Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 1, 23.2 svāṃ kāṣṭhām adhunopete dharmaḥ kaṃ śaraṇaṃ gataḥ //
BhāgPur, 1, 7, 19.1 yadāśaraṇam ātmānam aikṣata śrāntavājinam /
BhāgPur, 1, 14, 41.2 śaraṇopasṛtaṃ sattvaṃ nātyākṣīḥ śaraṇapradaḥ //
BhāgPur, 1, 14, 41.2 śaraṇopasṛtaṃ sattvaṃ nātyākṣīḥ śaraṇapradaḥ //
BhāgPur, 1, 17, 5.1 kastvaṃ maccharaṇe loke balāddhaṃsyabalān balī /
BhāgPur, 2, 6, 6.1 vikramo bhūrbhuvaḥ svaśca kṣemasya śaraṇasya ca /
BhāgPur, 2, 7, 19.2 jñānaṃ ca bhāgavatam ātmasatattvadīpaṃ yadvāsudevaśaraṇā vidurañjasaiva //
BhāgPur, 2, 8, 6.2 muktasarvaparikleśaḥ pānthaḥ svaśaraṇaṃ yathā //
BhāgPur, 3, 2, 23.2 lebhe gatiṃ dhātryucitāṃ tato 'nyaṃ kaṃ vā dayāluṃ śaraṇaṃ vrajema //
BhāgPur, 3, 5, 42.2 vrajema sarve śaraṇaṃ yad īśa smṛtaṃ prayacchaty abhayaṃ svapuṃsām //
BhāgPur, 3, 15, 48.2 ye 'ṅga tvadaṅghriśaraṇā bhavataḥ kathāyāḥ kīrtanyatīrthayaśasaḥ kuśalā rasajñāḥ //
BhāgPur, 3, 16, 10.1 ye me tanūr dvijavarān duhatīr madīyā bhūtāny alabdhaśaraṇāni ca bhedabuddhyā /
BhāgPur, 3, 19, 36.1 taṃ sukhārādhyam ṛjubhir ananyaśaraṇair nṛbhiḥ /
BhāgPur, 3, 24, 42.1 vrataṃ sa āsthito maunam ātmaikaśaraṇo muniḥ /
BhāgPur, 3, 25, 11.1 taṃ tvā gatāhaṃ śaraṇaṃ śaraṇyaṃ svabhṛtyasaṃsārataroḥ kuṭhāram /
BhāgPur, 3, 27, 8.2 viviktaśaraṇaḥ śānto maitraḥ karuṇa ātmavān //
BhāgPur, 3, 31, 12.3 so 'haṃ vrajāmi śaraṇaṃ hy akutobhayaṃ me yenedṛśī gatir adarśy asato 'nurūpā //
BhāgPur, 3, 32, 11.2 śrutānubhāvaṃ śaraṇaṃ vraja bhāvena bhāmini //
BhāgPur, 4, 1, 20.1 śaraṇaṃ taṃ prapadye 'haṃ ya eva jagadīśvaraḥ /
BhāgPur, 4, 6, 33.1 tasmin mahāyogamaye mumukṣuśaraṇe surāḥ /
BhāgPur, 4, 7, 28.3 dvandvaśvabhre khalamṛgabhaye śokadāve 'jñasārthaḥ pādaukas te śaraṇada kadā yāti kāmopasṛṣṭaḥ //
BhāgPur, 4, 8, 80.2 lokā nirucchvāsanipīḍitā bhṛśaṃ salokapālāḥ śaraṇaṃ yayur harim //
BhāgPur, 4, 8, 81.3 vidhehi tan no vṛjinād vimokṣaṃ prāptā vayaṃ tvāṃ śaraṇaṃ śaraṇyam //
BhāgPur, 4, 9, 8.2 tasyāpavargyaśaraṇaṃ tava pādamūlaṃ vismaryate kṛtavidā katham ārtabandho //
BhāgPur, 4, 12, 52.2 hitvārbhakaḥ krīḍanakāni māturgṛhaṃ ca viṣṇuṃ śaraṇaṃ yo jagāma //
BhāgPur, 4, 17, 10.2 tvāmadya yātāḥ śaraṇaṃ śaraṇyaṃ yaḥ sādhito vṛttikaraḥ patirnaḥ //
BhāgPur, 4, 17, 30.2 sa eva māṃ hantumudāyudhaḥ svarāḍ upasthito 'nyaṃ śaraṇaṃ kamāśraye //
BhāgPur, 4, 25, 11.1 so 'nveṣamāṇaḥ śaraṇaṃ babhrāma pṛthivīṃ prabhuḥ /
BhāgPur, 4, 25, 34.2 yeneyaṃ nirmitā vīra purī śaraṇamātmanaḥ //
BhāgPur, 4, 25, 40.2 kṣemyaṃ vadanti śaraṇaṃ bhave 'sminyadgṛhāśramaḥ //
BhāgPur, 8, 7, 19.2 bhītāḥ prajā dudruvuraṅga seśvarā arakṣyamāṇāḥ śaraṇaṃ sadāśivam //
BhāgPur, 8, 7, 21.3 trāhi naḥ śaraṇāpannāṃstrailokyadahanādviṣāt //
BhāgPur, 8, 8, 38.1 viṣaṇṇamanaso devā hariṃ śaraṇamāyayuḥ /
BhāgPur, 10, 1, 6.2 jugopa kukṣiṃ gata āttacakro mātuśca me yaḥ śaraṇaṃ gatāyāḥ //
BhāgPur, 10, 1, 17.2 ākrāntā bhūribhāreṇa brahmāṇaṃ śaraṇaṃ yayau //
BhāgPur, 10, 2, 26.2 satyasya satyamṛtasatyanetraṃ satyātmakaṃ tvāṃ śaraṇaṃ prapannāḥ //
BhāgPur, 11, 5, 41.2 sarvātmanā yaḥ śaraṇaṃ śaraṇyaṃ gato mukundaṃ parihṛtya kartam //
BhāgPur, 11, 7, 18.2 nirviṇṇadhīr aham u he vṛjinābhitapto nārāyaṇaṃ narasakhaṃ śaraṇaṃ prapadye //
BhāgPur, 11, 8, 39.2 tyaktvā durāśāḥ śaraṇaṃ vrajāmi tam adhīśvaram //
BhāgPur, 11, 11, 29.2 anīho mitabhuk śāntaḥ sthiro maccharaṇo muniḥ //
BhāgPur, 11, 12, 15.1 mām ekam eva śaraṇam ātmānaṃ sarvadehinām /
BhāgPur, 11, 18, 21.1 viviktakṣemaśaraṇo madbhāvavimalāśayaḥ /
BhāgPur, 11, 19, 9.2 paśyāmi nānyac charaṇaṃ tavāṅghridvaṃdvātapatrād amṛtābhivarṣāt //