Occurrences

Kauśikasūtra
Maitrāyaṇīsaṃhitā
Aṣṭādhyāyī
Mahābhārata
Pāśupatasūtra
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Bhāgavatapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Tantrāloka
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 7, 2, 8.0 anyasmin bhavaśarvapaśupatyugrarudramahādeveśānānāṃ pṛthag āhutīḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 10, 1.2 sarvataḥ śarvaśarvebhyo namas te rudra rūpebhyo namaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 49.0 indravaruṇabhavaśarvarudramṛḍahimāraṇyayavayavanamātulācāryāṇām ānuk //
Mahābhārata
MBh, 3, 39, 30.2 te śrutvā śarvavacanam ṛṣayaḥ satyavādinaḥ /
MBh, 13, 16, 11.2 nāsti śarvasamo dāne nāsti śarvasamo raṇe /
MBh, 13, 16, 11.2 nāsti śarvasamo dāne nāsti śarvasamo raṇe /
MBh, 13, 16, 11.3 nāsti śarvasamo devo nāsti śarvasamā gatiḥ //
MBh, 13, 16, 11.3 nāsti śarvasamo devo nāsti śarvasamā gatiḥ //
Pāśupatasūtra
PāśupSūtra, 3, 25.0 śarvasarvebhyaḥ //
Daśakumāracarita
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
Liṅgapurāṇa
LiPur, 1, 48, 25.1 vāyoścaiva tu rudrasya śarvālayasamantataḥ /
LiPur, 1, 77, 105.2 sargaś ca bhuvanādhīśaḥ śarvavyāpī sadāśivaḥ /
LiPur, 1, 92, 9.1 devodyāne vasettatra śarvodyānamanuttamam /
LiPur, 2, 11, 8.2 jātavedāḥ svayaṃ rudraḥ svāhā śarvārdhakāyinī //
LiPur, 2, 11, 32.1 ye ye padārthā liṅgāṅkās te te śarvavibhūtayaḥ /
LiPur, 2, 13, 19.2 pārthivaṃ tadvapurjñeyaṃ śarvatattvaṃ bubhutsubhiḥ //
LiPur, 2, 45, 33.1 oṃ śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvapatnyai bhūḥ svāhā //
LiPur, 2, 45, 80.1 śarvādīnāṃ ca viprāṇāṃ vastrābharaṇakambalān /
Matsyapurāṇa
MPur, 88, 5.1 iti kārpāsaśailendraṃ yo dadyāccharvasaṃnidhau /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 35.0 taducyate iha yasmād āha śarvasarvebhyaḥ iti vacanād yathāsambhavam //
Bhāgavatapurāṇa
BhāgPur, 4, 2, 24.2 saṃsarantviha ye cāmum anu śarvāvamāninam //
Kathāsaritsāgara
KSS, 3, 4, 340.2 manye tvadarthamevābhūccharvājñānugrahaḥ sa me //
KSS, 4, 3, 11.1 evam ukte tayā devyā śarvānugrahavādinaḥ /
Skandapurāṇa
SkPur, 4, 18.1 śarvādyairnāmabhirbrahmā tanūbhiśca jalādibhiḥ /
Tantrāloka
TĀ, 8, 161.1 śarvarudrau bhīmabhavāvugro devo mahānatha /
TĀ, 8, 245.1 śarvādikaṃ yasya sṛṣṭirdharādyā yājakāntataḥ /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 76.1 rudragranthiṃ yadā bhittvā śarvapīṭhagato'nilaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 10.0 yat sarvam iti taccharvasya śarvatvam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 232, 6.1 me kaleti ca śarvoktāṃ śaraṇaṃ śarvajāṃ yayau /
SkPur (Rkh), Revākhaṇḍa, 232, 6.1 me kaleti ca śarvoktāṃ śaraṇaṃ śarvajāṃ yayau /
SkPur (Rkh), Revākhaṇḍa, 232, 22.2 narakāntakarī śaśvatsaṃśritā śarvanirmitā //
SkPur (Rkh), Revākhaṇḍa, 232, 55.1 iti nigaditametannarmadāyāścaritraṃ pavanagaditamagryaṃ śarvavaktrādavāpya /