Occurrences

Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Yogaratnākara

Rasamañjarī
RMañj, 2, 3.1 prakṣipya toyaṃ mṛtkuṇḍe tasyopari śarāvakam /
Rasaprakāśasudhākara
RPSudh, 11, 16.1 śatasaṃkhyāni vai kuryātpuṭānyevaṃ śarāvake /
Rasaratnasamuccaya
RRS, 5, 59.1 channaṃ śarāvakeṇaitattadūrdhvaṃ lavaṇaṃ tyajet /
RRS, 5, 59.2 mukhe śarāvakaṃ dattvā vahniṃ yāmacatuṣṭayam //
Rasaratnākara
RRĀ, R.kh., 7, 31.1 pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet /
RRĀ, V.kh., 3, 26.1 prakaṭā śarāvakākārā bījanirvāpaṇe hitā /
Rasendracūḍāmaṇi
RCūM, 14, 19.1 sūtena piṣṭikāṃ kṛtvā svarṇaṃ ruddhvā śarāvake /
RCūM, 14, 129.1 rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam /
Rasendrasārasaṃgraha
RSS, 1, 183.2 tataḥ śarāvakaṃ pātre sthāpayetkuśalo bhiṣak //
Ānandakanda
ĀK, 1, 4, 23.1 tamuddhṛtya punaḥ soṣṇair āranālaiḥ śarāvake /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 25.2 mṛtkuṇḍe nikṣipettoyaṃ tanmadhye ca śarāvakam //
ŚdhSaṃh, 2, 12, 123.1 tata udghāṭayenmudrām uparisthāṃ śarāvakāt /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 12.0 cūrṇaṃ śuktikādisaṃbhavaṃ tacca kaliśabdavācyaṃ tenāliptaśarāvakau kṛtvā tābhyāṃ sampuṭaṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 5.0 etena tāmraśarāvakaṃ pāradaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 7.0 śuddhatāmranirmitena athavāmladravyādinā śodhitaśarāvakeṇetyarthaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 2.0 tatrādau kacchapayantramāha atheti mṛtkuṇḍe nīraṃ nikṣipet tanmadhye mṛtkuṇḍapidhānaṃ śarāvakaṃ sthāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 174.2, 3.0 haṇḍikāyāṃ golakaṃ sthāpya upari śarāvakaṃ dattvā mudrā deyā uparivālukāṃ dattvā mudrāṃ dāpayet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 64.2, 3.1 ardham āpūrayitvā ca mukhe dadyāccharāvakam /
Rasasaṃketakalikā
RSK, 4, 13.1 viṣaṃ rasaṃ kalaikāṃśaṃ kācaliptaśarāvake /
RSK, 4, 14.1 svayaṃ śītaṃ ca gṛhṇīyād upariṣṭāccharāvakāt /
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 6.2 paśyatha bhikṣavo yūyamimaṃ śrāvakaṃ pūrṇaṃ maitrāyaṇīputraṃ yo mayāsya bhikṣusaṃghasya dharmakathikānāmagryo nirdiṣṭo bahubhiśca bhūtairguṇairabhiṣṭuto bahubhiśca prakārairasmin mama śāsane saddharmaparigrahāyābhiyuktaḥ //
SDhPS, 9, 7.1 anye ca dve bhikṣusahasre sātireke śaikṣāśaikṣāṇāṃ śrāvakāṇāmutthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā añjaliṃ pragṛhya bhagavato 'bhimukhaṃ bhagavantamullokayamāne tasthatur etāmeva cintāmanuvicintayamāne yaduta idameva buddhajñānam /
Yogaratnākara
YRā, Dh., 216.1 rasaṃ caturguṇe vastre rasonakaśarāvake /
YRā, Dh., 230.1 mṛtkuṇḍe nikṣipennīraṃ tanmadhye ca śarāvakam /