Occurrences

Vaiśeṣikasūtravṛtti

Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 23.1, 1.0 bhittyādinā sparśavaddravyeṇa śarīrādeḥ karmādhārasya saṃyogānniṣkramaṇaṃ nivartate na tvākāśābhāvāt tasya sarvagatatvāt tatrāpi bhāvaḥ tasmācchabdaliṅgam evākāśam //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 2.0 ye khalvātmaguṇāste sukhādaya ivāntaḥśarīramupalabhyante //
VaiSūVṛ zu VaiśSū, 3, 1, 14.1, 1.0 pratyagātmeti śarīram //
VaiSūVṛ zu VaiśSū, 3, 1, 14.1, 2.0 śarīre pravṛttinivṛttī dṛṣṭe ātmānam anumāpayataḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 14.1, 3.0 śarīraṃ prayatnavatā adhiṣṭhitaṃ hitāhitapravṛttinivṛttimattvād ghaṭavat //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 2.0 tiryakpavanasya vāyor dehasthitasya yat prāṇāpānakarma tatprayatnakāryam śarīraparigṛhītavāyuviṣayatve sati vikṛtatvāt bhastrāparigṛhītavāyukarmavat //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 4.0 manasā saṃyoga ātmano 'dṛṣṭāpekṣo jīvanam śarīravṛddhyādi tatkāryam api jīvanam śarīraṃ prayatnavatādhiṣṭhitaṃ vṛddhikṣatabhagnasaṃrohaṇanimittatvāt jīrṇagṛhavat //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 4.0 manasā saṃyoga ātmano 'dṛṣṭāpekṣo jīvanam śarīravṛddhyādi tatkāryam api jīvanam śarīraṃ prayatnavatādhiṣṭhitaṃ vṛddhikṣatabhagnasaṃrohaṇanimittatvāt jīrṇagṛhavat //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 8.0 na śarīrāvayavasya avasthābhedena bhidyamānatvāt //
VaiSūVṛ zu VaiśSū, 3, 2, 10, 1.0 yadi khalvahaṃ devadatto'haṃ yajñadatta ityātmani dṛṣṭapratyakṣamidaṃ bhavet evaṃ yujyeta ahaṃśabdasyātmavācakatvam yāvatā śarīrābhidhāyakadevadattaśabdaikārthādhikaraṇatvād ahaṃśabdo'pi śarīravācakaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 10, 1.0 yadi khalvahaṃ devadatto'haṃ yajñadatta ityātmani dṛṣṭapratyakṣamidaṃ bhavet evaṃ yujyeta ahaṃśabdasyātmavācakatvam yāvatā śarīrābhidhāyakadevadattaśabdaikārthādhikaraṇatvād ahaṃśabdo'pi śarīravācakaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 10, 3.0 devadattaśabdaḥ kathaṃ śarīre ityāha //
VaiSūVṛ zu VaiśSū, 3, 2, 11.1, 1.0 gamanavācinā gacchati iti śabdena saha prayogād devadattaśabdaḥ śarīravacano 'vasīyate ātmano gatyasambhavāt //
VaiSūVṛ zu VaiśSū, 3, 2, 11.1, 2.0 tasmād ahaṃśabdo'pi śarīre eva devadattaśabdena saha dṛṣṭatvāt //
VaiSūVṛ zu VaiśSū, 3, 2, 12.1, 1.0 devadattaśabdena ekārthādhikaraṇatvād yo'yamupacāro 'haṃśabdasya śarīre sa saṃdigdhaḥ kiṃ śarīrasya ātmopakārakatvād ahaṃśabda ātmābhidhāyaka upacarita uta mukhyatayā śarīrasyābhidhāyakaḥ iti na śarīrātmanor ahaṃśabdasya niścayaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 12.1, 1.0 devadattaśabdena ekārthādhikaraṇatvād yo'yamupacāro 'haṃśabdasya śarīre sa saṃdigdhaḥ kiṃ śarīrasya ātmopakārakatvād ahaṃśabda ātmābhidhāyaka upacarita uta mukhyatayā śarīrasyābhidhāyakaḥ iti na śarīrātmanor ahaṃśabdasya niścayaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 12.1, 1.0 devadattaśabdena ekārthādhikaraṇatvād yo'yamupacāro 'haṃśabdasya śarīre sa saṃdigdhaḥ kiṃ śarīrasya ātmopakārakatvād ahaṃśabda ātmābhidhāyaka upacarita uta mukhyatayā śarīrasyābhidhāyakaḥ iti na śarīrātmanor ahaṃśabdasya niścayaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 12.1, 1.0 devadattaśabdena ekārthādhikaraṇatvād yo'yamupacāro 'haṃśabdasya śarīre sa saṃdigdhaḥ kiṃ śarīrasya ātmopakārakatvād ahaṃśabda ātmābhidhāyaka upacarita uta mukhyatayā śarīrasyābhidhāyakaḥ iti na śarīrātmanor ahaṃśabdasya niścayaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 1.0 pratyagātmanīti ātmani paratreti śarīre //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 2.0 yadi ahaṃśabdaḥ śarīravacanaḥ syāt evaṃ sati tasmin piṇḍe devadattaśabda iva sarvaiḥ prayujyeta //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 5.0 śarīra iva ātmanyapi parairaprayogānna syāditi cet ata āha //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 1.0 yajñadattaviṣṇumitrayoḥ sambandhinaḥ śarīraviśeṣād yathā dṛṣṭānna tadīye sukhādāvasmadādīnāṃ jāyate jñānaṃ tathaiva na tadīyāhaṅkāro 'smābhiḥ saṃvedyate yato'haṃśabdaḥ prayujyeta //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 2.0 śarīravācakatve tu yathā śarīraṃ dṛṣṭvā tatra devadattaśabdaṃ prayuñjate tadvadimamapi prayuñjīran na tvevam //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 2.0 śarīravācakatve tu yathā śarīraṃ dṛṣṭvā tatra devadattaśabdaṃ prayuñjate tadvadimamapi prayuñjīran na tvevam //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 3.0 tasmānna śarīre //
VaiSūVṛ zu VaiśSū, 4, 1, 2, 1.0 tasya paramāṇvāder indriyair agṛhyamāṇasyāpi śarīramahābhūtādi kāryaṃ liṅgam //
VaiSūVṛ zu VaiśSū, 4, 2, 1, 1.0 kṣityādipañcakena śarīrārambhe trayāṇāṃ pratyakṣatvād vāyorapratyakṣatvād yathā tadvatā saṃyogo'pyapratyakṣa evaṃ śarīramapratyakṣaṃ syāt pratyakṣāpratyakṣair ārabdhatvāt //
VaiSūVṛ zu VaiśSū, 4, 2, 1, 1.0 kṣityādipañcakena śarīrārambhe trayāṇāṃ pratyakṣatvād vāyorapratyakṣatvād yathā tadvatā saṃyogo'pyapratyakṣa evaṃ śarīramapratyakṣaṃ syāt pratyakṣāpratyakṣair ārabdhatvāt //
VaiSūVṛ zu VaiśSū, 4, 2, 3, 1.0 ātmaśabdena svarūpam svarūpeṇa pañcānāmapi bhūtānāṃ parasparasaṃyogo na pratiṣidhyate śarīre 'nārambhakatvena //
VaiSūVṛ zu VaiśSū, 4, 2, 3, 2.0 pārthivaśarīre jalādīni saṃyogīni na samavāyīni //
VaiSūVṛ zu VaiśSū, 4, 2, 3, 3.0 jalādibhir ayonijameva śarīramārabhyate varuṇalokādau //
VaiSūVṛ zu VaiśSū, 4, 2, 4, 1.0 anekadeśāḥ paramāṇavaḥ tairevārabhyate jalādiśarīram na śukraśoṇitābhyām //
VaiSūVṛ zu VaiśSū, 4, 2, 5, 1.0 dharmaviśeṣāpekṣāḥ paramāṇava eva śarīramārabhante na śukrādi //
VaiSūVṛ zu VaiśSū, 4, 2, 5, 2.0 kathaṃ hi puṇyavatāṃ śukrādimayaṃ śarīraṃ syāt //
VaiSūVṛ zu VaiśSū, 4, 2, 6, 1.0 śalabhādiśarīrākhyāt kāryaviśeṣān manyāmahe santyayonijāni //
VaiSūVṛ zu VaiśSū, 4, 2, 9, 1.0 candramā manaso jātaḥ ityādikācca vedaliṅgāt santyayonijāḥ śarīraviśeṣāḥ //
VaiSūVṛ zu VaiśSū, 4, 2, 9, 2.0 evaṃ jalādiśarīramayonijameva //
VaiSūVṛ zu VaiśSū, 5, 1, 6, 1.0 ātmeti śarīraikadeśaḥ yathā caitadapratyayaṃ haste musale ca karma tathaiva hastāvayavasaṃyogāddhastagatavegāpekṣād hastotpatanakāle'vayave tasminnapratyayaṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 5, 1, 11.1, 1.0 yad garbhasya spandanādikarma tadātmaśarīraikadeśasaṃyogāj jīvanapūrvakaprayatnāpekṣād bhavatīti sapratyayam mātuḥ kāryāvaskaropasarpaṇakarma garbhasyāpratyayamātmasaṃyogādadṛṣṭāpekṣād bhavatīti //
VaiSūVṛ zu VaiśSū, 5, 1, 13.1, 1.0 śarīravidhārakaprayatnābhāve suptasyāṅgānāṃ patanaṃ gurutvād bhavati tadābhisaṃdher abhāvāt //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 5, 2, 17.1, 1.0 yadā hi ātmani mano'vasthitaṃ nendriyeṣu tadā catuṣṭayasannikarṣasyānārambhāt tatkāryayoḥ sukhaduḥkhayor abhāvarūpo vidyamānaśarīrasyātmano vāyunigrahāpekṣa ātmano manasā saṃyogo yogaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
VaiSūVṛ zu VaiśSū, 5, 2, 20.1, 1.0 evaṃrūpasyānādyapasarpaṇādinimittasyādṛṣṭasyābhāve jīvanākhyasyātmamanaḥsaṃyogasyābhāvo 'nyasya ca śarīrasyāprādurbhāvo yaḥ sa mokṣaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 10, 1.0 parasya hiṃsāyāṃ śarīramānasaduḥkharūpāyāṃ pravṛttaṃ duṣṭaṃ jānīṣva //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 1.0 viśiṣṭadeśakālāpekṣeṇāmbhasā yaḥ śarīrasya saṃyogastadabhiṣecanaṃ snānam //
VaiSūVṛ zu VaiśSū, 6, 2, 13.1, 1.0 yair yair asya sukhahetubhiḥ śarīraṃ bhāvitaṃ tanmaya ivāste //
VaiSūVṛ zu VaiśSū, 6, 2, 14.1, 1.0 yadā tṛpto bhavati tadāsya tṛptinimitto rāgo bhavati śarīrapuṣṭeḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 18.1, 1.0 saṃcitau yadā dharmādharmau bhavataḥ tadā śarīrendriyaiḥ saṃyogo janmākhyo bhavati kṣīṇayośca tayormaraṇakāle viyogaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 18.1, 2.0 punarapyābhyāṃ dharmādharmābhyāṃ śarīrādisaṃyogo vibhāgaścetyevam anādir ayaṃ ghaṭīyantravadāvartate jantuḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 11.1, 3.0 vibhāgajastu aṅgulyoranyonyavibhāgād vinaṣṭamātre dvyaṅgule'ṅgulyākāśavibhāgaḥ kāraṇākāraṇayorvā hastākāśayor vibhāgāccharīrākāśavibhāgaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 14.1, 2.0 yutasiddhir dvayor anyatarasya vā pṛthaggatimattvam sā ca nityayoḥ yutāśrayasamavetatvaṃ cānityayoḥ yathā ghaṭapaṭayoḥ tvagindriyapārthivaśarīrayośca //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 1.0 gandhajñānaṃ ghrāṇam tasminnārabdhavye pṛthivī kāraṇaṃ bhūyastvāt śarīrāpekṣayā tu bhūyastvam //
VaiSūVṛ zu VaiśSū, 10, 7, 2.0 yathā cotpattau evaṃ vināśe'pi prayatnānantarotpattīnāṃ ghaṭādidravyāṇāṃ vināśe abhūt iti pratyayasya bhūtapratyakṣābhāvāt ityādinā kathitatvād idānīṃ pāriṇāmike śarīrādau kathyate //
VaiSūVṛ zu VaiśSū, 10, 8, 2.0 pāṇipādagrīvādīnavayavān vibhaktānupalabhya vinaṣṭād asamavāyikāraṇāt saṃyogādvinaṣṭe kārye abhūtkāryaṃ śarīrākhyam iti jāyate buddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 9, 1.0 sati saṃyoge caśabdādasati ghātakādivināśakāraṇavyāpāre'pi keṣāṃcid grīvādyavayavānāmanivṛtte saṃyoge vibhāgācca pāṇyādīnāṃ vinivṛtte kāryasya śarīrāderasamavāyād vināśakāraṇāghrātatvena pracalitatvād vinaṣṭāvinaṣṭasaṃyogālocanena kāryaṃ naśyati iti jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 10, 10, 1.0 śarīrādau kvacidekasminnarthe yadā pāṇyādayo'vayavāḥ samavāyina upalabdhāḥ athāsya teṣu ekadeśabuddhirutpannā idānīṃ tān vibhajya vibhaktānupalabhya etasminnekadeśini abhūta kāryam iti jñānotpattiḥ //