Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 60, 2.1 mṛgavyādhaśca śarvaśca nirṛtiśca mahāyaśāḥ /
MBh, 1, 114, 57.1 mṛgavyādhaśca śarvaśca nirṛtiśca mahāyaśāḥ /
MBh, 3, 39, 30.2 te śrutvā śarvavacanam ṛṣayaḥ satyavādinaḥ /
MBh, 3, 108, 5.1 etacchrutvā vaco rājā śarveṇa samudāhṛtam /
MBh, 3, 163, 46.2 praṇamya śirasā śarvaṃ tato vacanam ādade //
MBh, 3, 170, 41.1 namaskṛtvā trinetrāya śarvāyāmitatejase /
MBh, 7, 41, 12.3 devam ārādhayaccharvaṃ gṛṇan brahma sanātanam //
MBh, 7, 41, 14.1 evam uktastu śarveṇa sindhurājo jayadrathaḥ /
MBh, 7, 57, 46.1 tatastāvāgatau śarvaḥ provāca prahasann iva /
MBh, 7, 57, 48.2 vāsudevārjunau śarvaṃ tuṣṭuvāte mahāmatī //
MBh, 7, 57, 49.1 namo bhavāya śarvāya rudrāya varadāya ca /
MBh, 7, 57, 55.2 brahmavaktrāya śarvāya śaṃkarāya śivāya ca //
MBh, 7, 57, 62.1 tato 'bhipūjya manasā śarvaṃ kṛṣṇaṃ ca pāṇḍavaḥ /
MBh, 7, 57, 66.1 tathetyuktvā tu tau vīrau taṃ śarvaṃ pārṣadaiḥ saha /
MBh, 8, 22, 3.2 ekaḥ kirātarūpeṇa sthitaṃ śarvam ayodhayat //
MBh, 8, 24, 115.1 athādhijyaṃ dhanuḥ kṛtvā śarvaḥ saṃdhāya taṃ śaram /
MBh, 10, 7, 2.2 ugraṃ sthāṇuṃ śivaṃ rudraṃ śarvam īśānam īśvaram /
MBh, 10, 17, 23.1 kiṃ kṛtaṃ salile śarva cirakālaṃ sthitena te /
MBh, 12, 122, 52.1 devadevaḥ śivaḥ śarvo jāgarti satataṃ prabhuḥ /
MBh, 13, 14, 52.2 tena sarvāmaraiśvaryaṃ śarvāt prāptaṃ samārbudam //
MBh, 13, 14, 174.1 evam uktastataḥ śarvaḥ surair brahmādibhistathā /
MBh, 13, 15, 26.3 purastād viṣṭhitaḥ śarvo mamāsīt tridaśeśvaraḥ //
MBh, 13, 16, 11.2 nāsti śarvasamo dāne nāsti śarvasamo raṇe /
MBh, 13, 16, 11.2 nāsti śarvasamo dāne nāsti śarvasamo raṇe /
MBh, 13, 16, 11.3 nāsti śarvasamo devo nāsti śarvasamā gatiḥ //
MBh, 13, 16, 11.3 nāsti śarvasamo devo nāsti śarvasamā gatiḥ //
MBh, 13, 16, 74.2 śarvasya śāstreṣu tathā daśa nāmaśatāni vai //
MBh, 13, 17, 7.1 na śakyaṃ vistarāt kṛtsnaṃ vaktuṃ śarvasya kenacit /
MBh, 13, 17, 29.1 aṣṭottarasahasraṃ tu nāmnāṃ śarvasya me śṛṇu /
MBh, 13, 17, 90.1 upahārapriyaḥ śarvaḥ kanakaḥ kāñcanaḥ sthiraḥ /
MBh, 13, 17, 99.1 bāhustvaninditaḥ śarvaḥ śaṃkaraḥ śaṃkaro 'dhanaḥ /
MBh, 13, 18, 3.2 tathā tvam api śarvāddhi sarvān kāmān avāpsyasi //
MBh, 13, 18, 6.2 labdhaṃ putraśataṃ śarvāt purā pāṇḍunṛpātmaja //
MBh, 13, 18, 27.2 prasādyāhaṃ purā śarvaṃ manasācintayaṃ nṛpa /
MBh, 13, 18, 53.2 sāṃkhyaṃ yogaṃ yat parāṇāṃ paraṃ ca śarvājjātaṃ viddhi yat kīrtitaṃ me //
MBh, 13, 19, 18.2 samprahṛṣṭaiḥ pranṛtyadbhiḥ śarvastatra niṣevyate //
MBh, 13, 85, 54.1 agnir brahmā paśupatiḥ śarvo rudraḥ prajāpatiḥ /
MBh, 13, 127, 37.1 umāṃ śarvastadā dṛṣṭvā strībhāvāgatamārdavām /
MBh, 13, 135, 17.1 sarvaḥ śarvaḥ śivaḥ sthāṇur bhūtādir nidhir avyayaḥ /
MBh, 13, 145, 20.2 tataḥ prasādayāmāsuḥ śarvaṃ te vibudhottamāḥ //
MBh, 14, 8, 12.1 tasmai bhagavate kṛtvā namaḥ śarvāya vedhase /
MBh, 14, 8, 28.2 ugraṃ sthāṇuṃ śivaṃ ghoraṃ śarvaṃ gaurīśam īśvaram //