Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 9, 35.1 avraṇatvaṃ śarīrasya pārthivena samanvitam /
LiPur, 1, 18, 13.1 bhasmadigdhaśarīrāya bhānusomāgnihetave /
LiPur, 1, 18, 30.1 ardhanārīśarīrāya avyaktāya namonamaḥ /
LiPur, 1, 21, 51.1 tarkyātarkyaśarīrāya baline raṃhasāya ca /
LiPur, 1, 21, 63.1 naranārīśarīrāya devyāḥ priyakarāya ca /
LiPur, 1, 30, 27.2 kṣaṇādgūḍhaśarīraṃ hi dhvastaṃ dṛṣṭvāntakaṃ kṣaṇāt //
LiPur, 1, 33, 16.2 ardhanārīśarīrāya sāṃkhyayogapravartine //
LiPur, 1, 45, 6.1 tasya devasya rudrasya śarīraṃ vai jagattrayam /
LiPur, 1, 64, 32.2 trātuṃ yato dehamimaṃ munīndraḥ suniścitaḥ pāhi tataḥ śarīram //
LiPur, 1, 66, 10.1 saśarīraṃ tadā taṃ vai divamāropayadvibhuḥ /
LiPur, 1, 70, 93.2 maheśvaraḥ śarīrāṇi karoti vikaroti ca //
LiPur, 1, 70, 94.2 maheśvaraḥ śarīrāṇi karoti vikaroti ca //
LiPur, 1, 70, 197.1 taccharīrasamutpannaiḥ kāryaistaiḥ kāraṇaiḥ saha /
LiPur, 1, 86, 112.1 śarīre sati vai kleśaḥ so'vidyāṃ saṃtyajedbudhaḥ /
LiPur, 1, 86, 113.2 tatkṣayācca śarīreṇa na punaḥ samprayujyate //
LiPur, 1, 88, 55.2 pituḥ śarīrātpratyaṅgaṃ rūpamasyopajāyate //
LiPur, 1, 95, 45.2 bhasmadigdhaśarīrāya daṇḍamuṇḍīśvarāya ca //
LiPur, 1, 95, 50.1 aghorarūpāya vikaṭāya vikaṭaśarīrāya te namaḥ /
LiPur, 1, 96, 67.1 sa mṛgārdhaśarīreṇa pakṣābhyāṃ cañcunā dvijāḥ /
LiPur, 1, 108, 18.1 adhruveṇa śarīreṇa dhruvaṃ sādhyaṃ prayatnataḥ /
LiPur, 2, 10, 16.2 śarīrāṇāmaśeṣāṇāṃ tasya devasya śāsanāt //
LiPur, 2, 10, 22.2 bibharti sarvabhūtānāṃ śarīrāṇi prabhañjanaḥ //
LiPur, 2, 10, 24.1 nāgādyaiḥ pañcabhirbhedaiḥ śarīreṣu pravartate /
LiPur, 2, 11, 24.1 gaurīrūpāṇi sarvāṇi śarīrāṇi śarīriṇām /
LiPur, 2, 12, 19.2 śarīrabhājāṃ sarveṣāṃ devasyāntakaśāsinaḥ //
LiPur, 2, 12, 21.2 sarvabhūtaśarīreṣu somākhyā mūrtiruttamā //
LiPur, 2, 12, 30.2 bhūtānāṃ ca śarīrasthaṃ śaṃbhormūrtirgarīyasī //
LiPur, 2, 12, 33.2 yajñānāṃ ca śarīrasthaḥ śaṃbhormūrtirgarīyasī //
LiPur, 2, 12, 34.1 śarīrasthā ca bhūtānāṃ śreyasī mūrtiraiśvarī /
LiPur, 2, 12, 38.1 śarīrasthaśca bhūtānāṃ śaivī mūrtiḥ paṭīyasī /
LiPur, 2, 12, 40.1 śarīrasthaṃ ca bhūtānāṃ śaṃbhor mūrtir garīyasī /
LiPur, 2, 12, 41.2 carācarāṇāṃ bhūtānāṃ śarīrāṇi vidurbudhāḥ //
LiPur, 2, 12, 44.1 carācaraśarīreṣu sarveṣveva sthitā tadā /
LiPur, 2, 13, 19.1 śarīriṇāṃ śarīreṣu kaṭhinaṃ koṅkaṇādivat /
LiPur, 2, 13, 22.2 vāyavyaḥ pariṇāmo yaḥ śarīreṣu śarīriṇām //
LiPur, 2, 13, 23.2 suṣiraṃ yaccharīrasthamaśeṣāṇāṃ śarīriṇām //
LiPur, 2, 13, 24.2 cakṣurādigataṃ tejo yaccharīrasthamaṅginām //
LiPur, 2, 13, 25.2 sarvabhūtaśarīreṣu manaścandrātmakaṃ hi yat //
LiPur, 2, 13, 26.2 ātmā yo yajamānākhyaḥ sarvabhūtaśarīragaḥ //
LiPur, 2, 13, 29.1 ātmā tasyāṣṭamī mūrtiḥ sarvabhūtaśarīragā /
LiPur, 2, 14, 12.1 sthitastatpuruṣo devaḥ śarīreṣu śarīriṇām /
LiPur, 2, 14, 13.2 kīrtitaḥ sarvabhūtānāṃ śarīreṣu vyavasthitaḥ //
LiPur, 2, 14, 16.1 sarveṣveva śarīreṣu prāṇabhājāṃ pratiṣṭhitaḥ /
LiPur, 2, 16, 9.2 carācaraśarīrāṇi piṇḍākhyāny akhilāny api //
LiPur, 2, 18, 18.1 sūkṣmo bhūtvā śarīrāṇi sarvadā hyadhitiṣṭhati /
LiPur, 2, 22, 5.1 vāmena tīrthaṃ savyena śarīramanulipya ca /