Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 8.1 so 'bhidhyāya śarīrāt svāt sisṛkṣur vividhāḥ prajāḥ /
ManuS, 1, 17.2 tasmāt śarīram ity āhus tasya mūrtiṃ manīṣiṇaḥ //
ManuS, 2, 26.2 kāryaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ceha ca //
ManuS, 2, 66.2 saṃskārārthaṃ śarīrasya yathākālaṃ yathākramam //
ManuS, 2, 192.1 śarīraṃ caiva vācaṃ ca buddhīndriyamanāṃsi ca /
ManuS, 2, 244.1 ā samāpteḥ śarīrasya yas tu śuśrūṣate gurum /
ManuS, 4, 3.2 akleśena śarīrasya kurvīta dhanasaṃcayam //
ManuS, 4, 241.1 mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ kṣitau /
ManuS, 5, 110.1 eṣa śaucasya vaḥ proktaḥ śarīrasya vinirṇayaḥ /
ManuS, 5, 139.2 śarīraṃ śaucam icchan hi strī śūdras tu sakṛt sakṛt //
ManuS, 6, 30.2 vidyātapovivṛddhyarthaṃ śarīrasya ca śuddhaye //
ManuS, 6, 31.2 ā nipātāc charīrasya yukto vāryanilāśanaḥ //
ManuS, 6, 68.2 śarīrasyātyaye caiva samīkṣya vasudhāṃ caret //
ManuS, 7, 112.1 śarīrakarṣaṇāt prāṇāḥ kṣīyante prāṇināṃ yathā /
ManuS, 8, 17.2 śarīreṇa samaṃ nāśaṃ sarvam anyaddhi gacchati //
ManuS, 8, 69.2 antarveśmany araṇye vā śarīrasyāpi cātyaye //
ManuS, 8, 273.1 śrutaṃ deśaṃ ca jātiṃ ca karma śarīram eva ca /
ManuS, 8, 300.1 pṛṣṭhatas tu śarīrasya nottamāṅge kathaṃcana /
ManuS, 9, 85.1 bhartuḥ śarīraśuśrūṣāṃ dharmakāryaṃ ca naityakam /
ManuS, 11, 230.2 tathā tathā śarīraṃ tat tenādharmeṇa mucyate //
ManuS, 12, 9.1 śarīrajaiḥ karmadoṣair yāti sthāvaratāṃ naraḥ /
ManuS, 12, 15.1 asaṃkhyā mūrtayas tasya niṣpatanti śarīrataḥ /
ManuS, 12, 16.2 śarīraṃ yātanārthīyam anyad utpadyate dhruvam //
ManuS, 12, 17.1 tenānubhūya tā yāmīḥ śarīreṇeha yātanāḥ /
ManuS, 12, 81.2 tādṛśena śarīreṇa tat tat phalam upāśnute //