Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā

Mahābhārata
MBh, 1, 57, 69.27 skandaḥ skannena śuklena jātaḥ śaravaṇe purā /
MBh, 1, 60, 22.2 agneḥ putraḥ kumārastu śrīmāñ śaravaṇālayaḥ //
MBh, 11, 23, 18.2 āviśya śete bhagavān skandaḥ śaravaṇaṃ yathā //
MBh, 13, 84, 75.2 divyaṃ śaravaṇaṃ prāpya vavṛdhe 'dbhutadarśanaḥ //
MBh, 13, 86, 12.2 divyaṃ śaravaṇaṃ prāpya vavṛdhe priyadarśanaḥ //
Rāmāyaṇa
Rām, Bā, 35, 18.2 divyaṃ śaravaṇaṃ caiva pāvakādityasaṃnibham /
Rām, Utt, 16, 1.2 mahāsenaprasūtiṃ tu yayau śaravaṇaṃ tataḥ //
Rām, Utt, 16, 2.1 athāpaśyad daśagrīvo raukmaṃ śaravaṇaṃ tadā /
Liṅgapurāṇa
LiPur, 1, 65, 21.1 punaḥ śaravaṇaṃ prāpya strītvaṃ prāpto bhavājñayā /
Matsyapurāṇa
MPur, 11, 44.2 kalpadrumalatākīrṇaṃ nāmnā śaravaṇaṃ mahat //
MPur, 11, 45.2 umayā samayastatra purā śaravaṇe kṛtaḥ //
MPur, 11, 47.1 ajñātasamayo rājā ilaḥ śaravaṇe purā /
MPur, 12, 1.3 ikṣvākupramukhā jagmustadā śaravaṇāntikam //
MPur, 12, 6.1 samayaḥ śambhudayitākṛtaḥ śaravaṇe purā /
MPur, 146, 3.3 kathaṃ śaravaṇe jāto devaḥ ṣaḍvadano vibho //
Meghadūta
Megh, Pūrvameghaḥ, 49.1 ārādhyainaṃ śaravaṇabhavaṃ devam ullaṅghitādhvā siddhadvandvair jalakaṇabhayād vīṇibhir muktamārgaḥ /
Suśrutasaṃhitā
Su, Utt., 37, 4.2 sṛṣṭāḥ śaravaṇasthasya rakṣitasyātmatejasā //