Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Taittirīyasaṃhitā
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 1, 20, 1.2 ārāccharavyā asmad viṣūcīr indra pātaya //
AVP, 1, 20, 3.2 rudraḥ śaravyayā tān amitrān no vi vidhyatu //
AVP, 1, 46, 5.1 brahmā śaravyām apa bādhatām ito nadyāḥ kūlān nāvam ivādhi śambī /
AVP, 1, 56, 4.1 avasṛṣṭā parā pata śaravye brahmasaṃśite /
AVP, 1, 95, 2.2 śivā śaravyā yā tava tayā no mṛḍa jīvase //
Atharvaveda (Śaunaka)
AVŚ, 1, 19, 1.2 ārāccharavyā asmad viṣūcīr indra pātaya //
AVŚ, 1, 19, 3.2 rudraḥ śaravyayaitān mamāmitrān vi vidhyatu //
AVŚ, 3, 19, 8.1 avasṛṣṭā parā pata śaravye brahmasaṃśite /
AVŚ, 5, 18, 9.1 tīkṣṇeṣavo brāhmaṇā hetimanto yām asyanti śaravyāṃ na sā mṛṣā /
AVŚ, 8, 3, 12.2 manyor manasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān //
AVŚ, 10, 5, 48.2 manyor manasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān //
AVŚ, 11, 10, 6.1 śitipadī saṃdyatu śaravyeyaṃ catuṣpadī /
AVŚ, 12, 5, 25.0 śaravyā mukhe 'pinahyamānartir hanyamānā //
AVŚ, 12, 5, 59.0 meniḥ śaravyā bhavāghād aghaviṣā bhava //
Taittirīyasaṃhitā
TS, 4, 5, 1, 2.2 śivā śaravyā yā tava tayā no rudra mṛḍaya //
TS, 5, 5, 7, 11.0 tasya tisraḥ śaravyāḥ pratīcī tiraścy anūcī //
Ṛgveda
ṚV, 6, 75, 16.1 avasṛṣṭā parā pata śaravye brahmasaṃśite /
ṚV, 10, 87, 13.2 manyor manasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān //