Occurrences

Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendrasārasaṃgraha
Śārṅgadharasaṃhitā
Gūḍhārthadīpikā
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Yogaratnākara

Rasamañjarī
RMañj, 2, 3.1 prakṣipya toyaṃ mṛtkuṇḍe tasyopari śarāvakam /
Rasaratnasamuccaya
RRS, 5, 59.2 mukhe śarāvakaṃ dattvā vahniṃ yāmacatuṣṭayam //
Rasaratnākara
RRĀ, R.kh., 7, 31.1 pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet /
Rasendrasārasaṃgraha
RSS, 1, 183.2 tataḥ śarāvakaṃ pātre sthāpayetkuśalo bhiṣak //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 25.2 mṛtkuṇḍe nikṣipettoyaṃ tanmadhye ca śarāvakam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 2.0 tatrādau kacchapayantramāha atheti mṛtkuṇḍe nīraṃ nikṣipet tanmadhye mṛtkuṇḍapidhānaṃ śarāvakaṃ sthāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 174.2, 3.0 haṇḍikāyāṃ golakaṃ sthāpya upari śarāvakaṃ dattvā mudrā deyā uparivālukāṃ dattvā mudrāṃ dāpayet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 64.2, 3.1 ardham āpūrayitvā ca mukhe dadyāccharāvakam /
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 6.2 paśyatha bhikṣavo yūyamimaṃ śrāvakaṃ pūrṇaṃ maitrāyaṇīputraṃ yo mayāsya bhikṣusaṃghasya dharmakathikānāmagryo nirdiṣṭo bahubhiśca bhūtairguṇairabhiṣṭuto bahubhiśca prakārairasmin mama śāsane saddharmaparigrahāyābhiyuktaḥ //
Yogaratnākara
YRā, Dh., 230.1 mṛtkuṇḍe nikṣipennīraṃ tanmadhye ca śarāvakam /