Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Nid., 6, 15.1 śarāvamātrā tadrūpā nimnamadhyā śarāvikā /
Su, Nid., 9, 9.1 śarāvasadṛśaḥ pāṇḍuḥ śītaḥ stabdho 'lpavedanaḥ /
Su, Śār., 2, 25.3 darbhasaṃstaraśāyinīṃ karatalaśarāvaparṇānyatamabhojinīṃ haviṣyaṃ tryahaṃ ca bhartuḥ saṃrakṣet /
Su, Cik., 2, 6.1 śarāvanimnamadhyāś ca yavamadhyāstathāpare /
Su, Cik., 40, 10.2 itarayor vyapetadhūmāṅgāre sthire samāhite śarāve prakṣipya vartiṃ mūlacchidreṇānyena śarāveṇa pidhāya tasmin chidre netramūlaṃ saṃyojya dhūmamāseveta praśānte dhūme vartimavaśiṣṭāṃ prakṣipya punar api dhūmaṃ pāyayed ā doṣaviśuddheḥ eṣa dhūmapānopāyavidhiḥ //
Su, Cik., 40, 10.2 itarayor vyapetadhūmāṅgāre sthire samāhite śarāve prakṣipya vartiṃ mūlacchidreṇānyena śarāveṇa pidhāya tasmin chidre netramūlaṃ saṃyojya dhūmamāseveta praśānte dhūme vartimavaśiṣṭāṃ prakṣipya punar api dhūmaṃ pāyayed ā doṣaviśuddheḥ eṣa dhūmapānopāyavidhiḥ //
Su, Cik., 40, 19.1 vraṇadhūmaṃ śarāvasaṃpuṭopanītena netreṇa vraṇamānayet dhūmapānādvedanopaśamo vraṇavaiśadyamāsrāvopaśamaśca bhavati //
Su, Utt., 32, 8.3 śarāvasaṃpuṭe kṛtvā baliṃ śūnyagṛhe haret //