥ /
BhāMañj, 6, 429.1 dṛṣṭvā gāṇḍīvadhanvānamudyataṃ śaravarṣiṇam /
BhāMañj, 6, 434.1 athārjunaśarāsārairākīrṇe kurukānane /
BhāMañj, 6, 449.1 tato bhīṣmaśaraśreṇīlulite rājamaṇḍale /
BhāMañj, 6, 470.1 śikhaṇḍī prāhiṇottasmai hemapuṅkhaśarāvalīm /
BhāMañj, 6, 470.2 śaikhaṇḍīṃ śaramālāṃ tāṃ śairīṣīm iva peśalām //
BhāMañj, 6, 485.1 śaratalpe gataḥ sarvānkurūnbhītānasāntvayat /
BhāMañj, 7, 98.1 viddhvā śarasahasreṇa pārthaṃ prāgjyotiṣeśvaraḥ /
BhāMañj, 7, 129.2 karṇaṃ śaraśataiścakrurghanavetravanopamam //
BhāMañj, 7, 133.1 tato 'rjunaśarāsārair bhinneṣu bhujaśāliṣu /
BhāMañj, 7, 161.1 drauṇihārdikyagāndhāraśaraśalyabṛhadbalāḥ /
BhāMañj, 7, 181.1 niḥśaśvāsa hriyā namraḥ saubhadraśaradāritaḥ /
BhāMañj, 7, 190.1 vidhāya virathaṃ śalyaṃ śarajālairamohayat /
BhāMañj, 7, 273.1 tasya caṇḍakarasyeva śararaśmisahasriṇaḥ /
BhāMañj, 7, 278.2 pūrvotsṛṣṭaśaraṃ dīptaiḥ śarajālairavākirat //
BhāMañj, 7, 285.2 praviṣṭe śaravarṣābhre cakampe kurukānanam //
BhāMañj, 7, 298.1 so 'tha pārthaśarāsāraviśarārutanurnṛpaḥ /
BhāMañj, 7, 330.1 kṛṣṇārtānvājinaḥ klāntāndasyuśastraśarakṣatān /
BhāMañj, 7, 333.1 arjunena kṛte kṣipraṃ śarapañjaramandiram /
BhāMañj, 7, 359.2 dadāha pāṇḍavacamūṃ śaraśreṇīśikhāśataiḥ //
BhāMañj, 7, 364.2 yodhayitvā śaraśataistatsenāṃ māyayāvadhīt //
BhāMañj, 7, 391.1 tasminhate sa nāgendro yuyudhānaśarārditaḥ /
BhāMañj, 7, 410.1 duḥśāsanamathāyāntaṃ sātyakiḥ śaravarṣiṇam /
BhāMañj, 7, 428.2 ityuktvā pāṇḍavaṃ droṇaḥ śaravarṣairavākirat //
BhāMañj, 7, 462.1 duryodhanānujaṃ vīramāyāntaṃ śaravarṣiṇam /
BhāMañj, 7, 463.2 abhyadhāvatpṛthuśarajvālājaṭilakārmukam //
BhāMañj, 7, 499.1 atrāntare śarajvālālīḍhakṣitipakānanam /
BhāMañj, 7, 501.1 tayoḥ kāñcanapuṅkhābhiḥ śaramālābhirāvṛtāḥ /
BhāMañj, 7, 505.1 tayorvicitradhanuṣoḥ śaradurdinameghayoḥ /
BhāMañj, 7, 506.1 tau mithaḥ śarasaṃpātanirgharṣaṇasamutthitaiḥ /
BhāMañj, 7, 521.1 ityuktvā vāmahastena śaraśayyāṃ vidhāya saḥ /
BhāMañj, 7, 572.1 dārayantaṃ kurucamūṃ sātyakiṃ śaravarṣiṇam /
BhāMañj, 7, 589.2 uvāca pāṇḍusenāsu kṣipanniva śarāvalīḥ //
BhāMañj, 7, 603.1 śarajvālākarālaṃ taṃ karṇapāvakamutkaṭam /
BhāMañj, 7, 604.1 kṣaṇādathārjunaśaracchinnacāparathadhvajaḥ /
BhāMañj, 7, 634.2 rādheyagirirevāsya jagrāha śaradurdinam //
BhāMañj, 7, 668.2 ghaṭotkacasaṃbhrāntaḥ śarajālairapūrayat //
BhāMañj, 7, 674.2 satriśūlagadācakrabhusuṇḍiśaratomarāḥ //
BhāMañj, 7, 706.1 śareṣvaṅkuritaścandraḥ sāndraṃ pallavitomiṃṣu /
BhāMañj, 7, 775.2 hasanmūḍho 'yamityuktvā śarajālairapūrayat //
BhāMañj, 8, 78.2 kākena sārdhaṃ śaravannipapāta smitānanaḥ //
BhāMañj, 8, 96.1 ete saṃśaptakāḥ pārthaśaraśreṇīśatārditāḥ /
BhāMañj, 8, 97.1 paśyārjunaśarotkṛttakaṇṭhānāṃ mauktikāvalī /
BhāMañj, 8, 124.2 paśyāsya śarajālena nīrandhreṇāvṛtā diśaḥ //
BhāMañj, 8, 163.1 athārjunaśaravrātakṛttavaktrairnareśvaraiḥ /
BhāMañj, 8, 170.1 atrāntare pāṇḍavānāṃ vṛṣasenaśarārdite /
BhāMañj, 8, 184.2 prayujyamānamasakṛccicheda śaramaṇḍalam //
BhāMañj, 8, 189.1 tataḥ karṇaśarāsārairarjunāstraiśca sarvataḥ /
BhāMañj, 9, 28.1 chādite śarajālena sainye madramahībhujā /
BhāMañj, 9, 31.1 tataḥ śarāndhakāreṇa sthagayanbhuvanodaram /
BhāMañj, 12, 49.1 eṣā droṇaśarachinnaṃ sudoṣṇā bharturānanam /
BhāMañj, 12, 69.1 saubhadraśaranirbhinnaṃ rājaputraṃ bṛhadbalam /
BhāMañj, 13, 216.1 śaraśayyāgato bhīṣmaḥ pravṛttaḥ stotumadya mām /
BhāMañj, 13, 241.1 tataḥ surasaritsūnuṃ dadarśa śaraśāyinam /
BhāMañj, 13, 242.2 ruddhaṃ siṃhamiva sphāraśarakāñcanapañjare //
BhāMañj, 13, 244.1 tato 'bravīcchāntanavaṃ śaraśreṇīvṛthākulam /
BhāMañj, 13, 245.2 vajrāgradāruṇaśarasyūtasya na vilupyate //
BhāMañj, 13, 247.1 gāḍhānuśayasaṃtaptastvayi vīra śarārdite /
BhāMañj, 13, 1572.1 sa kārtikeyo bhagavāñjātaḥ śaravane śiśuḥ /
BhāMañj, 13, 1772.1 sānugaḥ sa samabhyetya gāṅgeyaṃ śaraśāyinam /
BhāMañj, 13, 1775.2 māsadvayamatītaṃ me niśātaśaraśāyinaḥ /
BhāMañj, 14, 155.1 tataḥ śaraśatairviddhastena śrānto dhanaṃjayaḥ /
Garuḍapurāṇa
GarPur, 1, 38, 12.2 śaracāpayutau cānyau khaḍgamudrarasaṃyutau //
GarPur, 1, 111, 11.1 niḥśaṅkaṃ kiṃ manuṣyāḥ kuruta parahitaṃ yuktamagre hitaṃ yanmodadhvaṃ kāminībhirmadanaśarahatā mandamandātidṛṣṭyā /
GarPur, 1, 113, 49.1 nāprāptakālo mriyate viddhaḥ śaraśatairapi /
GarPur, 1, 145, 26.1 śikhaṇḍyarjunabāṇaiśca bhīṣmaḥ śaraśataiścitaḥ /
Gītagovinda
GītGov, 4, 6.1 kusumaviśikhaśaratalpam analpavilāsakalākamanīyam /
GītGov, 7, 13.1 kusumasukumāratanum atanuśaralīlayā /
GītGov, 8, 1.1 atha kathamapi yāminīm vinīya smaraśarajarjaritā api sā prabhāte /
GītGov, 10, 4.1 satyam eva asi yadi sudati mayi kopinī dehi kharanakharaśaraghātam /
GītGov, 10, 8.2 kusumaśarabāṇabhāvena yadi rañjayasi kṛṣṇam idam etat anurūpam //
GītGov, 11, 14.1 smaraśarasubhaganakhena kareṇa sakhīm avalambya salīlam /
GītGov, 11, 57.2 priyāsyam paśyantyāḥ smaraśarasamākūtasubhagam salajjā lajjā api vyagamat iva dūram mṛgadṛśaḥ //
Hitopadeśa
Hitop, 2, 17.1 nākāle mriyate jantur viddhaḥ śaraśatair api /
Hitop, 2, 111.28 tato 'rdharātre etasya nāpitasya vadhūr dūtī punas tāṃ gopīm upetyāvadattava virahānaladagdho 'sau smaraśarajarjarito mumūrṣur iva vartate /
Kathāsaritsāgara
KSS, 1, 4, 8.1 tataḥ kāmaśarāpātanirbhinne hṛdaye na me /
KSS, 1, 6, 100.2 mama tu tvaccharāghātaparyantaṃ tadanantaram //
KSS, 1, 7, 16.2 yayāv akasmāt puṣpeṣuśaraghātarasajñatām //
KSS, 2, 2, 187.2 caurasenātimahatī rurodha śaravarṣiṇī //
KSS, 4, 2, 128.1 tadīyaśaranirbhinnahariṇāmiṣavṛttayaḥ /
KSS, 5, 3, 279.1 iti kusumaśarājñāsapragalbhaṃ ca tasyāṃ tvaritam uditavatyām atra candraprabhāyām /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 9.2, 2.0 yakṛtplīhānau prakṛtisthena api aśeṣadhātupoṣako dravatā indravadhūḥ yaḥ tena pariṇāmaṃ vātātapikaṃ garbhanābhināḍī tathā sa garbhāśayastham saṃkocaṃ karmaṇi iti śrotum anye sa ūrdhvaromarājitvādīni samudāyasaṃkhyā kālavaiṣamyaṃ putrādiviyoge evākhilaṃ śrotṛvyākhyātroḥ yakṛtplīhānau strīyonipravṛttasya prakṛtisthena aśeṣadhātupoṣako dravatā śabdādibhiḥ garbhāśayastham ūrdhvaromarājitvādīni putrādiviyoge aśeṣadhātupoṣako strīyonipravṛttasya ūrdhvaromarājitvādīni lyuṭpratyayaḥ śarīrasya tathā śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam dehaṃ sūtrāṇi abhidadhāmīti kriyāphalasiddhiṃ raktasya iti 'pi gacchanneva dehadhāraṇadhātuśabde dravabhāvaḥ so strīṣu prāpya rasāt saha itthaṃbhūtena ca pañcāśadvarṣāṇi janayed dṛṣṭārtavaḥ yāti //
Rasaratnākara
RRĀ, Ras.kh., 3, 41.2 jambīraśarapuṅkhotthadravair mardyaṃ dināvadhi //
Rājanighaṇṭu
RājNigh, Guḍ, 140.2 ghanavallī sitalatā nāmabhiḥ śarasaṃmitā //
RājNigh, Śat., 72.1 śarābhidhā ca puṅkhā syācchvetāḍhyā sitasāyakā /
RājNigh, Mūl., 165.2 mahāvallī hy alāmbuś ca śramaghnī śarabhūmitā //
RājNigh, Śālm., 7.3 paripellaṃ hijjulaṃ ca sevālaṃ ca śarāṅkadhā //
RājNigh, Śālm., 80.1 yāvanālaśaramūlam īṣan madhurarucyakam /
RājNigh, Śālm., 83.1 śaradvayaṃ syān madhuraṃ sutiktaṃ koṣṇaṃ kaphabhrāntimadāpahāri /
RājNigh, Āmr, 157.2 vṛṣyā vṛttaphalā caiva rocanī śarabhūhvayā //
RājNigh, 13, 5.2 tathākhuprastaraś caiva śaravedamitāhvayāḥ /
RājNigh, 13, 68.2 kuṣṭhāriḥ krūragandhaś ca kīṭaghnaḥ śarabhūmitaḥ //
RājNigh, 13, 87.2 kapotakaṃ ca kāpotaṃ samproktaṃ śarabhūmitam //
RājNigh, 13, 146.2 saugandhikaṃ lohitakaṃ kuruvindaṃ śarendukam //
RājNigh, 13, 152.2 svacchaṃ himaṃ haimavataṃ sudhāṃśubhaṃ sudhāṃśuratnaṃ śaranetrasaṃmitam //
RājNigh, 13, 212.2 āvartamaṇir āvartaḥ syādityeṣaḥ śarāhvayaḥ //
RājNigh, Manuṣyādivargaḥ, 89.2 vaidyāḥ śarekṣaṇamitāni vadanti marmasthānāni cāṅgagatināśakarāṇi martye //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 36.0 yathā puruṣaḥ śarāder ṛjutāṃ didṛkṣurekaṃ cakṣurnimīlyāparaṃ conmīlya tāmupalabhate na tu nayanayugalena //
Tantrāloka
TĀ, 8, 26.2 ekādaśaikādaśa ca daśetyantaḥ śarāgni tat //
TĀ, 8, 182.2 śarāṣṭaniyutaṃ koṭirityeṣāṃ saṃniveśanam //
TĀ, 11, 51.3 tattvārṇamagninayanaṃ rasaśarapuramastramantrapadamanyā //
TĀ, 16, 136.1 daśasvatho pañcadaśasvatha vedaśarenduṣu /
TĀ, 16, 228.2 dikcandracandrarasaraviśaraśaradṛgdṛṅmṛgāṅkaśaśigaṇane //
TĀ, 16, 228.2 dikcandracandrarasaraviśaraśaradṛgdṛṅmṛgāṅkaśaśigaṇane //
Ānandakanda
ĀK, 2, 8, 5.2 saugandhikaṃ lohitakaṃ kuruvindaṃ śarendukam //
ĀK, 2, 10, 54.2 śarābhidhānapuṅkhā syāccharapuṅkhīti kathyate //
Āryāsaptaśatī
Āsapt, 2, 71.2 śatadhautam ājyam iva me smaraśaradāhavyathāṃ harati //
Āsapt, 2, 364.2 mayapurakanakadravam iva śivaśaraśikhibhāvitaṃ sahase //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 2, 1.2 saṃyogaḥ śaramūlānām asminn astīti saṃyogaśaramūlīyaḥ //
Śyainikaśāstra
Śyainikaśāstra, 3, 17.1 turagaiḥ sādhanībhūtair vidravantaḥ śarādibhiḥ /
Śyainikaśāstra, 3, 33.2 dhanvinaśca haṭhāllakṣye śarasiddhiścalācale //
Śyainikaśāstra, 3, 56.1 dvitrairevāśvavāraiśca śaramokṣaviśāradaiḥ /
Śyainikaśāstra, 6, 45.2 utplutya śaravatpātamūrddhvākrāntī rasāvahā //
Caurapañcaśikā
CauP, 1, 2.2 paśyāmi manmathaśarānalapīḍitāṅgīṃ gātrāṇi saṃprati karomi suśītalāni //
Dhanurveda
DhanV, 1, 24.1 vedhane caivamākṛṣya śarapāto yadā bhavet /
DhanV, 1, 83.2 kaiśikaḥ śaramūle ca śaraśūṅge ca sāttvikaḥ /
DhanV, 1, 158.1 yo hanti śarayugmena śīghrasaṃdhānayogataḥ /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 99.2 praharaṇam api sukaraṃ syāc charasaṃdhānapravīṇaś cet //
Janmamaraṇavicāra
JanMVic, 1, 43.0 tattvārṇam agninayanaṃ rasaśarapuram astramantrapadam anyā //
Kokilasaṃdeśa
KokSam, 2, 8.1 cillīvalyā dhanuṣi ghaṭite kṣipta evekṣukāṇḍo netropānte vahati śaratāṃ nyastamevāravindam /
KokSam, 2, 37.1 praspandante malayapavanā rundhi jālaṃ kavāṭaiḥ śambhornāmnā śaragaṇamucaṃ bhīṣayeḥ pañcabāṇam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 35.1 yasya chedakṣataṃ gātraṃ śaramudgarayaṣṭibhiḥ /
ParDhSmṛti, 9, 43.1 grāmaghāte śaraugheṇa veśmabhaṅgān nipātane /
Rasakāmadhenu
RKDh, 1, 2, 47.1 sarvatrāyaḥ puṭanādyarthaikāṃśe śarāṣṭapalasaṃkhyānam /
Rasasaṃketakalikā
RSK, 5, 5.2 kṛtvā guñjāsamānām iṣuśararasadigvahnibāṇeṣudigbhir dadyācchleṣmānilārśo jvaraṃ jaṭharaṃ kaphetāṃ vaṭīṃ śaṅkarākhyām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 65.1 khaḍgatomarahastaiśca vajrāṅkuśaśarāyudhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 48.1 dahyamānāḥ śarāṅgāraistatrasuḥ sarvadevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 51.1 dhundhumāro 'pi kṛṣṇena śaraghātena tāḍitaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 19.2 śarastambe vinikṣipya jagāmāśu yathāgatam //
SkPur (Rkh), Revākhaṇḍa, 142, 44.1 cikṣepa śarajālāni keśavaṃ prati dānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 226, 5.2 purā bhānumatīṃ bhānuḥ sutāṃ smaraśarārditaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 12, 46.6 mayūrapicchena kuśena śareṇa śaradaṇḍena vā taddehe sammārjanaṃ kuryāt /