Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Rājanighaṇṭu
Skandapurāṇa
Āyurvedadīpikā
Parāśaradharmasaṃhitā
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 8, 5.0 te 'jam ālabhanta so 'jād ālabdhād udakrāmat sa imām prāviśat tasmād iyam medhyābhavad athainam utkrāntamedham atyārjanta sa śarabho 'bhavat //
Atharvaveda (Śaunaka)
AVŚ, 9, 5, 9.1 ajā roha sukṛtāṃ yatra lokaḥ śarabho na catto 'ti durgāny eṣaḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 17, 10.8 śarabham āraṇyam anu te diśāmi /
MS, 2, 7, 17, 10.10 śarabhaṃ te śug ṛcchatu /
Vasiṣṭhadharmasūtra
VasDhS, 14, 42.1 gauragavayaśarabhāś ca //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 51.3 śarabham āraṇyam anu te diśāmi tena cinvānas tanvo niṣīda /
VSM, 13, 51.4 śarabhaṃ te śug ṛcchatu yaṃ dviṣmas taṃ te śug ṛcchatu //
Āpastambadharmasūtra
ĀpDhS, 1, 17, 29.0 ekakhuroṣṭragavayagrāmasūkaraśarabhagavām //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 9.2 sa kimpuruṣo 'bhavad yāvaśvaṃ ca gāṃ ca tau gauraśca gavayaścābhavatāṃ yamavimālabhanta sa uṣṭro 'bhavad yamajamālabhanta sa śarabho 'bhavat tasmādeteṣām paśūnāṃ nāśitavyam apakrāntamedhā haite paśavaḥ //
Ṛgveda
ṚV, 8, 100, 6.2 pārāvataṃ yat purusaṃbhṛtaṃ vasv apāvṛṇoḥ śarabhāya ṛṣibandhave //
Carakasaṃhitā
Ca, Sū., 5, 5.1 tatra śāliṣaṣṭikamudgalāvakapiñjalaiṇaśaśaśarabhaśambarādīnyāhāradravyāṇi prakṛtilaghūnyapi mātrāpekṣīṇi bhavanti /
Ca, Sū., 6, 43.1 lāvān kapiñjalān eṇān urabhrāñcharabhān śaśān /
Ca, Sū., 27, 45.1 pṛṣataḥ śarabho rāmaḥ śvadaṃṣṭro mṛgamātṛkā /
Mahābhārata
MBh, 1, 52, 10.3 vihaṃgaḥ śarabho modaḥ pramodaḥ saṃhatāṅgadaḥ //
MBh, 1, 59, 26.1 śarabhaḥ śalabhaścaiva sūryācandramasau tathā /
MBh, 1, 60, 7.4 pulahasya sutā rājañ śarabhāśca prakīrtitāḥ /
MBh, 1, 61, 28.1 śarabho nāma yasteṣāṃ daiteyānāṃ mahāsuraḥ /
MBh, 2, 8, 14.1 auśīnaraḥ puṇḍarīkaḥ śaryātiḥ śarabhaḥ śuciḥ /
MBh, 3, 134, 14.2 aṣṭau śāṇāḥ śatamānaṃ vahanti tathāṣṭapādaḥ śarabhaḥ siṃhaghātī /
MBh, 3, 155, 35.2 gajasiṃhasamākīrṇam udīrṇaśarabhāyutam //
MBh, 3, 155, 64.1 śarabhonnādasaṃghuṣṭaṃ nānārāvanināditam /
MBh, 3, 170, 43.1 gajānāṃ sṛmarāṇāṃ ca śarabhāṇāṃ ca sarvaśaḥ /
MBh, 3, 251, 12.1 aiṇeyān pṛṣatān nyaṅkūn hariṇāñśarabhāñśaśān /
MBh, 5, 49, 43.1 tathā cedipater bhrātā śarabho bharatarṣabha /
MBh, 7, 102, 76.1 trāsitāḥ śarabhasyeva garjitena vane mṛgāḥ /
MBh, 7, 107, 8.2 śarabhāviva saṃkruddhau yuyudhāte parasparam //
MBh, 7, 132, 20.2 śakuner bhrātaro vīrā gajākṣaḥ śarabho vibhuḥ /
MBh, 8, 18, 41.2 yathā dṛptaṃ vane nāgaṃ śarabho vārayed yudhi //
MBh, 12, 117, 6.1 siṃhavyāghrāḥ saśarabhā mattāścaiva mahāgajāḥ /
MBh, 12, 117, 34.1 aṣṭapād ūrdhvacaraṇaḥ śarabho vanagocaraḥ /
MBh, 12, 117, 35.1 taṃ muniḥ śarabhaṃ cakre balotkaṭam ariṃdama /
MBh, 12, 117, 35.2 tataḥ sa śarabho vanyo muneḥ śarabham agrataḥ /
MBh, 12, 117, 35.2 tataḥ sa śarabho vanyo muneḥ śarabham agrataḥ /
MBh, 12, 117, 36.1 sa evaṃ śarabhasthāne nyasto vai muninā tadā /
MBh, 12, 117, 37.1 tataḥ śarabhasaṃtrastāḥ sarve mṛgagaṇā vanāt /
MBh, 12, 117, 38.1 śarabho 'pyatisaṃduṣṭo nityaṃ prāṇivadhe rataḥ /
MBh, 12, 117, 39.1 tato rudhiratarṣeṇa balinā śarabho 'nvitaḥ /
MBh, 12, 117, 42.1 siṃho 'tibalasaṃyukto bhūyaḥ śarabhatāṃ gataḥ /
MBh, 12, 117, 44.2 ṛṣiṇā śarabhaḥ śaptaḥ svaṃ rūpaṃ punar āptavān //
MBh, 12, 119, 5.1 śarabhaḥ śarabhasthāne siṃhaḥ siṃha ivorjitaḥ /
MBh, 12, 119, 5.1 śarabhaḥ śarabhasthāne siṃhaḥ siṃha ivorjitaḥ /
MBh, 14, 84, 3.1 śarabheṇārcitastatra śiśupālātmajena saḥ /
Rāmāyaṇa
Rām, Ki, 25, 32.1 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ /
Rām, Ki, 32, 9.2 gavayasya gavākṣasya gajasya śarabhasya ca //
Rām, Ki, 38, 32.1 śarabhaḥ kumudo vahnir vānaro rambha eva ca /
Rām, Ki, 49, 5.2 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ //
Rām, Ki, 64, 2.1 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ /
Rām, Ki, 64, 5.1 śarabho vānarastatra vānarāṃstān uvāca ha /
Rām, Yu, 11, 34.1 śarabhastvatha niścitya sārthaṃ vacanam abravīt /
Rām, Yu, 17, 29.2 rājan satatam adhyāste śarabho nāma yūthapaḥ //
Rām, Yu, 21, 26.2 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ //
Rām, Yu, 28, 2.1 aṅgado vāliputraśca saumitriḥ śarabhaḥ kapiḥ /
Rām, Yu, 28, 7.1 analaḥ śarabhaścaiva saṃpātiḥ praghasastathā /
Rām, Yu, 29, 11.1 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ /
Rām, Yu, 32, 24.1 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ /
Rām, Yu, 35, 2.2 aṅgadaṃ vāliputraṃ ca śarabhaṃ ca tarasvinam //
Rām, Yu, 37, 2.2 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ //
Rām, Yu, 39, 27.1 gavayena gavākṣeṇa śarabheṇa gajena ca /
Rām, Yu, 49, 36.1 tato gavākṣaḥ śarabho hanumān aṅgado nalaḥ /
Rām, Yu, 54, 29.1 ṛṣabhaśarabhamaindadhūmranīlāḥ kumudasuṣeṇagavākṣarambhatārāḥ /
Rām, Yu, 55, 17.1 ṛṣabhaḥ śarabho nīlo gavākṣo gandhamādanaḥ /
Rām, Yu, 55, 21.1 muṣṭinā śarabhaṃ hatvā jānunā nīlam āhave /
Rām, Yu, 59, 38.1 kumudo dvivido maindo nīlaḥ śarabha eva ca /
Rām, Yu, 61, 10.1 sugrīvam aṅgadaṃ nīlaṃ śarabhaṃ gandhamādanam /
Rām, Yu, 77, 33.1 tataḥ pramāthī śarabho rabhaso gandhamādanaḥ /
Rām, Utt, 7, 19.1 śarabheṇa yathā siṃhāḥ siṃhena dviradā yathā /
Rām, Utt, 35, 22.2 ruroda śiśur atyarthaṃ śiśuḥ śarabharāḍ iva //
Rām, Utt, 39, 5.2 gajaṃ gavākṣaṃ gavayaṃ śarabhaṃ ca mahābalam //
Agnipurāṇa
AgniPur, 10, 4.2 panaso vinato rambhaḥ śarabhaḥ krathano balī //
Amarakośa
AKośa, 2, 230.1 gandharvaḥ śarabho rāmaḥ sṛmaro gavayaḥ śaśaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 43.2 śaśaśambaracāruṣkaśarabhādyā mṛgāḥ smṛtāḥ //
Harṣacarita
Harṣacarita, 1, 5.2 utpādakā na bahavaḥ kavayaḥ śarabhā iva //
Kūrmapurāṇa
KūPur, 1, 24, 6.1 siṃharkṣaśarabhākīrṇaṃ śārdūlagajasaṃyutam /
Liṅgapurāṇa
LiPur, 1, 8, 51.2 ibho vā śarabho vāpi durādharṣo 'tha kesarī //
LiPur, 1, 8, 53.2 yathaiva mṛgarāṅnāgaḥ śarabho vāpi durmadaḥ //
LiPur, 1, 58, 13.1 siṃhaṃ mṛgāṇāṃ vṛṣabhaṃ gavāṃ ca mṛgādhipānāṃ śarabhaṃ cakāra /
LiPur, 1, 70, 243.1 mahiṣā gavayākṣāś ca plavaṃgāḥ śarabhā vṛkāḥ /
LiPur, 1, 95, 61.2 apahṛtya tadā prāṇān śarabhaḥ surapūjitaḥ //
LiPur, 1, 96, 1.3 śarabhākhyaṃ mahāghoraṃ vikṛtaṃ rūpamāsthitaḥ //
LiPur, 1, 96, 95.3 punastu prārthayāmāsa nṛsiṃhaḥ śarabheśvaram //
LiPur, 1, 96, 123.1 idaṃ tu śarabhākāraṃ paraṃ rūpaṃ pinākinaḥ /
LiPur, 1, 98, 72.2 iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ śarabhaḥ śarabho dhanuḥ //
LiPur, 1, 98, 72.2 iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ śarabhaḥ śarabho dhanuḥ //
Matsyapurāṇa
MPur, 118, 53.2 vyāghrānkesariṇaḥ siṃhāndvīpinaḥ śarabhānvṛkān //
MPur, 135, 44.2 nadanto meghaśabdena śarabhā iva roṣitāḥ //
MPur, 135, 66.1 śarabhānaṣṭapādāṃśca apaḥ pavanameva ca /
MPur, 138, 45.1 paraśvadhahataḥ śūraḥ śailādiḥ śarabho yathā /
Meghadūta
Megh, Pūrvameghaḥ, 58.1 ye saṃrambhotpatanarabhasāḥ svāṅgabhaṅgāya tasmin muktādhvānaṃ sapadi śarabhā laṅghayeyur bhavantam /
Suśrutasaṃhitā
Su, Sū., 46, 54.1 tāv eṇahariṇarkṣakuraṅgakarālakṛtamālaśarabhaśvadaṃṣṭrāpṛṣatacāruṣkamṛgamātṛkāprabhṛtayo jaṅghālā mṛgāḥ kaṣāyā madhurā laghavo vātapittaharāstīkṣṇā hṛdyā bastiśodhanāśca //
Su, Utt., 39, 153.1 lāvān kapiñjalāneṇān pṛṣatāñcharabhāñchaśān /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 23.2 bhramati gavayayūthaḥ sarvatas toyam icchañ śarabhakulam ajihmaṃ proddharatyambu kūpāt //
Bhāgavatapurāṇa
BhāgPur, 3, 10, 22.1 kharo 'śvo 'śvataro gauraḥ śarabhaś camarī tathā /
BhāgPur, 4, 6, 20.2 gavayaiḥ śarabhair vyāghrai rurubhir mahiṣādibhiḥ //
Bhāratamañjarī
BhāMañj, 13, 450.1 aṣṭapādaṃ mahādaṃṣṭraṃ dṛṣṭvā śarabhamāgatam /
BhāMañj, 13, 450.2 sa viṣaṇṇo munigirā babhūva śarabhaḥ kṣaṇāt //
BhāMañj, 13, 451.1 kālena śarabhākāraḥ sarvaprāṇibhayaṃkaraḥ /
Garuḍapurāṇa
GarPur, 1, 28, 2.1 śaṅkhapadmanidhī caiva sāraṅgaḥ śarabhaḥ śriyā /
GarPur, 1, 76, 4.2 dvīpivṛkaśarabhakuñjarasiṃhavyāghrādayo hiṃsrāḥ //
Kālikāpurāṇa
KālPur, 55, 5.2 chāgalāḥ śarabhāścaiva naraścaiva yathākramāt //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 16.1 śārdūlasiṃhaśarabharkṣatarakṣumukhyā ye 'nye prasahya vinihantyabhivartayanti /
RājNigh, Siṃhādivarga, 2.1 mahāśṛṅgastu śarabho meghaskandho mahāmanāḥ /
Skandapurāṇa
SkPur, 9, 26.2 siṃhebhaśarabhākīrṇaṃ śārdūlarkṣamṛgākulam /
SkPur, 25, 46.1 namaḥ śarabharūpebhyaḥ śatarūpebhya eva ca /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 46.2, 2.0 śarabhaḥ aṣṭāpada uṣṭrapramāṇo mahāśṛṅgaḥ pṛṣṭhagatacatuṣpādaḥ kāśmīre prasiddhaḥ //
ĀVDīp zu Ca, Sū., 27, 63.1, 3.0 āvikaṃ māṃsaṃ madhuraśītatvena pittaharamapi boddhavyam ata eva śaradvidhāv apyuktam urabhraśarabhān iti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 2.2 jālapādaṃ ca śarabham ahorātreṇa śudhyati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 3, 14.0 gauro gavayaḥ śarabha uṣṭro māyuḥ kimpuruṣa ity anustaraṇāḥ //
ŚāṅkhŚS, 16, 12, 13.0 gauro gavayaḥ śarabha uṣṭro māyuḥ kimpuruṣa ity anustaraṇāḥ //