Occurrences

Cakra (?) on Suśr
Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Nirukta
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śivasūtra
Ṛtusaṃhāra
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Hārāṇacandara on Suśr
Janmamaraṇavicāra
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 3.0 āgantāvapi hi vātādiliṅgaṃ śarīrakṣobhādavaśyaṃ bhavati paraṃ tat kiyantamapi kālaṃ vātādicikitsāprayojanakaṃ na bhavati yaduktaṃ tatrābhighātajo vāyuḥ prāyo raktaṃ pradūṣayan ityādi //
Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 6, 1.0 rītirnāmeyamātmā kāvyasya śarīrasyeveti vākyaśeṣaḥ //
Aitareya-Āraṇyaka
AĀ, 2, 1, 4, 10.0 tā abruvan hantāsmāccharīrād utkrāmāma tad yasminn utkrānta idaṃ śarīraṃ patsyati tad ukthaṃ bhaviṣyatīti //
AĀ, 2, 1, 4, 10.0 tā abruvan hantāsmāccharīrād utkrāmāma tad yasminn utkrānta idaṃ śarīraṃ patsyati tad ukthaṃ bhaviṣyatīti //
AĀ, 2, 1, 4, 16.0 tad aśīryatāśārītī3ṃ tac charīram abhavat taccharīrasya śarīratvam //
AĀ, 2, 1, 4, 16.0 tad aśīryatāśārītī3ṃ tac charīram abhavat taccharīrasya śarīratvam //
AĀ, 2, 1, 4, 16.0 tad aśīryatāśārītī3ṃ tac charīram abhavat taccharīrasya śarīratvam //
AĀ, 2, 1, 4, 19.0 tā abruvan hantedaṃ punaḥ śarīraṃ praviśāma tad yasmin naḥ prapanna idaṃ śarīram utthāsyati tad ukthaṃ bhaviṣyatīti //
AĀ, 2, 1, 4, 19.0 tā abruvan hantedaṃ punaḥ śarīraṃ praviśāma tad yasmin naḥ prapanna idaṃ śarīram utthāsyati tad ukthaṃ bhaviṣyatīti //
AĀ, 2, 1, 8, 12.0 amartyo martyenā sayonir ity etena hīdaṃ sarvaṃ sayoni martyāni hīmāni śarīrāṇī3ṃ amṛtaiṣā devatā //
AĀ, 2, 1, 8, 13.0 tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam iti nicinvanti haivemāni śarīrāṇī3ṃ amṛtaivaiṣā devatā //
AĀ, 2, 2, 4, 1.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya tāni vyañjanāni taccharīraṃ yo ghoṣaḥ sa ātmā ya ūṣmāṇaḥ sa prāṇaḥ //
AĀ, 2, 3, 3, 3.0 sa eṣa puruṣaḥ pañcavidhas tasya yad uṣṇaṃ taj jyotir yāni khāni sa ākāśo 'tha yal lohitaṃ śleṣmā retas tā āpo yaccharīraṃ sā pṛthivī yaḥ prāṇaḥ sa vāyuḥ //
AĀ, 2, 3, 5, 9.0 so 'yam ātmā sarvataḥ śarīraiḥ parivṛtas tad yathāyam ātmā sarvataḥ śarīraiḥ parivṛta evam eva bṛhatī sarvataś chandobhiḥ parivṛtā //
AĀ, 2, 3, 5, 9.0 so 'yam ātmā sarvataḥ śarīraiḥ parivṛtas tad yathāyam ātmā sarvataḥ śarīraiḥ parivṛta evam eva bṛhatī sarvataś chandobhiḥ parivṛtā //
AĀ, 2, 3, 6, 18.0 tasyai yad upāṃśu sa prāṇo 'tha yad uccais taccharīraṃ tasmāt tat tira iva tira iva hy aśarīram aśarīro hi prāṇo 'tha yad uccais tac charīraṃ tasmāt tad āvir āvir hi śarīram //
AĀ, 2, 3, 6, 18.0 tasyai yad upāṃśu sa prāṇo 'tha yad uccais taccharīraṃ tasmāt tat tira iva tira iva hy aśarīram aśarīro hi prāṇo 'tha yad uccais tac charīraṃ tasmāt tad āvir āvir hi śarīram //
AĀ, 2, 3, 6, 18.0 tasyai yad upāṃśu sa prāṇo 'tha yad uccais taccharīraṃ tasmāt tat tira iva tira iva hy aśarīram aśarīro hi prāṇo 'tha yad uccais tac charīraṃ tasmāt tad āvir āvir hi śarīram //
Aitareyabrāhmaṇa
AB, 2, 2, 30.0 prāṇo vai yuvā suvāsāḥ so 'yaṃ śarīraiḥ parivṛtaḥ //
AB, 2, 3, 7.0 yajamāno vai yūpo yajamānaḥ prastaro 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eṣyatīti //
AB, 2, 6, 13.0 udīcīnāṁ asya pado ni dhattāt sūryaṃ cakṣur gamayatād vātam prāṇam anvavasṛjatād antarikṣam asuṃ diśaḥ śrotram pṛthivīṃ śarīram ity eṣv evainaṃ tal lokeṣv ādadhāti //
AB, 2, 14, 2.0 sā vā eṣā reta eva yad vapā preva vai reto līyate preva vapā līyate śuklaṃ vai retaḥ śuklā vapāśarīraṃ vai reto 'śarīrā vapā yad vai lohitaṃ yan māṃsaṃ taccharīraṃ tasmād brūyād yāvad alohitaṃ tāvat parivāsayeti //
AB, 2, 14, 7.0 pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskṛtyāgnau devayonyāṃ juhoty agnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eti //
AB, 3, 8, 3.0 vaṣaṭkāra mā mām pramṛkṣo māhaṃ tvām pramṛkṣam bṛhatā mana upahvaye vyānena śarīram pratiṣṭhāsi pratiṣṭhāṃ gaccha pratiṣṭhām mā gamayeti vaṣaṭkāram anumantrayeta //
AB, 4, 24, 3.0 dvādaśa rātrīr upasada upaiti śarīram eva tābhir dhūnute //
AB, 4, 24, 5.0 bhūtvā śarīraṃ dhūtvā śuddhaḥ pūto devatā apyeti ya evaṃ veda //
AB, 7, 2, 6.0 athāpy āhur evam evainān ajasrān ajuhvata indhīrann ā śarīrāṇām āhartor iti //
AB, 7, 2, 7.0 yadi śarīrāṇi na vidyeran parṇaśaraḥ ṣaṣṭiṃ trīṇi ca śatāny āhṛtya teṣām puruṣarūpakam iva kṛtvā tasmiṃs tām āvṛtaṃ kuryur athaināñcharīrair āhṛtaiḥ saṃsparśyodvāsayeyuḥ //
AB, 7, 2, 7.0 yadi śarīrāṇi na vidyeran parṇaśaraḥ ṣaṣṭiṃ trīṇi ca śatāny āhṛtya teṣām puruṣarūpakam iva kṛtvā tasmiṃs tām āvṛtaṃ kuryur athaināñcharīrair āhṛtaiḥ saṃsparśyodvāsayeyuḥ //
Aitareyopaniṣad
AU, 2, 6, 1.1 sa evaṃ vidvān asmāccharīrabhedād ūrdhvam utkramyāmuṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
Atharvaprāyaścittāni
AVPr, 2, 9, 5.10 pṛthivyās te śarīraṃ spṛṇomi svāhā /
AVPr, 3, 6, 3.0 vyākhyātaḥ pātraviniyogo 'pi yathaiva śarīrādarśane //
AVPr, 3, 8, 4.0 atha katham asyām āpattau yathaiva śarīrādarśane vā samāmnātānām āpadāṃ kathaṃ tatra pātraviniyogaṃ pratīyād ity āhāśmarathyaḥ //
AVPr, 3, 8, 5.0 araṇyor agnīn samāropya śarīrāṇām ardham ..... eṣā tūṣṇīṃ nirmathya prajvālya vihṛtya madhye 'gnīnām edhāṃś citvā darbhān saṃstīrya tatrāsya śarīrāṇi nidadhyuḥ //
AVPr, 3, 8, 5.0 araṇyor agnīn samāropya śarīrāṇām ardham ..... eṣā tūṣṇīṃ nirmathya prajvālya vihṛtya madhye 'gnīnām edhāṃś citvā darbhān saṃstīrya tatrāsya śarīrāṇi nidadhyuḥ //
AVPr, 3, 8, 8.0 śarīrādarśane pālāśatsarūṇy āhṛtyāthaitāni puruṣākṛtīni kṛtvā ghṛtenābhyajya māṃsatvagasthy asya ghṛtaṃ ca bhavatīti ha vijñāyate //
AVPr, 3, 10, 14.1 sūryaṃ te cakṣur gacchatu vāto ātmānaṃ prāṇo dyāṃ pṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīraiḥ vācaspate 'chidrayā vācāchidrayā juhvā devāvṛdhaṃ divi hotrām airayat svāheti ṣaḍḍhotāraṃ hutvā prajāpatiḥ sarvam evedam utsṛjet /
Atharvaveda (Paippalāda)
AVP, 1, 61, 3.2 śarīram asyāṅgāni jarimṇe nayataṃ yuvam //
AVP, 1, 87, 1.2 bhindhi śiraḥ kṛmer jāyānyasya śarīraṃ bhindhy uta bhindhy asthi //
AVP, 12, 6, 2.1 mlāyantu te khātamūlāḥ sapatnā agnim eṣāṃ nir hvayāmi śarīrāt /
AVP, 12, 12, 10.1 atiṣṭhantīnām aniveśanānāṃ kāṣṭhānāṃ madhye nihitaṃ śarīram /
AVP, 12, 18, 6.2 tad agne vidvān punar ā bhara tvaṃ śarīre prāṇam asum erayāsya //
AVP, 12, 19, 5.2 śarīram asya māṃsāny agne saṃ bhārayā tvam //
Atharvaveda (Śaunaka)
AVŚ, 2, 12, 8.2 agniḥ śarīraṃ veveṣṭv asuṃ vāg api gacchatu //
AVŚ, 2, 34, 5.2 divaṃ gacha prati tiṣṭhā śarīraiḥ svargaṃ yāhi pathibhir devayānaiḥ //
AVŚ, 3, 11, 6.2 śarīram asyāṅgāni jarase vahataṃ punaḥ //
AVŚ, 4, 11, 6.1 yena devāḥ svar āruruhur hitvā śarīram amṛtasya nābhim /
AVŚ, 5, 9, 7.1 sūryo me cakṣur vātaḥ prāṇo 'ntarikṣam ātmā pṛthivī śarīram /
AVŚ, 5, 10, 8.2 sūryāc cakṣur antarikṣācchrotraṃ pṛthivyāḥ śarīram /
AVŚ, 5, 29, 5.2 tad agne vidvān punar ā bhara tvaṃ śarīre māṃsam asum erayāmaḥ //
AVŚ, 5, 30, 13.2 śarīram asya sam vidāṃ tat padbhyāṃ prati tiṣṭhatu //
AVŚ, 7, 53, 2.1 saṃ krāmataṃ mā jahītaṃ śarīraṃ prāṇāpānau te sayujāv iha stām /
AVŚ, 8, 2, 26.2 amamrir bhavāmṛto 'tijīvo mā te hāsiṣur asavaḥ śarīram //
AVŚ, 8, 2, 28.1 agneḥ śarīram asi pārayiṣṇu rakṣohāsi sapatnahā /
AVŚ, 9, 4, 5.2 somasya bhakṣam avṛṇīta śakro bṛhann adrir abhavad yaccharīram //
AVŚ, 11, 2, 2.1 śune kroṣṭre mā śarīrāṇi kartam aliklavebhyo gṛdhrebhyo ye ca kṛṣṇā aviṣyavaḥ /
AVŚ, 11, 8, 11.2 śarīraṃ kṛtvā pādavat kaṃ lokam anuprāviśat //
AVŚ, 11, 8, 16.1 yat taccharīram aśayat saṃdhayā saṃhitaṃ mahat /
AVŚ, 11, 8, 19.2 jarā khālatyaṃ pālityaṃ śarīram anuprāviśan //
AVŚ, 11, 8, 20.2 balaṃ ca kṣatram ojaś ca śarīram anuprāviśan //
AVŚ, 11, 8, 21.2 kṣudhaś ca sarvās tṛṣṇāś ca śarīram anuprāviśan //
AVŚ, 11, 8, 22.2 śarīraṃ śraddhā dakṣiṇāśraddhā cānuprāviśan //
AVŚ, 11, 8, 23.2 śarīraṃ brahma prāviśad ṛcaḥ sāmātho yajuḥ //
AVŚ, 11, 8, 24.2 haso nariṣṭā nṛttāni śarīram anuprāviśan //
AVŚ, 11, 8, 25.2 śarīraṃ sarve prāviśann āyujaḥ prayujo yujaḥ //
AVŚ, 11, 8, 26.2 vyānodānau vāṅ manaḥ śarīreṇa ta īyante //
AVŚ, 11, 8, 27.2 cittāni sarve saṃkalpāḥ śarīram anuprāviśan //
AVŚ, 11, 8, 30.2 śarīraṃ brahma prāviśaccharīre 'dhi prajāpatiḥ //
AVŚ, 11, 8, 30.2 śarīraṃ brahma prāviśaccharīre 'dhi prajāpatiḥ //
AVŚ, 11, 8, 34.1 apsu stīmāsu vṛddhāsu śarīram antarā hitam /
AVŚ, 12, 3, 2.2 agniḥ śarīraṃ sacate yadaidho 'dhā pakvān mithunā saṃbhavāthaḥ //
AVŚ, 18, 2, 4.1 mainam agne vi daho mābhi śūśuco māsya tvacaṃ cikṣipo mā śarīram /
AVŚ, 18, 2, 7.2 apo vā gaccha yadi tatra te hitam oṣadhīṣu prati tiṣṭhā śarīraiḥ //
AVŚ, 18, 3, 9.1 pra cyavasva tanvaṃ saṃ bharasva mā te gātrā vi hāyi mo śarīram /
AVŚ, 18, 3, 71.2 śarīram asya saṃ dahāthainaṃ dhehi sukṛtām u loke //
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 15.1 śarīraṃ balam āyuś ca vayaḥ kālaṃ ca karma ca /
BaudhDhS, 2, 6, 33.1 purareṇukuṇṭhitaśarīras tatparipūrṇanetravadanaś ca /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 41.2 śarīraṃ me vicarṣaṇam /
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 23.1 citriyasyāśvatthasya tisraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apratiśuṣkāgrā āharati citriyād aśvatthāt saṃbhṛtā bṛhatyaḥ śarīram abhisaṃskṛtā stha /
BaudhŚS, 2, 6, 31.2 yaṃ tvā samabharaṃ jātavedo yathā śarīraṃ bhūteṣu nyaktam /
Bhāradvājagṛhyasūtra
BhārGS, 3, 6, 21.0 na samājam īkṣeta na harmyāṇi na śarīrāṇi na śavaṃ nāntāvasāyinam //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 6.6 tat prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata /
BĀU, 1, 2, 6.7 tasya śarīra eva mana āsīt //
BĀU, 1, 5, 11.1 tasyai vācaḥ pṛthivī śarīram /
BĀU, 1, 5, 12.1 athaitasya manaso dyauḥ śarīram /
BĀU, 1, 5, 13.1 athaitasya prāṇasyāpaḥ śarīram /
BĀU, 2, 1, 18.4 sa yathā mahārājo jānapadān gṛhītvā sve janapade yathākāmaṃ parivartetaivam evaiṣa etat prāṇān gṛhītvā sve śarīre yathākāmaṃ parivartate //
BĀU, 3, 2, 13.1 yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāg apyeti vātaṃ prāṇaś cakṣur ādityaṃ manaś candraṃ diśaḥ śrotraṃ pṛthivīṃ śarīram ākāśam ātmauṣadhīr lomāni vanaspatīn keśā apsu lohitaṃ ca retaś ca nidhīyate kvāyaṃ tadā puruṣo bhavatīti /
BĀU, 3, 7, 3.1 yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 4.1 yo 'psu tiṣṭhann adbhyo 'ntaro yam āpo na vidur yasyāpaḥ śarīraṃ yo 'po 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 5.1 yo 'gnau tiṣṭhann agner antaro yam agnir na veda yasyāgniḥ śarīraṃ yo 'gnim antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 6.1 yo 'ntarikṣe tiṣṭhann antarikṣād antaro yam antarikṣaṃ na veda yasyāntarikṣaṃ śarīraṃ yo 'ntarikṣam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 7.1 yo vāyau tiṣṭhan vāyor antaro yaṃ vāyur na veda yasya vāyuḥ śarīraṃ yo vāyum antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 8.1 yo divi tiṣṭhan divo 'ntaro yaṃ dyaur na veda yasya dyauḥ śarīraṃ yo divam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 9.1 ya āditye tiṣṭhann ādityād antaro yam ādityo na veda yasyādityaḥ śarīraṃ ya ādityam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 10.1 yo dikṣu tiṣṭhan digbhyo 'ntaro yaṃ diśo na vidur yasya diśaḥ śarīraṃ yo diśo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 11.1 yaś candratārake tiṣṭhaṃścandratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 12.1 ya ākāśe tiṣṭhann ākāśād antaro yam ākāśo na veda yasyākāśaḥ śarīraṃ ya ākāśam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 13.1 yas tamasi tiṣṭhaṃs tamaso 'ntaro yaṃ tamo na veda yasya tamaḥ śarīraṃ yas tamo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 14.1 yas tejasi tiṣṭhaṃs tejaso 'ntaro yaṃ tejo na veda yasya tejaḥ śarīraṃ yas tejo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 15.2 yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na vidur yasya sarvāṇi bhūtāni śarīraṃ yaḥ sarvāṇi bhūtāny antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 7, 16.2 yaḥ prāṇe tiṣṭhan prāṇād antaro yaṃ prāṇo na veda yasya prāṇaḥ śarīraṃ yaḥ prāṇam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 17.1 yo vāci tiṣṭhan vāco 'ntaro yaṃ vāṅ na veda yasya vāk śarīraṃ yo vācam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 18.1 yaś cakṣuṣi tiṣṭhaṃścakṣuṣo 'ntaro yaṃ cakṣur na veda yasya cakṣuḥ śarīraṃ yaś cakṣur antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 19.1 yaḥ śrotre tiṣṭhañchrotrād antaro yaṃ śrotraṃ na veda yasya śrotraṃ śarīraṃ yaḥ śrotram antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 20.1 yo manasi tiṣṭhan manaso 'ntaro yaṃ mano na veda yasya manaḥ śarīraṃ yo mano 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 21.1 yas tvaci tiṣṭhaṃs tvaco 'ntaro yaṃ tvaṅ na veda yasya tvak śarīraṃ yas tvacam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 22.1 yo vijñāne tiṣṭhan vijñānād antaro yaṃ vijñānaṃ na veda yasya vijñānaṃ śarīraṃ yo vijñānam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 23.1 yo retasi tiṣṭhan retaso 'ntaro yaṃ reto na veda yasya retaḥ śarīraṃ yo reto 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 9, 4.3 te yadāsmāccharīrān martyād utkrāmanty atha rodayanti /
BĀU, 4, 3, 8.1 sa vā ayaṃ puruṣo jāyamānaḥ śarīram abhisaṃpadyamānaḥ pāpmabhiḥ saṃsṛjyate /
BĀU, 4, 4, 2.11 cakṣuṣṭo vā mūrdhno vānyebhyo vā śarīradeśebhyaḥ /
BĀU, 4, 4, 3.2 evam evāyam ātmedaṃ śarīraṃ nihatyāvidyāṃ gamayitvānyam ākramam ākramyātmānam upasaṃharati //
BĀU, 4, 4, 4.2 evam evāyam ātmedaṃ śarīraṃ nihatyāvidyāṃ gamayitvānyan navataraṃ kalyāṇataraṃ rūpaṃ kurute /
BĀU, 4, 4, 7.5 evam evedaṃ śarīraṃ śete /
BĀU, 4, 4, 12.2 kim icchan kasya kāmāya śarīram anu saṃjvaret //
BĀU, 5, 15, 1.5 vāyur anilam amṛtam athedaṃ bhasmāntaṃ śarīram /
BĀU, 6, 1, 7.3 taddhovāca yasmin va utkrānta idaṃ śarīraṃ pāpīyo manyate sa vo vasiṣṭha iti //
Chāndogyopaniṣad
ChU, 3, 12, 3.1 yā vai sā pṛthivīyaṃ vāva sā yad idam asmin puruṣe śarīram /
ChU, 3, 12, 4.1 yad vai tat puruṣe śarīram idaṃ vāva tad yad idam asminn antaḥ puruṣe hṛdayam /
ChU, 3, 13, 8.1 yatraitad asmiñcharīre saṃsparśenoṣṇimānaṃ vijānāti /
ChU, 3, 14, 2.1 manomayaḥ prāṇaśarīro bhārūpaḥ satyasaṃkalpa ākāśātmā sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vāky anādaraḥ //
ChU, 5, 1, 7.3 yasmin va utkrānte śarīraṃ pāpiṣṭhataram iva dṛśyeta sa vaḥ śreṣṭha iti //
ChU, 8, 3, 4.1 atha ya eṣa saṃprasādo 'smāccharīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpenābhiniṣpadyata eṣa ātmeti hovāca /
ChU, 8, 6, 4.3 sa yāvad asmāccharīrād anutkrānto bhavati /
ChU, 8, 6, 5.1 atha yatraitad asmāccharīrād utkrāmati /
ChU, 8, 8, 5.3 pretasya śarīraṃ bhikṣayā vasanenālaṃkāreṇeti saṃskurvanti /
ChU, 8, 9, 1.2 yathaiva khalv ayam asmiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 1.3 asyaiva śarīrasya nāśam anv eṣa naśyati /
ChU, 8, 9, 2.4 sa hovāca yathaiva khalvayaṃ bhagavo 'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 2.5 asyaiva śarīrasya nāśam anv eṣa naśyati /
ChU, 8, 10, 1.5 tad yady apīdaṃ śarīram andhaṃ bhavaty anandhaḥ sa bhavati yadi srāmam asrāmaḥ /
ChU, 8, 10, 3.5 tad yady apīdaṃ bhagavaḥ śarīram andhaṃ bhavaty anandhaḥ sa bhavati yadi srāmam asrāmaḥ /
ChU, 8, 12, 1.1 maghavan martyaṃ vā idaṃ śarīram āttaṃ mṛtyunā /
ChU, 8, 12, 1.3 ātto vai saśarīraḥ priyāpriyābhyām /
ChU, 8, 12, 1.4 na vai saśarīrasya sataḥ priyāpriyayor apahatir asti /
ChU, 8, 12, 3.1 evam evaiṣa saṃprasādo 'smāccharīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyate /
ChU, 8, 12, 3.3 sa tatra paryeti jakṣat krīḍan ramamāṇaḥ strībhir vā yānair vā jñātibhir vā nopajanaṃ smarann idaṃ śarīram /
ChU, 8, 12, 3.4 sa yathā prayogya ācaraṇe yukta evam evāyam asmiñcharīre prāṇo yuktaḥ //
ChU, 8, 13, 1.3 aśva iva romāṇi vidhūya pāpaṃ candra iva rāhor mukhāt pramucya dhūtvā śarīram akṛtaṃ kṛtātmā brahmalokam abhisaṃbhavāmīty abhisaṃbhavāmīti //
Gautamadharmasūtra
GautDhS, 2, 3, 4.1 atha hāsya vedam upaśṛṇvatas trapujatubhyāṃ śrotrapratipūraṇam udāharaṇe jihvāchedo dhāraṇe śarīrabhedaḥ //
Gobhilagṛhyasūtra
GobhGS, 2, 1, 10.0 klītakair yavair māṣair vāplutāṃ suhṛt surottamena saśarīrāṃ trir mūrdhany abhiṣiñcet kāma veda te nāma mado nāmāsīti samānayāmum iti patināma gṛhṇīyāt svāhākārāntābhir upastham uttarābhyāṃ plāvayet //
Gopathabrāhmaṇa
GB, 1, 1, 39, 11.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitad agniṃ vāyum ādityaṃ candramasam apaḥ paśūn anyāṃś ca prajās tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 14.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitat paurṇamāsīm aṣṭakām amāvāsyāṃ śraddhāṃ dīkṣāṃ yajñaṃ dakṣiṇās tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 17.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitat pṛthivīm antarikṣaṃ divam //
GB, 1, 2, 14, 6.0 tad vā etad ātmā devayajanaṃ yad upavyāyacchamāno vānupavyāyacchamāno vā śarīram adhivasati //
GB, 1, 2, 22, 19.0 śarīre tṛpte pṛthivī tṛpyati //
GB, 1, 3, 7, 10.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saṃtatam iva śarīraṃ bhavati kasmād āsām asthīni dṛḍhatarāṇīva bhavanti //
GB, 1, 3, 9, 16.0 yat sāmidhenīḥ saṃtanvann anvāha tasmād āsāṃ saṃtatam iva śarīraṃ bhavati //
GB, 1, 3, 16, 17.0 sarvacchandasāṃ vedeṣu samāsabhūtaikocchvāsā varṇānte catvāro vedāḥ śarīre //
GB, 1, 4, 20, 10.0 yaḥ saṃcārayet tasmād ime puruṣe prāṇā nānā santa ekodayāccharīram adhivasati yan na saṃcārayet pramāyuko ha yajamānaḥ syāt //
GB, 2, 3, 5, 6.0 vaṣaṭkāra mā māṃ pramṛkṣo māhaṃ tvāṃ pramṛkṣaṃ bṛhatā mana upahvaye vyānena śarīraṃ pratiṣṭhāsi pratiṣṭhāṃ gaccha pratiṣṭhāṃ mā gamayed iti //
GB, 2, 3, 19, 7.0 yad ano vā ratho vā dadāti śarīraṃ tena //
Jaiminigṛhyasūtra
JaimGS, 2, 4, 1.0 āhitāgneḥ śarīranāśe trīṇi ṣaṣṭiśatāni palāśatsarūṇām āhṛtya taiḥ pratikṛtiṃ kuryāt kṛṣṇājine //
JaimGS, 2, 4, 11.0 etāvantīha puruṣasya śarīrāṇi bhavantīti vijñāyate madhye śarīram //
JaimGS, 2, 4, 11.0 etāvantīha puruṣasya śarīrāṇi bhavantīti vijñāyate madhye śarīram //
JaimGS, 2, 4, 12.0 satīśarīram uptakeśaṃ nikṛttanakhaṃ prakṣālitaṃ citām āropayanti //
JaimGS, 2, 5, 2.0 śmaśānakṛtaṃ svakṛtam aniriṇam apasalavakrodakaṃ kṛtvā yatra vauṣadhayo jāyante tatra śarīraṃ dagdhvodakakaraṇāya yānty anavekṣamāṇāḥ //
JaimGS, 2, 5, 16.0 śvo bhūte kṣīrodake saṃsṛjya śarīrāṇy avasiñcaty ajaśṛṅgeṇa gośṛṅgeṇa mṛṇmayena kośena vā //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 15, 5.2 ta etāny ṛkpadāni śarīrāṇi dhūnvanta āyan /
JUB, 1, 15, 6.2 athemāni prajāpatir ṛkpadāni śarīrāṇi saṃcityābhyarcat /
JUB, 3, 3, 14.1 tad āhur yad asya prāṇasya puruṣaḥ śarīram atha kenānye prāṇāḥ śarīravanto bhavantīti //
JUB, 3, 3, 15.1 sa brūyād yad vācā vadati tad vācaḥ śarīraṃ yan manasā dhyāyati tan manasaḥ śarīraṃ yaccakṣuṣā paśyati taccakṣuṣaḥ śarīraṃ yacchrotreṇa śṛṇoti tacchrotrasya śarīram /
JUB, 3, 3, 15.1 sa brūyād yad vācā vadati tad vācaḥ śarīraṃ yan manasā dhyāyati tan manasaḥ śarīraṃ yaccakṣuṣā paśyati taccakṣuṣaḥ śarīraṃ yacchrotreṇa śṛṇoti tacchrotrasya śarīram /
JUB, 3, 3, 15.1 sa brūyād yad vācā vadati tad vācaḥ śarīraṃ yan manasā dhyāyati tan manasaḥ śarīraṃ yaccakṣuṣā paśyati taccakṣuṣaḥ śarīraṃ yacchrotreṇa śṛṇoti tacchrotrasya śarīram /
JUB, 3, 3, 15.1 sa brūyād yad vācā vadati tad vācaḥ śarīraṃ yan manasā dhyāyati tan manasaḥ śarīraṃ yaccakṣuṣā paśyati taccakṣuṣaḥ śarīraṃ yacchrotreṇa śṛṇoti tacchrotrasya śarīram /
JUB, 3, 4, 6.1 tasmād idānīm puruṣasya śarīrāṇi pratisaṃhitāni /
JUB, 3, 4, 12.4 tasya śarīram anucaraḥ //
JUB, 3, 20, 5.1 nāma me śarīram me pratiṣṭhā me /
JUB, 3, 20, 8.2 nāma me śarīram me pratiṣṭhā me /
JUB, 3, 30, 2.2 sa me 'śarīreṇa sāmnā śarīrāṇy adhūnot /
JUB, 3, 30, 3.4 ta eta ṛṣayo dhūtaśarīrā iti //
JUB, 3, 30, 4.2 ta eta upari devā dhūtaśarīrā iti //
JUB, 3, 33, 3.3 tasya vā etāḥ śarīrasya saha prāṇena nirjīryanti /
JUB, 3, 34, 4.2 saptakṛtva udgātātmānaṃ ca yajamānaṃ ca śarīrāt prajanayati //
JUB, 3, 38, 10.1 tā ṛcaḥ śarīreṇa mṛtyur anvaitat /
JUB, 3, 38, 10.4 tasyāśarīreṇa sāmnā śarīrāṇy adhūnot //
JUB, 3, 39, 1.3 kalāśa evāsya taccharīrāṇy adhūnot //
JUB, 3, 39, 2.1 sa eṣo 'pahatapāpmā dhūtaśarīraḥ /
Jaiminīyabrāhmaṇa
JB, 1, 2, 7.0 athāsyedaṃ śarīram eteṣv evāgniṣv anupravidhyanty asmād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 2, 10.0 amṛtaśarīram idaṃ kurute //
JB, 1, 3, 7.0 te 'bruvan devaśarīrair vā idam amṛtaśarīraiḥ samāpāma //
JB, 1, 3, 7.0 te 'bruvan devaśarīrair vā idam amṛtaśarīraiḥ samāpāma //
JB, 1, 15, 3.0 atha yad duṣkṛtaṃ śarīraṃ tat //
JB, 1, 15, 4.0 sa yad asmāl lokād evaṃvit praiti tasya prāṇena saha sukṛtam utkrāmati śarīreṇa saha duṣkṛtaṃ hīyate //
JB, 1, 49, 14.0 tasyopādīptasya dhūma eva śarīraṃ dhunoti //
JB, 1, 49, 20.0 te atra māse śarīraṃ cāsuś ca saṃgacchāte //
JB, 1, 75, 4.0 sa hovāca namo brāhmaṇā astu purā vā aham adya prātaranuvākād gāyatreṇa viśvarūpāsu yajñaṃ samasthāpayaṃ sa yathā gobhir gavāyam itvā śramaṇam abalam anusaṃnuded evaṃ vāvedaṃ yajñaśarīram anusaṃnudāma iti //
JB, 1, 92, 17.0 agniṃ vā etasya śarīram apyeti vāyuṃ prāṇaḥ //
JB, 1, 92, 18.0 agninaivāsya pavamānena śarīraṃ prāṇena saṃdadhāti //
JB, 1, 252, 4.0 sa eṣo 'pahatapāpmā dhūtaśarīro 'tītyaitaṃ mṛtyuṃ śarīraṃ dhūnute //
JB, 1, 252, 4.0 sa eṣo 'pahatapāpmā dhūtaśarīro 'tītyaitaṃ mṛtyuṃ śarīraṃ dhūnute //
Kauśikasūtra
KauśS, 9, 6, 20.3 sa me jarāṃ rogam apanudya śarīrād anāmayaidhi mā riṣāma indo iti //
KauśS, 11, 1, 10.0 śarīraṃ nānvālabhate //
KauśS, 11, 1, 38.0 syonāsmai bhavety uttarato 'gneḥ śarīraṃ nidadhāti //
Kauṣītakibrāhmaṇa
KauṣB, 7, 2, 4.0 yaddhaviṣā taccharīram //
KauṣB, 7, 2, 5.0 so 'yaṃ śarīreṇaiva dīkṣamāṇena sarvān kāmān āpnoti //
KauṣB, 7, 5, 13.0 śarīrāṇi vā etayeṣṭyā dīkṣante //
Kauṣītakyupaniṣad
KU, 1, 7.22 śarīreṇeti /
Kaṭhopaniṣad
KaṭhUp, 2, 19.2 ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre //
KaṭhUp, 2, 23.1 aśarīraṃ śarīreṣu anavastheṣv avasthitam /
KaṭhUp, 3, 3.1 ātmānaṃ rathinaṃ viddhi śarīraṃ ratham eva tu /
KaṭhUp, 5, 4.1 asya visraṃsamānasya śarīrasthasya dehinaḥ /
KaṭhUp, 5, 7.1 yonim anye prapadyante śarīratvāya dehinaḥ /
KaṭhUp, 6, 4.1 iha ced aśakad boddhuṃ prākśarīrasya visrasaḥ /
KaṭhUp, 6, 4.2 tataḥ sargeṣu lokeṣu śarīratvāya kalpate //
KaṭhUp, 6, 17.2 taṃ svāccharīrāt pravṛhen muñjād iveṣīkāṃ dhairyeṇa /
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 36.0 vediṃ kariṣyan ṣaḍḍhotāraṃ pañcagṛhītaṃ manasānudrutya juhoty ekām āhutiṃ pañca vā dyauṣpṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīrair vācaspate 'chidrayā vācāchidrayā juhvā divi devāvṛdhaṃ hotrām airayant svāheti //
KātyŚS, 21, 3, 7.0 śarīrāṇi grāmasamīpam āhṛtya kumbhena talpe kṛtvāhatapakṣeṇa paritatyāyaseṣu vādyamāneṣu vīṇāyāṃ coddhatāyām amātyās tristriḥ parikrāmanty uttarīyair upavājanair vopavājayantaḥ //
KātyŚS, 21, 3, 13.0 upavyuṣasaṃ saśarīrā dakṣiṇā gacchanti //
KātyŚS, 21, 4, 5.0 savitā ta iti śarīrāṇi nivapati madhye //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 18.8 śarīraṃ me vicakṣaṇaṃ vāṅ me madhumad duhe /
Kāṭhakasaṃhitā
KS, 11, 8, 12.0 pṛthivīṃ śarīram //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 5, 14.0 yo vai pramīyate 'gniṃ tasya śarīraṃ gacchati somaṃ rasaḥ //
MS, 2, 3, 5, 15.0 yad āgneyaḥ śarīram evāsya tena niṣkrīṇāti //
MS, 2, 5, 10, 24.2 huto yāhi pathibhir devayānair oṣadhīṣu pratitiṣṭhā śarīraiḥ //
MS, 2, 11, 2, 18.0 parūṃṣi ca me śarīrāṇi ca me //
MS, 3, 9, 6, 11.0 te vai svaryanto 'sthāni śarīrāṇy adhūnvata //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 7.3 manomayaḥ prāṇaśarīranetā pratiṣṭhito 'nne hṛdayaṃ saṃnidhāya /
MuṇḍU, 3, 1, 5.2 antaḥśarīre jyotirmayo hi śubhro yaṃ paśyanti yatayaḥ kṣīṇadoṣāḥ //
Nirukta
N, 1, 2, 12.0 vardhate vijayena iti vā vardhate śarīreṇa iti vā //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 5.0 śarīram adagdhvā nikhananti //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 8, 2.0 rātriṃ prapadye punarbhūṃ mayobhūṃ kanyāṃ śikhaṇḍinīṃ pāśahastāṃ yuvatiṃ kumāriṇīm ādityaś cakṣuṣe vātaḥ prāṇāya somo gandhāyāpaḥ snehāya mano 'nujñāya pṛthivyai śarīram //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 8.1 śarīram abhi saṃskṛtāḥ stha /
Taittirīyasaṃhitā
TS, 1, 7, 2, 7.1 śarīraṃ vā asyai tad upāhvathā iti hovāca //
TS, 1, 7, 2, 8.1 gaur vā asyai śarīram //
TS, 2, 1, 2, 7.5 agniṃ vā etasya śarīraṃ gacchati somaṃ raso yasya jyog āmayati /
TS, 2, 1, 2, 7.6 agner evāsya śarīraṃ niṣkrīṇāti somād rasam /
TS, 2, 2, 10, 4.3 somāraudraṃ caruṃ nirvapej jyogāmayāvī somaṃ vā etasya raso gacchaty agniṃ śarīraṃ yasya jyog āmayati somād evāsya rasaṃ niṣkrīṇāty agneḥ śarīram uta yadi //
TS, 2, 2, 10, 4.3 somāraudraṃ caruṃ nirvapej jyogāmayāvī somaṃ vā etasya raso gacchaty agniṃ śarīraṃ yasya jyog āmayati somād evāsya rasaṃ niṣkrīṇāty agneḥ śarīram uta yadi //
TS, 3, 1, 4, 3.2 suvargaṃ yāhi pathibhir devayānair oṣadhīṣu prati tiṣṭhā śarīraiḥ //
Taittirīyopaniṣad
TU, 1, 4, 1.5 śarīraṃ me vicarṣaṇam /
TU, 1, 6, 2.4 etattato bhavati ākāśaśarīraṃ brahma satyātma prāṇārāmaṃ manaānandam śāntisamṛddham amṛtam /
TU, 2, 5, 1.4 śarīre pāpmano hitvā sarvānkāmānsamaśnuta iti /
TU, 3, 7, 1.4 śarīramannādam /
TU, 3, 7, 1.5 prāṇe śarīraṃ pratiṣṭhitam /
TU, 3, 7, 1.6 śarīre prāṇaḥ pratiṣṭhitaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 10, 2.0 śarīrāṭopaḥ sakthisīdanaṃ dveṣo bharturarucirāhāro lālāprakopaḥ kharatā vācaḥ sphuraṇaṃ yoneriti garbhasya daivānubandhaṃ jñātvāpūryamāṇapakṣe puṇye puṃnāmni śubhe nakṣatra ājyenāghāraṃ hutvā tāṃ maṅgalayuktām upaveśya pariṣicya dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā vṛṣo 'sīti yavāndadāti //
VaikhGS, 3, 21, 6.0 tamenaṃ kriyāyuktaṃ puṇyakṛttamaṃ brahmaśarīramityācakṣate //
Vaitānasūtra
VaitS, 3, 14, 1.9 ahāḥ śarīraṃ payasā samety anyo anyo bhavati varṇo asya /
Vasiṣṭhadharmasūtra
VasDhS, 4, 12.1 śarīram agninā saṃyojyānavekṣamāṇā apo 'bhyavayanti //
VasDhS, 10, 10.1 ajinena vā gopralūnais tṛṇair avastṛtaśarīraḥ //
VasDhS, 20, 47.2 śarīraparitāpena tapasādhyayanena ca /
VasDhS, 21, 15.1 pataty ardhaṃ śarīrasya yasya bhāryā surāṃ pibet /
VasDhS, 21, 15.2 patitārdhaśarīrasya niṣkṛtir na vidhīyate //
VasDhS, 30, 5.1 tatra sado brāhmaṇasya śarīraṃ vediḥ saṃkalpo yajñaḥ paśur ātmā raśanā buddhiḥ sado mukham āhavanīyaṃ nābhyām udaro 'gnir gārhapatyaḥ prāṇo 'dhvaryur apāno hotā vyāno brahmā samāna udgātātmendriyāṇi yajñapātrāṇi ya evaṃ vidvān indriyair indriyārthaṃ juhotīty api ca kāṭhake vijñāyate //
Vārāhaśrautasūtra
VārŚS, 2, 1, 2, 12.1 puruṣaśirasā saha paryagnikṛtvā tān paryagnikṛtān utsṛjya prājāpatyavarjaṃ śirāṃsi pracchidya yasmāddhradād iṣṭakāḥ kariṣyan syāt tasmin śarīrāṇi nyasya bahvyā mṛdā śirāṃsi pralipya prājāpatyena tantraṃ saṃsthāpayanti //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 18.0 śarīram eva mātāpitarau janayataḥ //
ĀpDhS, 1, 22, 7.2 anaṅgo 'śabdo 'śarīro 'sparśaś ca mahāñśuciḥ /
ĀpDhS, 2, 21, 6.0 yathā vidyārthasya niyama etenaivāntam anūpasīdata ācāryakule śarīranyāso brahmacāriṇaḥ //
ĀpDhS, 2, 24, 14.0 syāt tu karmāvayavena tapasā vā kaścit saśarīro 'ntavantaṃ lokaṃ jayati saṃkalpasiddhiś ca syān na tu taj jyaiṣṭhyam āśramāṇām //
Āpastambagṛhyasūtra
ĀpGS, 23, 9.1 āgārasthūṇāvirohaṇe madhuna upaveśane kuptvāṃ kapotapadadarśane 'mātyānāṃ śarīrareṣaṇe 'nyeṣu cādbhutotpāteṣv amāvāsyāyāṃ niśāyāṃ yatrāpāṃ na śṛṇuyāt tad agner upasamādhānādyājyabhāgānta uttarā āhutīr hutvā jayādi pratipadyate //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 23.2 prāṇau vai sakhā bhakṣastatprāṇamupahvayata upahūtaṃ heg iti taccharīramupahvayate tatsarvāmupahvayate //
ŚBM, 2, 1, 2, 9.2 prajāpater vā etaccharīram /
ŚBM, 2, 1, 2, 9.3 yatra vā enaṃ tad avidhyaṃs tad iṣuṇā trikāṇḍenety āhuḥ sa etaccharīram ajahāt /
ŚBM, 2, 1, 2, 9.4 vāstu vai śarīram ayajñiyaṃ nirvīryam /
ŚBM, 2, 1, 2, 10.2 na vā etasya devasya vāstu nāyajñiyaṃ na śarīram asti yat prajāpateḥ /
ŚBM, 2, 2, 4, 8.2 athāsya śarīram evāgnir dahati /
ŚBM, 6, 1, 1, 4.2 yo rasa āsīttamūrdhvaṃ samudauhaṃs tadasya śiro 'bhavad yacchriyaṃ samudauhaṃs tasmācchiras tasminn etasmin prāṇā aśrayanta tasmād vevaitacchiro 'tha yatprāṇā aśrayanta tasmād u prāṇāḥ śriyau 'tha yat sarvasminnaśrayanta tasmād u śarīram //
ŚBM, 10, 1, 4, 1.2 tasya prāṇā evāmṛtā āsuḥ śarīram martyam /
ŚBM, 10, 1, 4, 1.5 tasya prāṇā evāmṛtā bhavanti śarīram martyam /
ŚBM, 10, 4, 3, 9.3 te hocur nāto 'paraḥ kaścana saha śarīreṇāmṛto 'sat /
ŚBM, 10, 4, 3, 9.4 yadaiva tvam etam bhāgaṃ harāsā atha vyāvṛtya śarīreṇāmṛto 'sad yo 'mṛto 'sad vidyayā vā karmaṇā veti /
ŚBM, 10, 4, 4, 3.3 atha yaṃ tam pāpmānam atyapavatedaṃ taccharīram /
ŚBM, 10, 5, 2, 19.2 idam eva śarīram annam /
ŚBM, 10, 6, 3, 2.1 sa ātmānam upāsīta manomayam prāṇaśarīram bhārūpam ākāśātmānaṃ kāmarūpiṇam manojavasaṃ satyasaṃkalpaṃ satyadhṛtiṃ sarvagandhaṃ sarvarasaṃ sarvā anu diśaḥ prabhūtaṃ sarvam idam abhyāptam avākkam anādaram /
ŚBM, 10, 6, 5, 6.6 tat prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata /
ŚBM, 10, 6, 5, 6.7 tasya śarīra eva mana āsīt //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ vā etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 8, 2, 5.5 savitā te śarīrebhyaḥ pṛthivyāṃ lokam icchatv iti savitaivāsyaitaccharīrebhyaḥ pṛthivyāṃ lokam icchati /
ŚBM, 13, 8, 2, 5.5 savitā te śarīrebhyaḥ pṛthivyāṃ lokam icchatv iti savitaivāsyaitaccharīrebhyaḥ pṛthivyāṃ lokam icchati /
ŚBM, 13, 8, 3, 3.1 savitā te śarīrāṇi mātur upastha āvapatv iti savitaivāsyaitaccharīrāṇy asyai pṛthivyai mātur upastha āvapati /
ŚBM, 13, 8, 3, 3.1 savitā te śarīrāṇi mātur upastha āvapatv iti savitaivāsyaitaccharīrāṇy asyai pṛthivyai mātur upastha āvapati /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 8, 4.2 sa me jarāṃ rogam apanudya śarīrād amā ma edhi mā mṛdhā na indreti hṛdayadeśam abhimṛśati //
ŚāṅkhGS, 4, 8, 9.0 nopāśritaśarīraḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 7, 19.0 śarīreṇeti //
ŚāṅkhĀ, 4, 14, 2.0 etā ha vai devatā ahaṃśreyase vivadamānā asmāccharīrād uccakramuḥ //
ŚāṅkhĀ, 4, 14, 14.0 tā vā etāḥ sarvā devatāḥ prāṇe niḥśreyasaṃ viditvā prāṇam eva prajñātmānam abhisaṃbhūya sahaivaitaiḥ sarvair asmāccharīrād uccakramuḥ //
ŚāṅkhĀ, 4, 14, 16.0 tatho evaivaṃ vidvān prāṇe niḥśreyasaṃ viditvā prāṇam eva prajñātmānam abhisaṃbhūya sahaivaitaiḥ sarvair asmāccharīrād utkrāmati //
ŚāṅkhĀ, 5, 2, 5.0 yāvaddhyasmin śarīre prāṇo bhavati tāvad āyuḥ //
ŚāṅkhĀ, 5, 3, 12.0 atha khalu prāṇa eva prajñātmedaṃ śarīraṃ parigṛhyotthāpayati //
ŚāṅkhĀ, 5, 3, 26.0 sa eṣa prāṇa eva prajñātmedaṃ śarīraṃ parigṛhyotthāpayati //
ŚāṅkhĀ, 5, 3, 43.0 sa yadāsmāccharīrād utkrāmati sahaivaitaiḥ sarvair utkrāmati //
ŚāṅkhĀ, 5, 4, 11.0 saha hyetāvasmiñcharīre vasataḥ sahotkrāmataḥ //
ŚāṅkhĀ, 5, 5, 13.0 śarīramevāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 6, 7.0 prajñayā śarīraṃ samāruhya śarīreṇa sukhaduḥkhe āpnoti //
ŚāṅkhĀ, 5, 6, 7.0 prajñayā śarīraṃ samāruhya śarīreṇa sukhaduḥkhe āpnoti //
ŚāṅkhĀ, 5, 7, 19.0 na hi prajñāpetaṃ śarīraṃ na sukhaṃ na duḥkhaṃ kiṃcana prajñāpayet //
ŚāṅkhĀ, 6, 2, 3.0 athādhyātmam ādarśe pratirūpaḥ chāyāyāṃ dvitīyaḥ pratiśrutkāyām asuriti śabde mṛtyuḥ svapne yamaḥ śarīre prajāpatiḥ dakṣiṇe 'kṣiṇi vācaḥ savye 'kṣiṇi satyasya //
ŚāṅkhĀ, 6, 16, 1.0 sa hovāca bālākiḥ ya evaiṣa śarīre puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 20, 7.0 sa eṣa prāṇa eva prajñātmedaṃ śarīram ātmānam anupraviṣṭa ā lomabhya ā nakhebhyaḥ //
ŚāṅkhĀ, 6, 20, 8.0 tad yathā kṣuraḥ kṣuradhāne vopahito viśvaṃbharo vā viśvaṃbharakulāya evam evaiṣa prajñātmedaṃ śarīram ātmānam anupraviṣṭa ā lomabhya ā nakhebhyaḥ //
ŚāṅkhĀ, 8, 3, 1.0 catvāraḥ puruṣā iti vātsyaḥ śarīrapuruṣaś chandaḥpuruṣo vedapuruṣo mahāpuruṣa iti //
ŚāṅkhĀ, 8, 3, 2.0 śarīrapuruṣa iti yam avocam ya evāyaṃ daivika ātmā tasyaitasya yo 'yam aśarīraḥ prajñātmā sa rasaḥ //
ŚāṅkhĀ, 9, 2, 8.0 sa hovāca prajāpatir yasmin va utkrānte śarīraṃ pāpiṣṭham iva manyate sa vai śreṣṭha iti //
ŚāṅkhĀ, 11, 1, 2.0 tasminn etā devatā āveśayad vācy agniṃ prāṇe vāyuṃ apāne vidyuta udāne parjanyaṃ cakṣuṣy ādityaṃ manasi candramasaṃ śrotre diśaḥ śarīre pṛthivīṃ retasy apo bala indraṃ manyāv īśānaṃ mūrdhany ākāśaṃ ātmani brahma //
ŚāṅkhĀ, 11, 1, 5.0 hantāsmāccharīrād utkramāmeti //
ŚāṅkhĀ, 11, 1, 7.0 atha hedaṃ śarīraṃ riktam iva parisuṣiraṃ sa hekṣāṃcakre prajāpatī randhrāya na kṣamam //
ŚāṅkhĀ, 11, 2, 8.0 śarīraṃ mameti pṛthivyāviveśa //
ŚāṅkhĀ, 11, 5, 8.0 śarīre me pṛthivī pratiṣṭhitā svāhā //
ŚāṅkhĀ, 11, 6, 8.0 śarīre me pṛthivī pratiṣṭhitā pṛthivī hṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 13, 1, 1.0 athāto vairāgyasaṃskṛte śarīre brahmayajñaniṣṭho bhavet //
Ṛgveda
ṚV, 1, 32, 10.1 atiṣṭhantīnām aniveśanānāṃ kāṣṭhānām madhye nihitaṃ śarīram /
ṚV, 1, 155, 6.2 bṛhaccharīro vimimāna ṛkvabhir yuvākumāraḥ praty ety āhavam //
ṚV, 1, 163, 11.1 tava śarīram patayiṣṇv arvan tava cittaṃ vāta iva dhrajīmān /
ṚV, 6, 25, 4.1 śūro vā śūraṃ vanate śarīrais tanūrucā taruṣi yat kṛṇvaite /
ṚV, 10, 16, 1.1 mainam agne vi daho mābhi śoco māsya tvacaṃ cikṣipo mā śarīram /
ṚV, 10, 16, 3.2 apo vā gaccha yadi tatra te hitam oṣadhīṣu prati tiṣṭhā śarīraiḥ //
ṚV, 10, 99, 8.2 upa yat sīdad induṃ śarīraiḥ śyeno 'yopāṣṭir hanti dasyūn //
ṚV, 10, 136, 3.2 śarīred asmākaṃ yūyam martāso abhi paśyatha //
Ṛgvedakhilāni
ṚVKh, 2, 12, 1.1 cakṣuś ca śrotraṃ ca manaś ca vāk ca prāṇāpānau deha idaṃ śarīram /
ṚVKh, 2, 12, 3.2 romāṇi māṃsaṃ rudhirāsthimajjam etaccharīraṃ jalabudbudopamam //
ṚVKh, 2, 12, 4.2 oṣṭhau ca dantāś ca tathaiva jihvā me taccharīraṃ mukharatnakośam //
ṚVKh, 4, 8, 5.1 śarīram me vicakṣaṇa vāṅ me madhumad duhe /
ṚVKh, 4, 11, 7.1 yad atra ṣaṣṭhaṃ triśataṃ śarīraṃ yajñasya ...hyaṃ navanābham ādyam /
ṚVKh, 4, 11, 8.2 te yajñacitteṣṭakāt taṃ śarīraṃ tan me manaḥ śivasaṅkalpam astu //
Arthaśāstra
ArthaŚ, 1, 20, 20.1 rūpājīvāḥ snānapragharṣaśuddhaśarīrāḥ parivartitavastrālaṃkārāḥ paśyeyuḥ //
ArthaŚ, 2, 2, 14.1 parānīkavyūhadurgaskandhāvārapramardanā hyatipramāṇaśarīrāḥ prāṇaharakarmāṇo hastinaḥ //
ArthaŚ, 2, 6, 9.1 ityāyaśarīram //
ArthaŚ, 2, 6, 11.1 devapitṛpūjādānārtham svastivācanam antaḥpuram mahānasam dūtaprāvartimam koṣṭhāgāram āyudhāgāram paṇyagṛham kupyagṛham karmānto viṣṭiḥ pattyaśvarathadvipaparigraho gomaṇḍalam paśumṛgapakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāśceti vyayaśarīram //
ArthaŚ, 2, 6, 14.1 saṃsthānaṃ pracāraḥ śarīrāvasthāpanam ādānaṃ sarvasamudayapiṇḍaḥ saṃjātaṃ etat karaṇīyam //
ArthaŚ, 2, 10, 25.1 tatrābhijanaśarīrakarmaṇāṃ doṣavacanaṃ nindā //
ArthaŚ, 2, 10, 49.1 tatrābhijanaśarīrakarmaprakṛtiśrutadravyādīnāṃ guṇagrahaṇaṃ praśaṃsā stutir guṇasaṃkīrtanam //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 7, 22.1 anāthasya śarīrastham upabhogaṃ paricchadam /
ArthaŚ, 4, 9, 19.1 śarīradaṇḍaṃ kṣipati śārīram eva daṇḍaṃ bhajeta niṣkrayadviguṇaṃ vā //
ArthaŚ, 4, 12, 35.1 keśākeśikaṃ saṃgrahaṇam upaliṅganād vā śarīropabhogānām tajjātebhyaḥ strīvacanād vā //
ArthaŚ, 14, 1, 2.1 kālakūṭādir viṣavargaḥ śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśaiḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmabhir mlecchajātīyair abhipretaiḥ strībhiḥ puṃbhiśca paraśarīropabhogeṣvavadhātavyaḥ //
ArthaŚ, 14, 2, 21.1 pāribhadrakatvaktilakalkapradigdhaṃ śarīram agninā jvalati //
Avadānaśataka
AvŚat, 2, 5.1 atha yaśomatī dārikā tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhā anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 3, 5.3 tat kiṃ mamānenedṛgjātīyena putreṇa yo nāma svasthaśarīro bhūtvā paśur iva saṃtiṣṭhatīti //
AvŚat, 3, 7.3 kalpasahasraparibhāvitāś ca maitryaṃśava utsṛṣṭāḥ yair asya spṛṣṭamātraṃ śarīraṃ prahlāditam /
AvŚat, 3, 7.4 sa itaś cāmutaś ca prekṣitum ārabdhaḥ kasya prabhāvān mama śarīraṃ prahlāditam iti /
AvŚat, 6, 4.1 tad anantaraṃ tasya vaḍikasya kiṃcit pūrvajanmakṛtakarmavipākena śarīre kāyikaṃ duḥkhaṃ patitam iti duḥkhī bhūtaś cintāparaḥ sthitaḥ kiṃ pāpaṃ kṛtaṃ mayā yad idaṃ kāyikaṃ duḥkhaṃ mama śarīre jātam /
AvŚat, 6, 4.1 tad anantaraṃ tasya vaḍikasya kiṃcit pūrvajanmakṛtakarmavipākena śarīre kāyikaṃ duḥkhaṃ patitam iti duḥkhī bhūtaś cintāparaḥ sthitaḥ kiṃ pāpaṃ kṛtaṃ mayā yad idaṃ kāyikaṃ duḥkhaṃ mama śarīre jātam /
AvŚat, 6, 5.2 kalpasahasraparibhāvitāś ca maitryaṃśava utsṛṣṭāḥ yair asya spṛṣṭamātraṃ śarīraṃ prahlāditam /
AvŚat, 17, 4.7 idaṃ ca śarīraṃ vīṇāvad ādarśitavān svarān indriyavat mūrcchanāś cittadhātuvat /
AvŚat, 21, 2.19 tasya mukhāt padmagandho vāti śarīrācca candanagandhaḥ /
AvŚat, 21, 4.1 atha tasya śuddhasattvasya kalyāṇāśayasya pūrvabuddhāvaropitakuśalamūlasya taddarśanād yoniśo manasikāra utpannaḥ yathemāni padmāni utpannamātrāṇi śobhante arkaraśmiparitāpitāni mlāyanti śuṣyanti evam etad api śarīram iti /
AvŚat, 21, 5.1 bhikṣavo bhagavantaṃ papracchuḥ kāni bhadanta candanena pratyekabuddhena karmāṇi kṛtāni yenāsya śarīraṃ sugandhi tīkṣṇendriyaś ceti /
Aṣṭasāhasrikā
ASāh, 3, 8.4 sacetpunastasya kaścitkauśika tatra śastraṃ vā daṇḍaṃ vā loṣṭaṃ vā anyadvā kṣipet naitattasya śarīre nipatet /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.4 bhagavānāha tasmāttarhi kauśika nānenātmabhāvaśarīrapratilambhena tathāgatastathāgata iti saṃkhyāṃ gacchati /
ASāh, 3, 11.7 eṣa ca kauśika tathāgatasyātmabhāvaśarīrapratilambhaḥ prajñāpāramitopāyakauśalyanirjātaḥ san sarvajñajñānāśrayabhūto bhavati /
ASāh, 3, 11.8 enaṃ hyāśrayaṃ niśritya sarvajñajñānasya prabhāvanā bhavati buddhaśarīraprabhāvanā bhavati dharmaśarīraprabhāvanā bhavati saṃghaśarīraprabhāvanā bhavati /
ASāh, 3, 11.8 enaṃ hyāśrayaṃ niśritya sarvajñajñānasya prabhāvanā bhavati buddhaśarīraprabhāvanā bhavati dharmaśarīraprabhāvanā bhavati saṃghaśarīraprabhāvanā bhavati /
ASāh, 3, 11.8 enaṃ hyāśrayaṃ niśritya sarvajñajñānasya prabhāvanā bhavati buddhaśarīraprabhāvanā bhavati dharmaśarīraprabhāvanā bhavati saṃghaśarīraprabhāvanā bhavati /
ASāh, 3, 11.9 ityevaṃ sarvajñajñānahetuko 'yamātmabhāvaśarīrapratilambhaḥ sarvajñajñānāśrayabhūtatvāt sarvasattvānāṃ caityabhūto vandanīyaḥ satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ saṃvṛtto bhavati /
ASāh, 3, 11.10 evaṃ ca mama parinirvṛtasyāpi sataḥ eṣāṃ śarīrāṇāṃ pūjā bhaviṣyati /
ASāh, 3, 14.9 sarvajñatānirjātā ca tathāgataśarīrāṇāṃ pūjā /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.3 etaddhi tathāgatānāṃ bhūtārthikaṃ śarīram /
ASāh, 4, 1.8 na khalu punarme bhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.9 gauravameva me bhagavaṃsteṣu tathāgataśarīreṣu /
ASāh, 4, 1.10 api tu khalu punarbhagavan itaḥ prajñāpāramitāto nirjātāni tathāgataśarīrāṇi pūjāṃ labhante /
ASāh, 4, 1.11 tasmāttarhi bhagavan anayaiva prajñāpāramitayā pūjitayā teṣām api tathāgataśarīrāṇāṃ paripūrṇā pūjā kṛtā bhavati /
ASāh, 4, 1.12 tatkasya hetoḥ prajñāpāramitānirjātatvāt tathāgataśarīrāṇām /
ASāh, 4, 1.18 sarvajñatāyāś ca tathāgataśarīrāṇyāśrayabhūtāni /
ASāh, 4, 1.20 evameva bhagavan sarvajñajñānahetukā tathāgataśarīreṣu pūjā kṛtā bhavati /
ASāh, 4, 1.22 na khalu punarme bhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.23 gauravameva me bhagavaṃsteṣu tathāgataśarīreṣu /
ASāh, 4, 1.24 api tu khalu punarbhagavaṃstāni tathāgataśarīrāṇi prajñāpāramitāparibhāvitatvāt pūjāṃ labhante /
ASāh, 4, 1.25 tiṣṭhatu khalu punarbhagavan ayaṃ jambūdvīpastathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ /
ASāh, 4, 1.26 tiṣṭhatu cāturmahādvīpako lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ /
ASāh, 4, 1.27 tiṣṭhatu sāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ /
ASāh, 4, 1.28 tiṣṭhatu bhagavan dvisāhasro madhyamo lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ /
ASāh, 4, 1.29 ayameva bhagavaṃstrisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ eko bhāgaḥ kṛtvā sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 4, 1.31 na khalu punarbhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.32 gauravameva me bhagavaṃsteṣu tathāgataśarīreṣu /
ASāh, 4, 1.33 api tu khalu punarbhagavaṃstāni tathāgataśarīrāṇi prajñāpāramitāparibhāvitāni pūjāṃ labhante /
ASāh, 4, 1.34 tathāgataśarīrāṇi hi sarvajñajñānāśrayabhūtāni /
ASāh, 4, 1.37 na khalu punar me bhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.38 gauravameva me bhagavaṃsteṣu tathāgataśarīreṣu /
ASāh, 4, 1.39 api tu khalu punarbhagavan itaḥ prajñāpāramitāto nirjātāni tāni tathāgataśarīrāṇi pūjāṃ labhante yaduta prajñāpāramitāparibhāvitatvāt /
ASāh, 4, 1.43 vātenāpi bādhyamānasya dhamyamāne śarīre tanmaṇiratnaṃ sthāpyeta /
ASāh, 4, 1.45 pittenāpi dahyamāne śarīre sthāpyeta /
ASāh, 4, 1.47 śleṣmaṇāpi parigṛddhe sarvato bādhyamāne śarīre sthāpyeta tasya tam api śleṣmāṇaṃ nigṛhṇīyāt na vivardhayet upaśamayet /
ASāh, 4, 1.48 sāṃnipātikenāpi vyādhinā duḥkhitasya śarīre sthāpyeta tasya tam api sāṃnipātikaṃ vyādhiṃ nigṛhṇīyāt na vivardhayet upaśamayet /
ASāh, 4, 2.9 yena parinirvṛtasyāpi tathāgatasyārhataḥ samyaksaṃbuddhasya tāni tathāgataśarīrāṇi pūjāṃ labhante sarvajñajñānasyemāni tathāgataśarīrāṇi bhājanabhūtānyabhūvanniti /
ASāh, 4, 2.9 yena parinirvṛtasyāpi tathāgatasyārhataḥ samyaksaṃbuddhasya tāni tathāgataśarīrāṇi pūjāṃ labhante sarvajñajñānasyemāni tathāgataśarīrāṇi bhājanabhūtānyabhūvanniti /
ASāh, 4, 2.12 yathā ca dharmadeśanā dharmabhāṇakāś ca pūjāṃ labhante evaṃ tāni tathāgataśarīrāṇi pūjāṃ labhante /
ASāh, 4, 2.13 tasmāttarhi bhagavan tiṣṭhatu trisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ ye 'pi bhagavan gaṅgānadīvālukopamā lokadhātavaḥ te 'pi sarve tathāgataśarīrāṇāṃ paripūrṇāścūlikābaddhā eko bhāgaḥ sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 4, 2.13 tasmāttarhi bhagavan tiṣṭhatu trisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ ye 'pi bhagavan gaṅgānadīvālukopamā lokadhātavaḥ te 'pi sarve tathāgataśarīrāṇāṃ paripūrṇāścūlikābaddhā eko bhāgaḥ sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 4, 2.15 na khalu punarbhagavan mama teṣu tathāgataśarīreṣvagauravam /
ASāh, 4, 2.16 gauravameva bhagavaṃsteṣu tathāgataśarīreṣu /
ASāh, 4, 2.17 api tu khalu punarbhagavan prajñāpāramitāparibhāvitā sarvajñatā sarvajñatānirjātā ca tathāgataśarīrāṇāṃ pūjā bhavati /
ASāh, 5, 1.7 tatkiṃ manyase kauśika yaḥ kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya śarīraṃ satkṛtya paricareddhārayet satkuryādgurukuryānmānayet pūjayedarcayedapacāyet svayameva /
ASāh, 5, 1.8 yo vā anyaḥ kulaputro vā kuladuhitā vā tathāgataśarīraṃ svayaṃ ca satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayet dadyāt saṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 37.0 kartṛsthe cāśarīre karmaṇi //
Aṣṭādhyāyī, 3, 3, 41.0 nivāsacitiśarīropasamādhāneṣv ādeś ca kaḥ //
Aṣṭādhyāyī, 3, 3, 116.0 karmaṇi ca yena saṃsparśāt kartuḥ śarīrasukham //
Aṣṭādhyāyī, 4, 3, 55.0 śarīrāvayavāc ca //
Aṣṭādhyāyī, 5, 1, 6.0 śarīrāvayavād yat //
Buddhacarita
BCar, 1, 16.2 śarīrasaṃsparśasukhāntarāya nipetaturmūrdhani tasya saumye //
BCar, 2, 9.1 śarīrasaṃdehakare 'pi kāle saṃgrāmasaṃmarda iva pravṛtte /
BCar, 2, 37.1 sasnau śarīraṃ pavituṃ manaśca tīrthāmbubhiścaiva guṇāmbubhiśca /
BCar, 3, 41.1 sthūlodaraḥ śvāsacalaccharīraḥ srastāṃsabāhuḥ kṛśapāṇḍugātraḥ /
BCar, 6, 67.2 tato nirāśo vilapan muhurmuhur yayau śarīreṇa puraṃ na cetasā //
BCar, 7, 2.2 lakṣmīviyukto 'pi śarīralakṣmyā cakṣūṃṣi sarvāśramiṇāṃ jahāra //
BCar, 7, 17.2 mīnaiḥ samaṃ kecid apo vigāhya vasanti kūrmollikhitaiḥ śarīraiḥ //
BCar, 7, 26.1 śarīrapīḍā tu yadīha dharmaḥ sukhaṃ śarīrasya bhavatyadharmaḥ /
BCar, 7, 26.1 śarīrapīḍā tu yadīha dharmaḥ sukhaṃ śarīrasya bhavatyadharmaḥ /
BCar, 7, 27.1 yataḥ śarīraṃ manaso vaśena pravartate cāpi nivartate ca /
BCar, 7, 27.2 yukto damaścetasa eva tasmāccittādṛte kāṣṭhasamaṃ śarīram //
BCar, 8, 8.1 niśāmya ca srastaśarīragāminau vināgatau śākyakularṣabheṇa tau /
BCar, 8, 56.2 kathaṃ nu śītoṣṇajalāgameṣu taccharīramojasvi vane bhaviṣyati //
BCar, 9, 60.2 bhinnāni bhūtāni śarīrasaṃsthānyaikyaṃ ca gatvā jagadudvahanti //
BCar, 10, 9.1 dṛṣṭvā ca sorṇabhruvamāyatākṣaṃ jvalaccharīraṃ śubhajālahastam /
BCar, 12, 59.2 jñānamārohati prājñaḥ śarīravinivṛttaye //
BCar, 12, 61.1 śarīre khāni yānyasmintānyādau parikalpayan /
BCar, 12, 102.2 śarīrabalavṛddhyarthamidaṃ bhūyo 'nvacintayat //
BCar, 13, 43.1 śarīracittavyasanātapaistairevaṃvidhaistaiśca nipātyamānaiḥ /
BCar, 14, 30.2 sarvathā śibivaddadyāccharīrāvayavānapi //
Carakasaṃhitā
Ca, Sū., 1, 42.1 śarīrendriyasattvātmasaṃyogo dhāri jīvitam /
Ca, Sū., 1, 46.1 sattvamātmā śarīraṃ ca trayametattridaṇḍavat /
Ca, Sū., 1, 55.1 śarīraṃ sattvasaṃjñaṃ ca vyādhīnāmāśrayo mataḥ /
Ca, Sū., 3, 9.1 taistakrapiṣṭaiḥ prathamaṃ śarīraṃ tailāktamudvartayituṃ yateta /
Ca, Sū., 3, 29.2 pattrāmbulodhrābhayacandanāni śarīradaurgandhyaharaḥ pradehaḥ //
Ca, Sū., 5, 14.1 ata ūrdhvaṃ śarīrasya kāryamakṣyañjanādikam /
Ca, Sū., 5, 86.1 tathā śarīramabhyaṅgāddṛḍhaṃ sutvak ca jāyate /
Ca, Sū., 5, 93.2 svedabībhatsatāṃ hanti śarīraparimārjanam //
Ca, Sū., 5, 94.2 śarīrabalasandhānaṃ snānamojaskaraṃ param //
Ca, Sū., 5, 103.2 svaśarīrasya medhāvī kṛtyeṣvavahito bhavet //
Ca, Sū., 7, 31.1 śarīraceṣṭā yā ceṣṭā sthairyārthā balavardhinī /
Ca, Sū., 7, 47.1 snigdhasvinnaśarīrāṇāmūrdhvaṃ cādhaśca nityaśaḥ /
Ca, Sū., 8, 28.1 nāśuciruttamājyākṣatatilakuśasarṣapairagniṃ juhuyād ātmānam āśīrbhir āśāsānaḥ agnirme nāpagaccheccharīrādvāyurme prāṇānādadhātu viṣṇurme balamādadhātu indro me vīryaṃ śivā māṃ praviśantvāpa āpohiṣṭhetyapaḥ spṛśet dviḥ parimṛjyoṣṭhau pādau cābhyukṣya mūrdhani khāni copaspṛśed adbhir ātmānaṃ hṛdayaṃ śiraśca //
Ca, Sū., 11, 35.0 traya upastambhā iti āhāraḥ svapno brahmacaryamiti ebhis tribhir yuktiyuktair upastabdham upastambhaiḥ śarīraṃ balavarṇopacayopacitam anuvartate yāvadāyuḥsaṃskārāt saṃskāram ahitam anupasevamānasya ya ihaivopadekṣyate //
Ca, Sū., 11, 36.2 sahajaṃ yaccharīrasattvayoḥ prākṛtaṃ kālakṛtamṛtuvibhāgajaṃ vayaḥkṛtaṃ ca yuktikṛtaṃ punastadyadāhāraceṣṭāyogajam //
Ca, Sū., 11, 39.1 karma vāṅmanaḥśarīrapravṛttiḥ /
Ca, Sū., 11, 39.2 tatra vāṅmanaḥśarīrātipravṛttiratiyogaḥ sarvaśo'pravṛttirayogaḥ vegadhāraṇodīraṇaviṣamaskhalanapatanāṅgapraṇidhānāṅgapradūṣaṇaprahāramardanaprāṇoparodhasaṃkleśanādiḥ śārīro mithyāyogaḥ sūcakānṛtākālakalahāpriyābaddhānupacāraparuṣavacanādir vāṅmithyāyogaḥ bhayaśokakrodhalobhamohamānerṣyāmithyādarśanādir mānaso mithyāyogaḥ //
Ca, Sū., 11, 40.0 saṃgraheṇa cātiyogāyogavarjaṃ karma vāṅmanaḥśarīrajam ahitam anupadiṣṭaṃ yattacca mithyāyogaṃ vidyāt //
Ca, Sū., 11, 48.2 tatra śākhā raktādayo dhātavastvak ca sa bāhyo rogamārgaḥ marmāṇi punarvastihṛdayamūrdhādīni asthisandhayo'sthisaṃyogāstatropanibaddhāśca snāyukaṇḍarāḥ sa madhyamo rogamārgaḥ koṣṭhaḥ punarucyate mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayaśceti paryāyaśabdaistantre sa rogamārga ābhyantaraḥ //
Ca, Sū., 11, 55.1 śarīradoṣaprakope khalu śarīramevāśritya prāyaśastrividham auṣadhamicchanti antaḥparimārjanaṃ bahiḥparimārjanaṃ śastrapraṇidhānaṃ ceti /
Ca, Sū., 11, 55.1 śarīradoṣaprakope khalu śarīramevāśritya prāyaśastrividham auṣadhamicchanti antaḥparimārjanaṃ bahiḥparimārjanaṃ śastrapraṇidhānaṃ ceti /
Ca, Sū., 11, 55.2 tatrāntaḥparimārjanaṃ yadantaḥśarīramanupraviśyauṣadham āhārajātavyādhīn pramārṣṭi yatpunar bahiḥsparśam āśrityābhyaṅgasvedapradehapariṣekonmardanādyair āmayān pramārṣṭi tadbahiḥparimārjanaṃ śastrapraṇidhānaṃ punaś chedanabhedanavyadhanadāraṇalekhanotpāṭanapracchanasīvanaiṣaṇakṣārajalaukasaś ceti //
Ca, Sū., 12, 3.0 vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo'nyaṃ kiṃguṇo vāyuḥ kimasya prakopaṇam upaśamanāni vāsya kāni kathaṃ cainam asaṃghātavantam anavasthitam anāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo veti //
Ca, Sū., 12, 3.0 vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo'nyaṃ kiṃguṇo vāyuḥ kimasya prakopaṇam upaśamanāni vāsya kāni kathaṃ cainam asaṃghātavantam anavasthitam anāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo veti //
Ca, Sū., 12, 3.0 vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo'nyaṃ kiṃguṇo vāyuḥ kimasya prakopaṇam upaśamanāni vāsya kāni kathaṃ cainam asaṃghātavantam anavasthitam anāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo veti //
Ca, Sū., 12, 7.2 yathā hy enam asaṃghātam anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā tathānuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvāpyāyamānaḥ prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyur asajyamānaś caran praśāntimāpadyate //
Ca, Sū., 12, 7.2 yathā hy enam asaṃghātam anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā tathānuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvāpyāyamānaḥ prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyur asajyamānaś caran praśāntimāpadyate //
Ca, Sū., 12, 7.2 yathā hy enam asaṃghātam anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā tathānuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvāpyāyamānaḥ prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyur asajyamānaś caran praśāntimāpadyate //
Ca, Sū., 12, 7.2 yathā hy enam asaṃghātam anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā tathānuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvāpyāyamānaḥ prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyur asajyamānaś caran praśāntimāpadyate //
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 12, 8.3 kupitastu khalu śarīre śarīraṃ nānāvidhairvikārair upatapati balavarṇasukhāyuṣām upaghātāya mano vyāharṣayati sarvendriyāṇy upahanti vinihanti garbhān vikṛtimāpādayaty atikālaṃ vā dhārayati bhayaśokamohadainyātipralāpāñ janayati prāṇāṃścoparuṇaddhi /
Ca, Sū., 12, 8.3 kupitastu khalu śarīre śarīraṃ nānāvidhairvikārair upatapati balavarṇasukhāyuṣām upaghātāya mano vyāharṣayati sarvendriyāṇy upahanti vinihanti garbhān vikṛtimāpādayaty atikālaṃ vā dhārayati bhayaśokamohadainyātipralāpāñ janayati prāṇāṃścoparuṇaddhi /
Ca, Sū., 12, 11.0 marīciruvāca agnireva śarīre pittāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā paktimapaktiṃ darśanamadarśanaṃ mātrāmātratvam ūṣmaṇaḥ prakṛtivikṛtivarṇau śauryaṃ bhayaṃ krodhaṃ harṣaṃ mohaṃ prasādam ityevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 12, 12.0 tacchrutvā marīcivacaḥ kāpya uvāca soma eva śarīre śleṣmāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā dārḍhyaṃ śaithilyamupacayaṃ kārśyam utsāhamālasyaṃ vṛṣatāṃ klībatāṃ jñānamajñānaṃ buddhiṃ mohamevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 13, 34.2 balyā punarnavakarī śarīrendriyacetasām //
Ca, Sū., 14, 7.1 vyādhau śīte śarīre ca mahān svedo mahābale /
Ca, Sū., 14, 14.1 pittaprakopo mūrcchā ca śarīrasadanaṃ tṛṣā /
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 16, 34.1 yābhiḥ kriyābhirjāyante śarīre dhātavaḥ samāḥ /
Ca, Sū., 16, 35.1 kathaṃ śarīre dhātūnāṃ vaiṣamyaṃ na bhavediti /
Ca, Sū., 17, 74.2 ojaḥ śarīre saṃkhyātaṃ tannāśānnā vinaśyati //
Ca, Sū., 17, 75.1 prathamaṃ jāyate hyojaḥ śarīre 'smiñcharīriṇām /
Ca, Sū., 17, 93.1 antaḥśarīre māṃsāsṛgāviśanti yadā malāḥ /
Ca, Sū., 19, 4.9 eka ūrustambha ityāmatridoṣasamutthaḥ ekaḥ saṃnyāsa iti tridoṣātmako manaḥśarīrādhiṣṭhānaḥ eko mahāgada iti atattvābhiniveśaḥ /
Ca, Sū., 19, 6.2 svadhātuvaiṣamyanimittajā ye vikārasaṃghā bahavaḥ śarīre /
Ca, Sū., 20, 3.0 catvāro rogā bhavanti āgantuvātapittaśleṣmanimittāḥ teṣāṃ caturṇāmapi rogāṇāṃ rogatvamekavidhaṃ bhavati ruksāmānyāt dvividhā punaḥ prakṛtireṣām āgantunijavibhāgāt dvividhaṃ caiṣāmadhiṣṭhānaṃ manaḥśarīraviśeṣāt vikārāḥ punaraparisaṃkhyeyāḥ prakṛtyadhiṣṭhānaliṅgāyatanavikalpaviśeṣāparisaṃkhyeyatvāt //
Ca, Sū., 20, 8.0 teṣāṃ trayāṇāmapi doṣāṇāṃ śarīre sthānavibhāga upadekṣyate tadyathā vastiḥ purīṣādhānaṃ kaṭiḥ sakthinī pādāvasthīni pakvāśayaśca vātasthānāni tatrāpi pakvāśayo viśeṣeṇa vātasthānaṃ svedo raso lasīkā rudhiram āmāśayaśca pittasthānāni tatrāpyāmāśayo viśeṣeṇa pittasthānam uraḥ śiro grīvā parvāṇyāmāśayo medaśca śleṣmasthānāni tatrāpyuro viśeṣeṇa śleṣmasthānam //
Ca, Sū., 20, 9.0 sarvaśarīracarāstu vātapittaśleṣmāṇaḥ sarvasmiñcharīre kupitākupitāḥ śubhāśubhāni kurvanti prakṛtibhūtāḥ śubhānyupacayabalavarṇaprasādādīni aśubhāni punarvikṛtimāpannā vikārasaṃjñakāni //
Ca, Sū., 20, 9.0 sarvaśarīracarāstu vātapittaśleṣmāṇaḥ sarvasmiñcharīre kupitākupitāḥ śubhāśubhāni kurvanti prakṛtibhūtāḥ śubhānyupacayabalavarṇaprasādādīni aśubhāni punarvikṛtimāpannā vikārasaṃjñakāni //
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 13.0 taṃ madhurāmlalavaṇasnigdhoṣṇairupakramair upakrameta snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṅgotsādanapariṣekādibhir vātaharair mātrāṃ kālaṃ ca pramāṇīkṛtya tatrāsthāpanānuvāsanaṃ tu khalu sarvatropakramebhyo vāte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita eva pakvāśayamanupraviśya kevalaṃ vaikārikaṃ vātamūlaṃ chinatti tatrāvajite'pi vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante yathā vanaspatermūle chinne skandhaśākhāprarohakusumaphalapalāśādīnāṃ niyato vināśastadvat //
Ca, Sū., 20, 15.0 sarveṣvapi khalveteṣu pittavikāreṣūkteṣvanyeṣu cānukteṣu pittasyedamātmarūpamapariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ pittavikāramevādhyavasyanti kuśalāḥ tadyathā auṣṇyaṃ taikṣṇyaṃ dravatvam anatisneho varṇaśca śuklāruṇavarjo gandhaśca visro rasau ca kaṭukāmlau saratvaṃ ca pittasyātmarūpāṇi evaṃvidhatvācca pittasya karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā dāhauṣṇyapākasvedakledakothakaṇḍūsrāvarāgā yathāsvaṃ ca gandhavarṇarasābhinirvartanaṃ pittasya karmāṇi tair anvitaṃ pittavikāram evādhyavasyet //
Ca, Sū., 20, 16.0 taṃ madhuratiktakaṣāyaśītair upakramair upakrameta snehavirekapradehapariṣekābhyaṅgādibhiḥ pittaharair mātrāṃ kālaṃ ca pramāṇīkṛtya virecanaṃ tu sarvopakramebhyaḥ pitte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayamanupraviśya kevalaṃ vaikārikaṃ pittamūlamapakarṣati tatrāvajite pitte'pi śarīrāntargatāḥ pittavikārāḥ praśāntim āpadyante yathāgnau vyapoḍhe kevalamagnigṛhaṃ śītībhavati tadvat //
Ca, Sū., 20, 18.0 sarveṣvapi khalveteṣu śleṣmavikāreṣūkteṣvanyeṣu cānukteṣu śleṣmaṇa idamātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehāḥ śleṣmavikāramevādhyavasyanti kuśalāḥ tadyathā snehaśaityaśauklyagauravamādhuryasthairyapaicchilyamārtsnyāni śleṣmaṇa ātmarūpāṇi evaṃvidhatvācca śleṣmaṇaḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā śvaityaśaityakaṇḍūsthairyagauravasnehasuptikledopadehabandhamādhuryacirakāritvāni śleṣmaṇaḥ karmāṇi tairanvitaṃ śleṣmavikāram evādhyavasyet //
Ca, Sū., 20, 19.0 taṃ kaṭukatiktakaṣāyatīkṣṇoṣṇarūkṣair upakramairupakrameta svedavamanaśirovirecanavyāyāmādibhiḥ śleṣmaharair mātrāṃ kālaṃ ca pramāṇīkṛtya vamanaṃ tu sarvopakramebhyaḥ śleṣmaṇi pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayam anupraviśyorogataṃ kevalaṃ vaikārikaṃ śleṣmamūlam ūrdhvamutkṣipati tatrāvajite śleṣmaṇyapi śarīrāntargatāḥ śleṣmavikārāḥ praśāntimāpadyante yathā bhinne kedārasetau śāliyavaṣaṣṭikādīny anabhiṣyandyamānānyambhasā praśoṣamāpadyante tadvaditi //
Ca, Sū., 21, 3.1 iha khalu śarīramadhikṛtyāṣṭau puruṣā ninditā bhavanti tadyathā atidīrghaśca atihrasvaśca atilomā ca alomā ca atikṛṣṇaśca atigauraśca atisthūlaśca atikṛśaśceti //
Ca, Sū., 21, 58.1 tamobhavā śleṣmasamudbhavā ca manaḥśarīraśramasaṃbhavā ca /
Ca, Sū., 22, 10.1 bṛhattvaṃ yaccharīrasya janayettacca bṛṃhaṇam /
Ca, Sū., 22, 19.2 bṛhaccharīrā balino laṅghanīyā viśuddhibhiḥ //
Ca, Sū., 24, 15.1 svedaḥ śarīradaurgandhyaṃ madaḥ kampaḥ svarakṣayaḥ /
Ca, Sū., 24, 23.2 tadā śarīraṃ hyanavasthitāsṛgagnir viśeṣeṇa ca rakṣitavyaḥ //
Ca, Sū., 25, 11.2 śarīrasya samutpattau vikārāṇāṃ ca kāraṇam //
Ca, Sū., 25, 12.2 narte śarīrācchārīrarogā na manasaḥ sthitiḥ //
Ca, Sū., 25, 33.1 tamuvāca bhagavānātreyaḥ yadāhārajātamagniveśa samāṃścaiva śarīradhātūn prakṛtau sthāpayati viṣamāṃśca samīkarotītyetaddhitaṃ viddhi viparītaṃ tvahitamiti ityetaddhitāhitalakṣaṇam anapavādaṃ bhavati //
Ca, Sū., 25, 50.2 manaḥśarīrāgnibalapradānām asvapnaśokārucināśanānām /
Ca, Sū., 25, 51.2 śarīrarogaprakṛtau matāni tattvena cāhāraviniścayaṃ ca /
Ca, Sū., 26, 43.1 tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca /
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 26, 43.6 sa evaṃguṇo'pyeka evātyartham upayujyamāno raukṣyāt kharaviṣadasvabhāvāc ca rasarudhiramāṃsamedo'sthimajjaśukrāṇy ucchoṣayati srotasāṃ kharatvamupapādayati balam ādatte karśayati glapayati mohayati bhramayati vadanam upaśoṣayati aparāṃśca vātavikārānupajanayati kaṣāyo rasaḥ saṃśamanaḥ saṃgrāhī saṃdhānakaraḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto'laghuśca /
Ca, Sū., 26, 104.2 tadyathā vamanaṃ virecanaṃ ca tadvirodhināṃ ca dravyāṇāṃ saṃśamanārtham upayogaḥ tathāvidhaiśca dravyaiḥ pūrvam abhisaṃskāraḥ śarīrasyeti //
Ca, Sū., 27, 3.0 iṣṭavarṇagandharasasparśaṃ vidhivihitamannapānaṃ prāṇināṃ prāṇisaṃjñakānāṃ prāṇamācakṣate kuśalāḥ pratyakṣaphaladarśanāt tadindhanā hy antaragneḥ sthitiḥ tat sattvam ūrjayati taccharīradhātuvyūhabalavarṇendriyaprasādakaraṃ yathoktamupasevyamānaṃ viparītamahitāya sampadyate //
Ca, Sū., 27, 62.1 śarīradhātusāmānyād anabhiṣyandi bṛṃhaṇam /
Ca, Sū., 27, 87.2 śarīrabṛṃhaṇe nānyatkhādyaṃ māṃsādviśiṣyate //
Ca, Sū., 28, 3.1 vividham aśitaṃ pītaṃ līḍhaṃ khāditaṃ jantorhitam antaragnisaṃdhukṣitabalena yathāsvenoṣmaṇā samyagvipacyamānaṃ kālavad anavasthitasarvadhātupākam anupahatasarvadhātūṣmamārutasrotaḥ kevalaṃ śarīramupacayabalavarṇasukhāyuṣā yojayati śarīradhātūn ūrjayati ca /
Ca, Sū., 28, 3.1 vividham aśitaṃ pītaṃ līḍhaṃ khāditaṃ jantorhitam antaragnisaṃdhukṣitabalena yathāsvenoṣmaṇā samyagvipacyamānaṃ kālavad anavasthitasarvadhātupākam anupahatasarvadhātūṣmamārutasrotaḥ kevalaṃ śarīramupacayabalavarṇasukhāyuṣā yojayati śarīradhātūn ūrjayati ca /
Ca, Sū., 28, 4.3 puṣyanti tv āhārarasād rasarudhiramāṃsamedo'sthimajjaśukraujāṃsi pañcendriyadravyāṇi dhātuprasādasaṃjñakāni śarīrasaṃdhibandhapicchādayaś cāvayavāḥ /
Ca, Sū., 28, 4.4 te sarva eva dhātavo malākhyāḥ prasādākhyāśca rasamalābhyāṃ puṣyantaḥ svaṃ mānamanuvartante yathāvayaḥśarīram /
Ca, Sū., 28, 4.7 svamānātiriktāḥ punarutsargiṇaḥ śītoṣṇaparyāyaguṇaiś copacaryamāṇā malāḥ śarīradhātusāmyakarāḥ samupalabhyante //
Ca, Sū., 28, 5.3 evamidaṃ śarīramaśitapītalīḍhakhāditaprabhavam /
Ca, Sū., 28, 5.4 aśitapītalīḍhakhāditaprabhavāścāsmiñśarīre vyādhayo bhavanti /
Ca, Sū., 28, 7.4 na hi sarvāṇyapathyāni tulyadoṣāṇi na ca sarve doṣāstulyabalā na ca sarvāṇi śarīrāṇi vyādhikṣamatve samarthāni bhavanti /
Ca, Sū., 28, 7.7 śarīrāṇi cātisthūlānyatikṛśāny aniviṣṭamāṃsaśoṇitāsthīni durbalāny asātmyāhāropacitāny alpāhārāṇy alpasattvāni ca bhavantyavyādhisahāni viparītāni punarvyādhisahāni /
Ca, Sū., 28, 7.8 ebhyaś caivāpathyāhāradoṣaśarīraviśeṣebhyo vyādhayo mṛdavo dāruṇāḥ kṣiprasamutthāścirakāriṇaśca bhavanti /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 30, 8.2 ojovahāḥ śarīre'smin vidhamyante samantataḥ //
Ca, Sū., 30, 11.2 yaccharīrarasasnehaḥ prāṇā yatra pratiṣṭhitāḥ //
Ca, Sū., 30, 32.2 sa cārthaḥ prakaraṇairvibhāvyamāno bhūya eva śarīravṛttihetuvyādhikarmakāryakālakartṛkaraṇavidhiviniścayād daśaprakaraṇaḥ tāni ca prakaraṇāni kevalenopadekṣyante tantreṇa //
Ca, Nid., 1, 19.0 rūkṣalaghuśītavamanavirecanāsthāpanaśirovirecanātiyogavyāyāmavegasaṃdhāraṇānaśanābhighātavyavāyodvegaśokaśoṇitātiṣekajāgaraṇaviṣamaśarīranyāsebhyo 'tisevitebhyo vāyuḥ prakopamāpadyate //
Ca, Nid., 1, 20.0 sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyād yam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati //
Ca, Nid., 1, 23.0 tadyadā prakupitam āmāśayād ūṣmāṇam upasṛjyādyamāhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāya dravatvād agnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayat kevalaṃ śarīram anuprapadyate tadā jvaram abhinirvartayati //
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 1, 26.0 sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyādyam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnimupahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayan kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati //
Ca, Nid., 1, 27.0 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktamātre pūrvāhṇe pūrvarātre vasantakāle vā viśeṣeṇa gurugātratvam anannābhilāṣaḥ śleṣmaprasekaḥ mukhamādhuryaṃ hṛllāsaḥ hṛdayopalepaḥ stimitatvaṃ chardiḥ mṛdvagnitā nidrādhikyaṃ stambhaḥ tandrā kāsaḥ śvāsaḥ pratiśyāyaḥ śaityaṃ śvaityaṃ ca nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ ca śītapiḍakā bhṛśamaṅgebhya uttiṣṭhanti uṣṇābhiprāyatā nidānoktānupaśayo viparītopaśayaśca iti śleṣmajvaraliṅgāni bhavanti //
Ca, Nid., 1, 35.1 jvarastu khalu maheśvarakopaprabhavaḥ sarvaprāṇabhṛtāṃ prāṇaharo dehendriyamanastāpakaraḥ prajñābalavarṇaharṣotsāhahrāsakaraḥ śramaklamamohāhāroparodhasaṃjananaḥ jvarayati śarīrāṇīti jvaraḥ nānye vyādhayastathā dāruṇā bahūpadravā duścikitsyāśca yathāyam /
Ca, Nid., 2, 4.2 tasmin pramāṇātivṛtte pittaṃ prakupitaṃ śarīramanusarpad yad eva yakṛtplīhaprabhavāṇāṃ lohitavahānāṃ ca srotasāṃ lohitābhiṣyandagurūṇi mukhānyāsādya pratirundhyāt tadeva lohitaṃ dūṣayati //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 10.1 raktapittaprakopastu khalu purā dakṣayajñoddhvaṃse rudrakopāmarṣāgninā prāṇināṃ parigataśarīraprāṇānām abhavajjvaram anu //
Ca, Nid., 3, 10.1 taireva tu karśanaiḥ karśitasyātyaśanād atisnigdhagurumadhuraśītāśanāt piṣṭekṣukṣīratilamāṣaguḍavikṛtisevanān mandakamadyātipānāddharitakātipraṇayanād ānūpaudakagrāmyamāṃsātibhakṣaṇāt saṃdhāraṇād abubhukṣasya cātipragāḍhamudapānāt saṃkṣobhaṇādvā śarīrasya śleṣmā saha mārutena prakopamāpadyate //
Ca, Nid., 4, 7.1 bahvabaddhaṃ medo māṃsaṃ śarīrajakledaḥ śukraṃ śoṇitaṃ vasā majjā lasīkā rasaścaujaḥsaṃkhyāta iti dūṣyaviśeṣāḥ //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 9.1 śarīrakledastu śleṣmamedomiśraḥ praviśan mūtrāśayaṃ mūtratvamāpadyamānaḥ ślaiṣmikairebhirdaśabhirguṇairupasṛjyate vaiṣamyayuktaiḥ tadyathāśvetaśītamūrtapicchilācchasnigdhagurumadhurasāndraprasādamandaiḥ tatra yena guṇenaikenānekena vā bhūyastaramupasṛjyate tatsamākhyaṃ gauṇaṃ nāmaviśeṣaṃ prāpnoti //
Ca, Nid., 4, 24.1 uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanopasevinas tathātitīkṣṇātapāgnisaṃtāpaśramakrodhaviṣamāhāropasevinaśca tathāvidhaśarīrasyaiva kṣipraṃ pittaṃ prakopamāpadyate tattu prakupitaṃ tayaivānupūrvyā pramehānimān ṣaṭ kṣiprataramabhinirvartayati //
Ca, Nid., 4, 36.1 kaṣāyakaṭutiktarūkṣalaghuśītavyavāyavyāyāmavamanavirecanāsthāpanaśirovirecanātiyogasaṃdhāraṇānaśanābhighātātapodvegaśokaśoṇitātiṣekajāgaraṇaviṣamaśarīranyāsānupasevamānasya tathāvidhaśarīrasyaiva kṣipraṃ vātaḥ prakopamāpadyate //
Ca, Nid., 4, 36.1 kaṣāyakaṭutiktarūkṣalaghuśītavyavāyavyāyāmavamanavirecanāsthāpanaśirovirecanātiyogasaṃdhāraṇānaśanābhighātātapodvegaśokaśoṇitātiṣekajāgaraṇaviṣamaśarīranyāsānupasevamānasya tathāvidhaśarīrasyaiva kṣipraṃ vātaḥ prakopamāpadyate //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 4, 47.1 trayastu khalu doṣāḥ prakupitāḥ pramehānabhinirvartayiṣyanta imāni pūrvarūpāṇi darśayanti tadyathājaṭilībhāvaṃ keśeṣu mādhuryamāsyasya karapādayoḥ suptatādāhau mukhatālukaṇṭhaśoṣaṃ pipāsām ālasyaṃ malaṃ kāye kāyacchidreṣūpadehaṃ paridāhaṃ suptatāṃ cāṅgeṣu ṣaṭpadapipīlikābhiśca śarīramūtrābhisaraṇaṃ mūtre ca mūtradoṣān visraṃ śarīragandhaṃ nidrāṃ tandrāṃ ca sarvakālamiti //
Ca, Nid., 4, 47.1 trayastu khalu doṣāḥ prakupitāḥ pramehānabhinirvartayiṣyanta imāni pūrvarūpāṇi darśayanti tadyathājaṭilībhāvaṃ keśeṣu mādhuryamāsyasya karapādayoḥ suptatādāhau mukhatālukaṇṭhaśoṣaṃ pipāsām ālasyaṃ malaṃ kāye kāyacchidreṣūpadehaṃ paridāhaṃ suptatāṃ cāṅgeṣu ṣaṭpadapipīlikābhiśca śarīramūtrābhisaraṇaṃ mūtre ca mūtradoṣān visraṃ śarīragandhaṃ nidrāṃ tandrāṃ ca sarvakālamiti //
Ca, Nid., 4, 52.1 yastvāhāraṃ śarīrasya dhātusāmyakaraṃ naraḥ /
Ca, Nid., 5, 3.2 tadyathātrayo doṣā vātapittaśleṣmāṇaḥ prakopaṇavikṛtāḥ dūṣyāśca śarīradhātavas tvaṅmāṃsaśoṇitalasīkāś caturdhā doṣopaghātavikṛtā iti /
Ca, Nid., 5, 3.3 etat saptānāṃ saptadhātukam evaṃgatamājananaṃ kuṣṭhānām ataḥprabhavāṇyabhinirvartamānāni kevalaṃ śarīramupatapanti //
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Nid., 6, 4.6 tasmāt puruṣo matimān balamātmanaḥ samīkṣya tadanurūpāṇi karmāṇyārabheta kartuṃ balasamādhānaṃ hi śarīraṃ śarīramūlaśca puruṣa iti //
Ca, Nid., 6, 4.6 tasmāt puruṣo matimān balamātmanaḥ samīkṣya tadanurūpāṇi karmāṇyārabheta kartuṃ balasamādhānaṃ hi śarīraṃ śarīramūlaśca puruṣa iti //
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 6.2 tasmāt puruṣo matimānātmanaḥ śārīreṣveva yogakṣemakareṣu prayateta viśeṣeṇa śarīraṃ hyasya mūlaṃ śarīramūlaśca puruṣo bhavati //
Ca, Nid., 6, 6.2 tasmāt puruṣo matimānātmanaḥ śārīreṣveva yogakṣemakareṣu prayateta viśeṣeṇa śarīraṃ hyasya mūlaṃ śarīramūlaśca puruṣo bhavati //
Ca, Nid., 6, 7.2 sarvamanyat parityajya śarīramanupālayet /
Ca, Nid., 6, 8.2 kṣayamapi copagacchati retasi yadi manaḥ strībhyo naivāsya nivartate tasya cātipraṇītasaṅkalpasya maithunamāpadyamānasya na śukraṃ pravartate 'timātropakṣīṇaretastvāt tathāsya vāyurvyāyacchamānaśarīrasyaiva dhamanīranupraviśya śoṇitavāhinīstābhyaḥ śoṇitaṃ pracyāvayati tacchukrakṣayādasya punaḥ śukramārgeṇa śoṇitaṃ pravartate vātānusṛtaliṅgam /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.4 tasmāt puruṣo matimānātmanaḥ śarīramanurakṣañchukramanurakṣet /
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 6, 12.2 te prakupitā nānāvidhairupadravaiḥ śarīramupaśoṣayanti /
Ca, Nid., 8, 4.1 ta evaṃvidhānāṃ prāṇabhṛtāṃ kṣipramabhinirvartante tad yathā rajastamobhyām upahatacetasām udbhrāntaviṣamabahudoṣāṇāṃ samalavikṛtopahitānyaśucīnyabhyavahārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogamapi ca viṣamamācaratāmanyāśca śarīraceṣṭā viṣamāḥ samācaratāmatyupakṣayādvā doṣāḥ prakupitā rajastamobhyām upahatacetasām antarātmanaḥ śreṣṭhatamamāyatanaṃ hṛdayamupasṛtyopari tiṣṭhante tathendriyāyatanāni ca /
Ca, Vim., 1, 3.1 iha khalu vyādhīnāṃ nimittapūrvarūparūpopaśayasaṃkhyāprādhānyavidhivikalpabalakālaviśeṣān anupraviśyānantaraṃ doṣabheṣajadeśakālabalaśarīrasārāhārasātmyasattvaprakṛtivayasāṃ mānam avahitamanasā yathāvaj jñeyaṃ bhavati bhiṣajā doṣādimānajñānāyattatvāt kriyāyāḥ /
Ca, Vim., 1, 4.0 tatrādau rasadravyadoṣavikāraprabhāvān vakṣyāmaḥ rasāstāvatṣaṭ madhurāmlalavaṇakaṭutiktakaṣāyāḥ te samyagupayujyamānāḥ śarīraṃ yāpayanti mithyopayujyamānāstu khalu doṣaprakopāyopakalpante //
Ca, Vim., 1, 5.2 te prakṛtibhūtāḥ śarīropakārakā bhavanti vikṛtimāpannāstu khalu nānāvidhair vikāraiḥ śarīram upatāpayanti //
Ca, Vim., 1, 5.2 te prakṛtibhūtāḥ śarīropakārakā bhavanti vikṛtimāpannāstu khalu nānāvidhair vikāraiḥ śarīram upatāpayanti //
Ca, Vim., 1, 18.2 tad atyartham upayujyamānaṃ glāniśaithilyadaurbalyābhinirvṛttikaraṃ śarīrasya bhavati /
Ca, Vim., 1, 25.2 snigdhamaśnīyāt snigdhaṃ hi bhujyamānaṃ svadate bhuktaṃ cānudīrṇam agnim udīrayati kṣipraṃ jarāṃ gacchati vātamanulomayati śarīramupacinoti dṛḍhīkarotīndriyāṇi balābhivṛddhim upajanayati varṇaprasādaṃ cābhinirvartayati tasmāt snigdhamaśnīyāt /
Ca, Vim., 1, 25.4 jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt /
Ca, Vim., 1, 26.2 veda yo deśakālau ca śarīraṃ ca sa no bhiṣak //
Ca, Vim., 2, 7.2 tatra hīnamātram āhārarāśiṃ balavarṇopacayakṣayakaram atṛptikaram udāvartakaram anāyuṣyavṛṣyam anaujasyaṃ śarīramanobuddhīndriyopaghātakaraṃ sāravidhamanam alakṣmyāvaham aśīteśca vātavikārāṇām āyatanam ācakṣate atimātraṃ punaḥ sarvadoṣaprakopaṇam icchanti kuśalāḥ /
Ca, Vim., 2, 12.2 atimātrapraduṣṭāśca doṣāḥ praduṣṭām abaddhamārgās tiryaggacchantaḥ kadācideva kevalamasya śarīraṃ daṇḍavat stambhayanti tatastaṃ daṇḍālasakam asādhyaṃ bruvate /
Ca, Vim., 2, 13.7 vimuktāmapradoṣasya punaḥ paripakvadoṣasya dīpte cāgnāvabhyaṅgāsthāpanānuvāsanaṃ vidhivat snehapānaṃ ca yuktyā prayojyaṃ prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyagiti //
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 3, 24.4 bhraśyati tu kṛtayuge keṣāṃcid atyādānāt sāṃpannikānāṃ sattvānāṃ śarīragauravam āsīt śarīragauravācchramaḥ śramādālasyam ālasyāt saṃcayaḥ saṃcayāt parigrahaḥ parigrahāllobhaḥ prādurāsīt kṛte /
Ca, Vim., 3, 24.4 bhraśyati tu kṛtayuge keṣāṃcid atyādānāt sāṃpannikānāṃ sattvānāṃ śarīragauravam āsīt śarīragauravācchramaḥ śramādālasyam ālasyāt saṃcayaḥ saṃcayāt parigrahaḥ parigrahāllobhaḥ prādurāsīt kṛte /
Ca, Vim., 3, 24.9 tatastāni prajāśarīrāṇi hīyamānaguṇapādair āhāravihārair ayathāpūrvam upaṣṭabhyamānānyagnimārutaparītāni prāgvyādhibhir jvarādibhir ākrāntāni /
Ca, Vim., 3, 38.1 tamuvāca bhagavānātreyaḥ śrūyatāmagniveśa yathā yānasamāyukto'kṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno vāhyamāno yathākālaṃ svapramāṇakṣayād evāvasānaṃ gacchet tathāyuḥ śarīropagataṃ balavatprakṛtyā yathāvadupacaryamāṇaṃ svapramāṇakṣayād evāvasānaṃ gacchati sa mṛtyuḥ kāle /
Ca, Vim., 3, 38.2 yathā ca sa evākṣo 'tibhārādhiṣṭhitatvād viṣamapathād apathād akṣacakrabhaṅgād vāhyavāhakadoṣād aṇimokṣād anupāṅgāt paryasanāccāntarāvasānam āpadyate tathāyurapyayathābalam ārambhād ayathāgnyabhyavaharaṇād viṣamābhyavaharaṇād viṣamaśarīranyāsād atimaithunād asatsaṃśrayād udīrṇavegavinigrahād vidhāryavegāvidhāraṇād bhūtaviṣavāyvagnyupatāpād abhighātād āhārapratīkāravivarjanāccāntarāvasānam āpadyate sa mṛtyurakāle tathā jvarādīn apyātaṅkān mithyopacaritān akālamṛtyūn paśyāma iti //
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 5, 5.2 tadyathā prāṇodakānnarasarudhiramāṃsamedosthimajjaśukramūtrapurīṣasvedavahānīti vātapittaśleṣmaṇāṃ punaḥ sarvaśarīracarāṇāṃ sarvāṇi srotāṃsyayanabhūtāni tadvadatīndriyāṇāṃ punaḥ sattvādīnāṃ kevalaṃ cetanāvaccharīram ayanabhūtam adhiṣṭhānabhūtaṃ ca /
Ca, Vim., 5, 5.2 tadyathā prāṇodakānnarasarudhiramāṃsamedosthimajjaśukramūtrapurīṣasvedavahānīti vātapittaśleṣmaṇāṃ punaḥ sarvaśarīracarāṇāṃ sarvāṇi srotāṃsyayanabhūtāni tadvadatīndriyāṇāṃ punaḥ sattvādīnāṃ kevalaṃ cetanāvaccharīram ayanabhūtam adhiṣṭhānabhūtaṃ ca /
Ca, Vim., 5, 5.3 tadetat srotasāṃ prakṛtibhūtatvānna vikārairupasṛjyate śarīram //
Ca, Vim., 5, 7.1 srotāṃsi sirāḥ dhamanyaḥ rasāyanyaḥ rasavāhinyaḥ nāḍyaḥ panthānaḥ mārgāḥ śarīracchidrāṇi saṃvṛtāsaṃvṛtāni sthānāni āśayāḥ niketāśceti śarīradhātvavakāśānāṃ lakṣyālakṣyāṇāṃ nāmāni bhavanti /
Ca, Vim., 5, 7.1 srotāṃsi sirāḥ dhamanyaḥ rasāyanyaḥ rasavāhinyaḥ nāḍyaḥ panthānaḥ mārgāḥ śarīracchidrāṇi saṃvṛtāsaṃvṛtāni sthānāni āśayāḥ niketāśceti śarīradhātvavakāśānāṃ lakṣyālakṣyāṇāṃ nāmāni bhavanti /
Ca, Vim., 5, 7.2 teṣāṃ prakopāt sthānasthāścaiva mārgagāśca śarīradhātavaḥ prakopamāpadyante itareṣāṃ prakopāditarāṇi ca /
Ca, Vim., 5, 29.1 kevalaṃ viditaṃ yasya śarīraṃ sarvabhāvataḥ /
Ca, Vim., 6, 3.1 dve rogānīke bhavataḥ prabhāvabhedena sādhyam asādhyaṃ ca dve rogānīke balabhedena mṛdu dāruṇaṃ ca dve rogānīke adhiṣṭhānabhedena mano'dhiṣṭhānaṃ śarīrādhiṣṭhānaṃ ca dve rogānīke nimittabhedena svadhātuvaiṣamyanimittam āgantunimittaṃ ca dve rogānīke āśayabhedena āmāśayasamutthaṃ pakvāśayasamutthaṃ ceti /
Ca, Vim., 7, 3.2 tatraguruvyādhita ekaḥ sattvabalaśarīrasampadupetatvāllaghuvyādhita iva dṛśyate laghuvyādhito 'paraḥ sattvādīnāmadhamatvādguruvyādhita iva dṛśyate /
Ca, Vim., 7, 4.4 yadā tu laghuvyādhitaṃ guruvyādhitarūpamāsādayanti tadā taṃ mahādoṣaṃ matvā saṃśodhanakāle 'smai tīkṣṇaṃ saṃśodhanaṃ prayacchanto doṣānatinirhṛtya śarīramasya kṣiṇvanti /
Ca, Vim., 7, 23.1 tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne śarīram upaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya samantādgomayairupacitya dāhayet sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṃ kumbhamuddharet /
Ca, Vim., 8, 36.2 yathā hetusadharmāṇo vikārāḥ śītakasya hi vyādherhetubhiḥ sādharmyaṃ himaśiśiravātasaṃsparśāḥ iti bruvataḥ paro brūyāddhetuvidharmāṇo vikārāḥ yathā śarīrāvayavānāṃ dāhauṣṇyakothaprapacane hetuvaidharmyaṃ himaśiśiravātasaṃsparśā iti /
Ca, Vim., 8, 57.2 tatra prakaraṇasamo nāmāhetur yathānyaḥ śarīrādātmā nitya iti paro brūyād yasmād anyaḥ śarīrādātmā tasmānnityaḥ śarīraṃ hyanityamato vidharmiṇā cātmanā bhavitavyamityeṣa cāhetuḥ nahi ya eva pakṣaḥ sa eva heturiti /
Ca, Vim., 8, 57.2 tatra prakaraṇasamo nāmāhetur yathānyaḥ śarīrādātmā nitya iti paro brūyād yasmād anyaḥ śarīrādātmā tasmānnityaḥ śarīraṃ hyanityamato vidharmiṇā cātmanā bhavitavyamityeṣa cāhetuḥ nahi ya eva pakṣaḥ sa eva heturiti /
Ca, Vim., 8, 57.2 tatra prakaraṇasamo nāmāhetur yathānyaḥ śarīrādātmā nitya iti paro brūyād yasmād anyaḥ śarīrādātmā tasmānnityaḥ śarīraṃ hyanityamato vidharmiṇā cātmanā bhavitavyamityeṣa cāhetuḥ nahi ya eva pakṣaḥ sa eva heturiti /
Ca, Vim., 8, 60.1 atha parihāraḥ parihāro nāma tasyaiva doṣavacanasya pariharaṇaṃ yathā nityamātmani śarīrasthe jīvaliṅgānyupalabhyante tasya cāpagamānnopalabhyante tasmādanyaḥ śarīrādātmā nityaśceti //
Ca, Vim., 8, 60.1 atha parihāraḥ parihāro nāma tasyaiva doṣavacanasya pariharaṇaṃ yathā nityamātmani śarīrasthe jīvaliṅgānyupalabhyante tasya cāpagamānnopalabhyante tasmādanyaḥ śarīrādātmā nityaśceti //
Ca, Vim., 8, 89.2 parīkṣā tvasya rugupaśamanaṃ svaravarṇayogaḥ śarīropacayaḥ balavṛddhiḥ abhyavahāryābhilāṣaḥ rucirāhārakāle abhyavahṛtasya cāhārasya kāle samyagjaraṇaṃ nidrālābho yathākālaṃ vaikāriṇāṃ ca svapnānāmadarśanaṃ sukhena ca pratibodhanaṃ vātamūtrapurīṣaretasāṃ muktiḥ sarvākārairmanobuddhīndriyāṇāṃ cāvyāpattiriti //
Ca, Vim., 8, 90.1 kāryaphalaṃ sukhāvāptiḥ tasya lakṣaṇaṃ manobuddhīndriyaśarīratuṣṭiḥ //
Ca, Vim., 8, 95.2 tadyathā śukraśoṇitaprakṛtiṃ kālagarbhāśayaprakṛtiṃ āturāhāravihāraprakṛtiṃ mahābhūtavikāraprakṛtiṃ ca garbhaśarīramapekṣate /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Vim., 8, 107.2 te mahotsāhāḥ kriyāvantaḥ kleśasahāḥ sārasthiraśarīrā bhavantyāyuṣmantaśca //
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Ca, Vim., 8, 115.1 kathaṃ nu śarīramātradarśanādeva bhiṣaṅmuhyed ayam upacitatvād balavān ayamalpabalaḥ kṛśatvāt mahābalo 'yaṃ mahāśarīratvāt ayamalpaśarīratvādalpabala iti dṛśyante hyalpaśarīrāḥ kṛśāścaike balavantaḥ tatra pipīlikābhāraharaṇavat siddhiḥ /
Ca, Vim., 8, 115.1 kathaṃ nu śarīramātradarśanādeva bhiṣaṅmuhyed ayam upacitatvād balavān ayamalpabalaḥ kṛśatvāt mahābalo 'yaṃ mahāśarīratvāt ayamalpaśarīratvādalpabala iti dṛśyante hyalpaśarīrāḥ kṛśāścaike balavantaḥ tatra pipīlikābhāraharaṇavat siddhiḥ /
Ca, Vim., 8, 115.1 kathaṃ nu śarīramātradarśanādeva bhiṣaṅmuhyed ayam upacitatvād balavān ayamalpabalaḥ kṛśatvāt mahābalo 'yaṃ mahāśarīratvāt ayamalpaśarīratvādalpabala iti dṛśyante hyalpaśarīrāḥ kṛśāścaike balavantaḥ tatra pipīlikābhāraharaṇavat siddhiḥ /
Ca, Vim., 8, 115.1 kathaṃ nu śarīramātradarśanādeva bhiṣaṅmuhyed ayam upacitatvād balavān ayamalpabalaḥ kṛśatvāt mahābalo 'yaṃ mahāśarīratvāt ayamalpaśarīratvādalpabala iti dṛśyante hyalpaśarīrāḥ kṛśāścaike balavantaḥ tatra pipīlikābhāraharaṇavat siddhiḥ /
Ca, Vim., 8, 116.2 tatra samasuvibhaktāsthi subaddhasandhi suniviṣṭamāṃsaśoṇitaṃ susaṃhataṃ śarīramityucyate /
Ca, Vim., 8, 116.3 tatra susaṃhataśarīrāḥ puruṣā balavantaḥ viparyayeṇālpabalāḥ madhyatvāt saṃhananasya madhyabalā bhavanti //
Ca, Vim., 8, 117.1 pramāṇataśceti śarīrapramāṇaṃ punaryathā svenāṅgulipramāṇenopadekṣyate utsedhavistārāyāmairyathākramam /
Ca, Vim., 8, 117.3 kevalaṃ punaḥ śarīramaṅguliparvāṇi caturaśītiḥ /
Ca, Vim., 8, 117.5 tatrāyurbalamojaḥ sukhamaiśvaryaṃ vittamiṣṭāścāpare bhāvā bhavantyāyattāḥ pramāṇavati śarīre viparyayastvato hīne 'dhike vā //
Ca, Vim., 8, 119.2 taccharīrasya tantrakamātmasaṃyogāt /
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Vim., 8, 122.1 vayastaśceti kālapramāṇaviśeṣāpekṣiṇī hi śarīrāvasthā vayo 'bhidhīyate /
Ca, Vim., 8, 126.2 sādhāraṇalakṣaṇā hi mandaśītoṣṇavarṣatvāt sukhatamāśca bhavantyavikalpakāśca śarīrauṣadhānām itare punaratyarthaśītoṣṇavarṣatvād duḥkhatamāśca bhavanti vikalpakāśca śarīrauṣadhānām //
Ca, Vim., 8, 126.2 sādhāraṇalakṣaṇā hi mandaśītoṣṇavarṣatvāt sukhatamāśca bhavantyavikalpakāśca śarīrauṣadhānām itare punaratyarthaśītoṣṇavarṣatvād duḥkhatamāśca bhavanti vikalpakāśca śarīrauṣadhānām //
Ca, Vim., 8, 127.1 tatra hemante hyatimātraśītopahatatvāccharīramasukhopapannaṃ bhavaty atiśītavātādhmātam atidāruṇībhūtam avabaddhadoṣaṃ ca bheṣajaṃ punaḥ saṃśodhanārtham uṣṇasvabhāvam atiśītopahatatvānmandavīryatvam āpadyate tasmāttayoḥ saṃyoge saṃśodhanamayogāyopapadyate śarīramapi ca vātopadravāya /
Ca, Vim., 8, 127.1 tatra hemante hyatimātraśītopahatatvāccharīramasukhopapannaṃ bhavaty atiśītavātādhmātam atidāruṇībhūtam avabaddhadoṣaṃ ca bheṣajaṃ punaḥ saṃśodhanārtham uṣṇasvabhāvam atiśītopahatatvānmandavīryatvam āpadyate tasmāttayoḥ saṃyoge saṃśodhanamayogāyopapadyate śarīramapi ca vātopadravāya /
Ca, Vim., 8, 127.2 grīṣme punarbhṛśoṣṇopahatatvāccharīramasukhopapannaṃ bhavaty uṣṇavātātapādhmātam atiśithilam atyarthapravilīnadoṣaṃ bheṣajaṃ punaḥ saṃśodhanārtham uṣṇasvabhāvam uṣṇānugamanāt tīkṣṇataratvam āpadyate tasmāttayoḥ saṃyoge saṃśodhanamatiyogāyopapadyate śarīramapi pipāsopadravāya /
Ca, Vim., 8, 127.2 grīṣme punarbhṛśoṣṇopahatatvāccharīramasukhopapannaṃ bhavaty uṣṇavātātapādhmātam atiśithilam atyarthapravilīnadoṣaṃ bheṣajaṃ punaḥ saṃśodhanārtham uṣṇasvabhāvam uṣṇānugamanāt tīkṣṇataratvam āpadyate tasmāttayoḥ saṃyoge saṃśodhanamatiyogāyopapadyate śarīramapi pipāsopadravāya /
Ca, Vim., 8, 127.3 varṣāsu tu meghajalāvatate gūḍhārkacandratāre dhārākule viyati bhūmau paṅkajalapaṭalasaṃvṛtāyāmatyarthopaklinnaśarīreṣu bhūteṣu vihatasvabhāveṣu ca kevaleṣvauṣadhagrāmeṣu toyatoyadānugatamārutasaṃsargād gurupravṛttīni vamanādīni bhavanti gurusamutthānāni ca śarīrāṇi /
Ca, Vim., 8, 127.3 varṣāsu tu meghajalāvatate gūḍhārkacandratāre dhārākule viyati bhūmau paṅkajalapaṭalasaṃvṛtāyāmatyarthopaklinnaśarīreṣu bhūteṣu vihatasvabhāveṣu ca kevaleṣvauṣadhagrāmeṣu toyatoyadānugatamārutasaṃsargād gurupravṛttīni vamanādīni bhavanti gurusamutthānāni ca śarīrāṇi /
Ca, Śār., 1, 31.1 guṇāḥ śarīre guṇināṃ nirdiṣṭāścihnameva ca /
Ca, Śār., 1, 74.1 śarīraṃ hi gate tasmiñśūnyāgāramacetanam /
Ca, Śār., 1, 139.2 saśarīrasya yogajñāstaṃ yogamṛṣayo viduḥ //
Ca, Śār., 2, 10.1 ojo'śanānāṃ rajanīcarāṇām āhārahetorna śarīramiṣṭam /
Ca, Śār., 2, 32.1 sa sarvagaḥ sarvaśarīrabhṛcca sa viśvakarmā sa ca viśvarūpaḥ /
Ca, Śār., 2, 39.2 śarīrasattvaprabhavā vikārāḥ kathaṃ na śāntāḥ punarāpateyuḥ //
Ca, Śār., 2, 41.2 śarīrasattvaprabhavāstu rogāstayoravṛttyā na bhavanti bhūyaḥ //
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 11.3 yāvat khalvasātmyasevināṃ strīpuruṣāṇāṃ trayo doṣāḥ prakupitāḥ śarīramupasarpanto na śukraśoṇitagarbhāśayopaghātāyopapadyante tāvat samarthā garbhajananāya bhavanti /
Ca, Śār., 3, 12.4 yāni tu khalvasya garbhasya rasajāni yāni cāsya rasataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā śarīrasyābhinirvṛttirabhivṛddhiḥ prāṇānubandhastṛptiḥ puṣṭirutsāhaśceti //
Ca, Śār., 3, 13.1 asti khalu sattvamaupapādukaṃ yajjīvaṃ spṛkśarīreṇābhisaṃbadhnāti yasminnapagamanapuraskṛte śīlamasya vyāvartate bhaktir viparyasyate sarvendriyāṇyupatapyante balaṃ hīyate vyādhaya āpyāyyante yasmāddhīnaḥ prāṇāñjahāti yad indriyāṇām abhigrāhakaṃ ca mana ityabhidhīyate tattrividham ākhyāyate śuddhaṃ rājasaṃ tāmasamiti /
Ca, Śār., 3, 16.1 ātreya uvāca purastādetat pratijñātaṃ sattvaṃ jīvaṃ spṛkśarīreṇābhisaṃbadhnātīti /
Ca, Śār., 4, 7.2 tayā saha tathābhūtayā yadā pumānavyāpannabījo miśrībhāvaṃ gacchati tadā tasya harṣodīritaḥ paraḥ śarīradhātvātmā śukrabhūto 'ṅgādaṅgāt sambhavati /
Ca, Śār., 4, 7.3 sa tathā harṣabhūtenātmanodīritaścādhiṣṭhitaśca bījarūpo dhātuḥ puruṣaśarīrād abhiniṣpattyocitena pathā garbhāśayam anupraviśyārtavenābhisaṃsargam eti //
Ca, Śār., 4, 19.2 prārthanāsaṃdhāraṇāddhi vāyuḥ prakupito 'ntaḥśarīramanucaran garbhasyāpadyamānasya vināśaṃ vairūpyaṃ vā kuryāt //
Ca, Śār., 4, 30.1 yatastu kārtsnyenāvinaśyan vikṛtimāpadyate tad anuvyākhyāsyāmaḥ yadā striyā doṣaprakopaṇoktānyāsevamānāyā doṣāḥ prakupitāḥ śarīramupasarpantaḥ śoṇitagarbhāśayāvupapadyante na ca kārtsnyena śoṇitagarbhāśayau dūṣayanti tadeyaṃ garbhaṃ labhate strī tadā tasya garbhasya mātṛjānāmavayavānāmanyatamo 'vayavo vikṛtimāpadyata eko 'thavāneke yasya yasya hyavayavasya bīje bījabhāge vā doṣāḥ prakopamāpadyante taṃ tamavayavaṃ vikṛtirāviśati /
Ca, Śār., 4, 30.2 yadā hyasyāḥ śoṇite garbhāśayabījabhāgaḥ pradoṣamāpadyate tadā vandhyāṃ janayati yadā punarasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajāṃ janayati yadā tvasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ strīkarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā stryākṛtibhūyiṣṭhāmastriyaṃ vārtāṃ nāma janayati tāṃ strīvyāpadamācakṣate //
Ca, Śār., 4, 31.1 evameva puruṣasya yadā bīje bījabhāgaḥ pradoṣamāpadyate tadā vandhyaṃ janayati yadā punarasya bīje bījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajaṃ janayati yadā tvasya bīje bījabhāgāvayavaḥ puruṣakarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā puruṣākṛtibhūyiṣṭhamapuruṣaṃ tṛṇaputrikaṃ nāma janayati tāṃ puruṣavyāpadamācakṣate //
Ca, Śār., 4, 33.1 nirvikāraḥ parastvātmā sarvabhūtānāṃ nirviśeṣaḥ sattvaśarīrayostu viśeṣādviśeṣopalabdhiḥ //
Ca, Śār., 4, 34.1 tatra trayaḥ śarīradoṣā vātapittaśleṣmāṇaḥ te śarīraṃ dūṣayanti dvau punaḥ sattvadoṣau rajastamaśca tau sattvaṃ dūṣayataḥ /
Ca, Śār., 4, 34.1 tatra trayaḥ śarīradoṣā vātapittaśleṣmāṇaḥ te śarīraṃ dūṣayanti dvau punaḥ sattvadoṣau rajastamaśca tau sattvaṃ dūṣayataḥ /
Ca, Śār., 4, 34.2 tābhyāṃ ca sattvaśarīrābhyāṃ duṣṭābhyāṃ vikṛtirupajāyate nopajāyate cāpraduṣṭābhyām //
Ca, Śār., 4, 35.1 tatra śarīraṃ yoniviśeṣāccaturvidhamuktamagre //
Ca, Śār., 4, 36.3 teṣāṃ tu trayāṇāmapi sattvānāmekaikasya bhedāgram aparisaṃkhyeyaṃ taratamayogāccharīrayoniviśeṣebhyaś cānyonyānuvidhānatvācca /
Ca, Śār., 4, 36.4 śarīraṃ hyapi sattvamanuvidhīyate sattvaṃ ca śarīram /
Ca, Śār., 4, 36.4 śarīraṃ hyapi sattvamanuvidhīyate sattvaṃ ca śarīram /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 5, 10.4 evam ayam adhīdhṛtismṛtirahaṅkārābhiniviṣṭaḥ saktaḥ sasaṃśayo 'bhisaṃplutabuddhir abhyavapatito 'nyathādṛṣṭiraviśeṣagrāhī vimārgagatirnivāsavṛkṣaḥ sattvaśarīradoṣamūlānāṃ sarvaduḥkhānāṃ bhavati /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 6, 3.1 śarīravicayaḥ śarīropakārārthamiṣyate /
Ca, Śār., 6, 3.2 jñātvā hi śarīratattvaṃ śarīropakārakareṣu bhāveṣu jñānamutpadyate /
Ca, Śār., 6, 3.2 jñātvā hi śarīratattvaṃ śarīropakārakareṣu bhāveṣu jñānamutpadyate /
Ca, Śār., 6, 4.1 tatra śarīraṃ nāma cetanādhiṣṭhānabhūtaṃ pañcamahābhūtavikārasamudāyātmakaṃ samayogavāhi /
Ca, Śār., 6, 4.2 yadā hyasmiñśarīre dhātavo vaiṣamyamāpadyante tadā kleśaṃ vināśaṃ vā prāpnoti /
Ca, Śār., 6, 10.1 tatreme śarīradhātuguṇāḥ saṃkhyāsāmarthyakarās tadyathā gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravāḥ /
Ca, Śār., 6, 10.4 tasmānmāṃsamāpyāyyate māṃsena bhūyastaram anyebhyaḥ śarīradhātubhyaḥ tathā lohitaṃ lohitena medo medasā vasā vasayā asthi taruṇāsthnā majjā majjñā śukraṃ śukreṇa garbhastvāmagarbheṇa //
Ca, Śār., 6, 11.4 evamanyeṣām api śarīradhātūnāṃ sāmānyaviparyayābhyāṃ vṛddhihrāsau yathākālaṃ kāryau /
Ca, Śār., 6, 12.0 kārtsnyena śarīravṛddhikarāstvime bhāvā bhavanti tadyathā kālayogaḥ svabhāvasaṃsiddhiḥ āhārasauṣṭhavam avighātaśceti //
Ca, Śār., 6, 13.2 tadyathā balavatpuruṣe deśe janma balavatpuruṣe kāle ca sukhaśca kālayogaḥ bījakṣetraguṇasaṃpac ca āhārasaṃpac ca śarīrasaṃpac ca sātmyasaṃpac ca sattvasaṃpac ca svabhāvasaṃsiddhiśca yauvanaṃ ca karma ca saṃharṣaśceti //
Ca, Śār., 6, 16.0 pariṇamatastvāhārasya guṇāḥ śarīraguṇabhāvam āpadyante yathāsvamaviruddhāḥ viruddhāśca vihanyurvihatāśca virodhibhiḥ śarīram //
Ca, Śār., 6, 16.0 pariṇamatastvāhārasya guṇāḥ śarīraguṇabhāvam āpadyante yathāsvamaviruddhāḥ viruddhāśca vihanyurvihatāśca virodhibhiḥ śarīram //
Ca, Śār., 6, 17.1 śarīraguṇāḥ punardvividhāḥ saṃgraheṇa malabhūtāḥ prasādabhūtāśca /
Ca, Śār., 6, 17.2 tatra malabhūtāste ye śarīrasyābādhakarāḥ syuḥ /
Ca, Śār., 6, 17.3 tadyathā śarīracchidreṣūpadehāḥ pṛthagjanmāno bahirmukhāḥ paripakvāśca dhātavaḥ prakupitāśca vātapittaśleṣmāṇaḥ ye cānye'pi keciccharīre tiṣṭhanto bhāvāḥ śarīrasyopaghātāyopapadyante sarvāṃstān male saṃcakṣmahe itarāṃstu prasāde gurvādīṃśca dravāntān guṇabhedena rasādīṃśca śukrāntān dravyabhedena //
Ca, Śār., 6, 17.3 tadyathā śarīracchidreṣūpadehāḥ pṛthagjanmāno bahirmukhāḥ paripakvāśca dhātavaḥ prakupitāśca vātapittaśleṣmāṇaḥ ye cānye'pi keciccharīre tiṣṭhanto bhāvāḥ śarīrasyopaghātāyopapadyante sarvāṃstān male saṃcakṣmahe itarāṃstu prasāde gurvādīṃśca dravāntān guṇabhedena rasādīṃśca śukrāntān dravyabhedena //
Ca, Śār., 6, 17.3 tadyathā śarīracchidreṣūpadehāḥ pṛthagjanmāno bahirmukhāḥ paripakvāśca dhātavaḥ prakupitāśca vātapittaśleṣmāṇaḥ ye cānye'pi keciccharīre tiṣṭhanto bhāvāḥ śarīrasyopaghātāyopapadyante sarvāṃstān male saṃcakṣmahe itarāṃstu prasāde gurvādīṃśca dravāntān guṇabhedena rasādīṃśca śukrāntān dravyabhedena //
Ca, Śār., 6, 18.3 etāvatyeva duṣṭadoṣagatiryāvat saṃsparśanāccharīradhātūnām /
Ca, Śār., 6, 19.1 śarīraṃ sarvathā sarvaṃ sarvadā veda yo bhiṣak /
Ca, Śār., 6, 20.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca śrutametadyaduktaṃ bhagavatā śarīrādhikāre vacaḥ /
Ca, Śār., 6, 23.3 striyā hyāpannagarbhāyāstridhā rasaḥ pratipadyate svaśarīrapuṣṭaye stanyāya garbhavṛddhaye ca /
Ca, Śār., 6, 31.2 śarīraṃ yadyathā tacca vartate kliṣṭamāmayaiḥ /
Ca, Śār., 7, 3.0 śarīrasaṃkhyāmavayavaśaḥ kṛtsnaṃ śarīraṃ pravibhajya sarvaśarīrasaṃkhyānapramāṇajñānahetor bhagavantam ātreyam agniveśaḥ papraccha //
Ca, Śār., 7, 3.0 śarīrasaṃkhyāmavayavaśaḥ kṛtsnaṃ śarīraṃ pravibhajya sarvaśarīrasaṃkhyānapramāṇajñānahetor bhagavantam ātreyam agniveśaḥ papraccha //
Ca, Śār., 7, 3.0 śarīrasaṃkhyāmavayavaśaḥ kṛtsnaṃ śarīraṃ pravibhajya sarvaśarīrasaṃkhyānapramāṇajñānahetor bhagavantam ātreyam agniveśaḥ papraccha //
Ca, Śār., 7, 4.1 tamuvāca bhagavānātreyaḥ śṛṇu matto'gniveśa sarvaśarīram ācakṣāṇasya yathāpraśnamekamanā yathāvat /
Ca, Śār., 7, 4.2 śarīre ṣaṭ tvacaḥ tadyathā udakadharā tvagbāhyā dvitīyā tvasṛgdharā tṛtīyā sidhmakilāsasaṃbhavādhiṣṭhānā caturthī dadrūkuṣṭhasaṃbhavādhiṣṭhānā pañcamī tvalajīvidradhisaṃbhavādhiṣṭhānā ṣaṣṭhī tu yasyāṃ chinnāyāṃ tāmyatyandha iva ca tamaḥ praviśati yāṃ cāpyadhiṣṭhāyārūṃṣi jāyante parvasu kṛṣṇaraktāni sthūlamūlāni duścikitsyatamāni ca iti ṣaṭ tvacaḥ /
Ca, Śār., 7, 4.3 etāḥ ṣaḍaṅgaṃ śarīramavatatya tiṣṭhanti //
Ca, Śār., 7, 5.0 tatrāyaṃ śarīrasyāṅgavibhāgaḥ tadyathā dvau bāhū dve sakthinī śirogrīvam antarādhiḥ iti ṣaḍaṅgamaṅgam //
Ca, Śār., 7, 14.4 etadubhayamapi na vikalpate prakṛtibhāvāccharīrasya //
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 7, 15.3 etaccharīratattvamuktam //
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 7, 16.2 iti śarīrāvayavasaṃkhyā yathāsthūlabhedenāvayavānāṃ nirdiṣṭā //
Ca, Śār., 7, 17.1 śarīrāvayavāstu paramāṇubhedenāparisaṃkhyeyā bhavanti atibahutvād atisaukṣmyādatīndriyatvācca /
Ca, Śār., 7, 18.1 tadetaccharīraṃ saṃkhyātamanekāvayavaṃ dṛṣṭamekatvena saṅgaḥ pṛthaktvenāpavargaḥ /
Ca, Śār., 7, 19.2 śarīrasaṃkhyāṃ yo veda sarvāvayavaśo bhiṣak /
Ca, Śār., 8, 17.1 yathoktena vidhinopasaṃskṛtaśarīrayoḥ strīpuruṣayor miśrībhāvam āpannayoḥ śukraṃ śoṇitena saha saṃyogaṃ sametyāvyāpannam avyāpannena yonāvanupahatāyām apraduṣṭe garbhāśaye garbham abhinirvartayatyekāntena /
Ca, Śār., 8, 49.0 tasyāstu khalu yo vyādhirutpadyate sa kṛcchrasādhyo bhavatyasādhyo vā garbhavṛddhikṣayitaśithilasarvadhātutvāt pravāhaṇavedanākledanaraktaniḥsrutiviśeṣaśūnyaśarīratvācca tasmāttāṃ yathoktena vidhinopacaret bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhair abhyaṅgotsādanapariṣekāvagāhanānnapānavidhibhir viśeṣataś copacaret viśeṣato hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti //
Ca, Śār., 8, 49.0 tasyāstu khalu yo vyādhirutpadyate sa kṛcchrasādhyo bhavatyasādhyo vā garbhavṛddhikṣayitaśithilasarvadhātutvāt pravāhaṇavedanākledanaraktaniḥsrutiviśeṣaśūnyaśarīratvācca tasmāttāṃ yathoktena vidhinopacaret bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhair abhyaṅgotsādanapariṣekāvagāhanānnapānavidhibhir viśeṣataś copacaret viśeṣato hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti //
Ca, Śār., 8, 65.5 tathā balavarṇaśarīrāyuṣāṃ saṃpadam avāpnotīti //
Ca, Śār., 8, 69.1 śarīraṃ cintyate sarvaṃ daivamānuṣasaṃpadā /
Ca, Indr., 1, 7.1 tatra lakṣaṇanimittā nāma sā yasyāḥ śarīre lakṣaṇānyeva hetubhūtāni bhavanti daivāt lakṣaṇāni hi kānicic charīropanibaddhāni bhavanti yāni hi tasmiṃstasmin kāle tatrādhiṣṭhānamāsādya tāṃ tāṃ vikṛtimutpādayanti /
Ca, Indr., 1, 7.1 tatra lakṣaṇanimittā nāma sā yasyāḥ śarīre lakṣaṇānyeva hetubhūtāni bhavanti daivāt lakṣaṇāni hi kānicic charīropanibaddhāni bhavanti yāni hi tasmiṃstasmin kāle tatrādhiṣṭhānamāsādya tāṃ tāṃ vikṛtimutpādayanti /
Ca, Indr., 1, 8.2 tadyathā kṛṣṇaḥśyāmaḥ śyāmāvadātaḥ avadātaśceti prakṛtivarṇāḥ śarīrasya bhavanti yāṃścāparānupekṣamāṇo vidyād anūkato'nyathā vāpi nirdiśyamānāṃstajjñaiḥ //
Ca, Indr., 1, 9.1 nīlaśyāvatāmraharitaśuklāśca varṇāḥ śarīrasya vaikārikā bhavanti yāṃścāparānupekṣamāṇo vidyāt prāgvikṛtān abhūtvotpannān /
Ca, Indr., 1, 9.2 iti prakṛtivikṛtivarṇā bhavantyuktāḥ śarīrasya //
Ca, Indr., 1, 10.0 tatra prakṛtivarṇamardhaśarīre vikṛtivarṇamardhaśarīre dvāvapi varṇau maryādāvibhaktau dṛṣṭvā yadyevaṃ savyadakṣiṇavibhāgena yadyevaṃ pūrvapaścimavibhāgena yadyuttarādharavibhāgena yadyantarbahirvibhāgena āturasyāriṣṭam iti vidyāt evameva varṇabhedo mukhe'pyanyatra vartamāno maraṇāya bhavati //
Ca, Indr., 1, 10.0 tatra prakṛtivarṇamardhaśarīre vikṛtivarṇamardhaśarīre dvāvapi varṇau maryādāvibhaktau dṛṣṭvā yadyevaṃ savyadakṣiṇavibhāgena yadyevaṃ pūrvapaścimavibhāgena yadyuttarādharavibhāgena yadyantarbahirvibhāgena āturasyāriṣṭam iti vidyāt evameva varṇabhedo mukhe'pyanyatra vartamāno maraṇāya bhavati //
Ca, Indr., 1, 18.2 yasya vaikāriko varṇaḥ śarīra upapadyate /
Ca, Indr., 2, 17.1 āturāṇāṃ śarīreṣu vakṣyate vidhipūrvakam //
Ca, Indr., 3, 4.1 sparśaprādhānyenaivāturasyāyuṣaḥ pramāṇāvaśeṣaṃ jijñāsuḥ prakṛtisthena pāṇinā śarīramasya kevalaṃ spṛśet parimarśayed vānyena /
Ca, Indr., 3, 4.2 parimṛśatā tu khalvāturaśarīramime bhāvāstatra tatrāvaboddhavyā bhavanti /
Ca, Indr., 6, 3.1 katamāni śarīrāṇi vyādhimanti mahāmune /
Ca, Indr., 6, 25.2 ityetāni śarīrāṇi vyādhimanti vivarjayet /
Ca, Indr., 9, 6.1 śarīrāntāśca śobhante śarīraṃ copaśuṣyati /
Ca, Indr., 9, 6.1 śarīrāntāśca śobhante śarīraṃ copaśuṣyati /
Ca, Indr., 10, 5.2 vāyuḥ śarīre vicaran sadyo muṣṇāti jīvitam //
Ca, Indr., 10, 14.1 āplutaṃ māruteneha śarīraṃ yasya kevalam /
Ca, Indr., 10, 15.1 śarīraṃ śophitaṃ yasya vātaśophena dehinaḥ /
Ca, Indr., 11, 10.1 śarīrakampaḥ saṃmoho gatirvacanameva ca /
Ca, Indr., 11, 22.1 ayogamatiyogaṃ vā śarīre matimān bhiṣak /
Ca, Indr., 12, 43.1 vasatāṃ caramaṃ kālaṃ śarīreṣu śarīriṇām /
Ca, Indr., 12, 53.1 satataspandanā deśāḥ śarīre ye 'bhilakṣitāḥ /
Ca, Indr., 12, 54.1 guṇāḥ śarīradeśānāṃ śītoṣṇamṛdudāruṇāḥ /
Ca, Cik., 1, 26.2 tena śuddhaśarīrāya kṛtasaṃsarjanāya ca //
Ca, Cik., 1, 75.2 anena prayogeṇarṣayaḥ punar yuvatvam avāpur babhūvuś cānekavarṣaśatajīvino nirvikārāḥ paraśarīrabuddhīndriyabalasamuditāś ceruś cātyantaniṣṭhayā tapaḥ //
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Ca, Cik., 2, 3.2 anena cyavanādayo maharṣayaḥ punaryuvatvam āpur nārīṇāṃ ceṣṭatamā babhūvuḥ sthirasamasuvibhaktamāṃsāḥ susaṃhatasthiraśarīrāḥ suprasannabalavarṇendriyāḥ sarvatrāpratihataparākramāḥ kleśasahāś ca /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 2, 5.1 bṛhaccharīraṃ girisārasāraṃ sthirendriyaṃ cātibalendriyaṃ ca /
Ca, Cik., 2, 13.1 bhallātakāny anupahatāny anāmayāny āpūrṇarasapramāṇavīryāṇi pakvajāmbavaprakāśāni śucau śukre vā māse saṃgṛhya yavapalle māṣapalle vā nidhāpayet tāni caturmāsasthitāni sahasi sahasye vā māse prayoktum ārabheta śītasnigdhamadhuropaskṛtaśarīraḥ /
Ca, Cik., 3, 30.2 śarīraṃ balakālastu nidāne saṃpradarśitaḥ //
Ca, Cik., 3, 120.1 cittendriyaśarīrāṇāmartayo 'nyāśca naikaśaḥ /
Ca, Cik., 5, 17.2 manaḥśarīrāgnibalāpahāriṇaṃ tridoṣajaṃ gulmamasādhyamādiśet //
Ca, Cik., 5, 58.1 śarīrabaladoṣāṇāṃ vṛddhikṣapaṇakovidaḥ /
Ca, Cik., 5, 137.2 snigdhasvinnaśarīrāya gulme śaithilyamāgate //
Ca, Cik., 5, 172.2 snigdhasvinnaśarīrāyai dadyāt snehavirecanam //
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Ca, Cik., 1, 4, 24.2 sattvasmṛtiśarīrāgnibuddhīndriyabalapradam //
Ca, Cik., 1, 4, 37.2 manaḥśarīraśuddhānāṃ sidhyanti prayatātmanām //
Ca, Cik., 2, 1, 5.2 kiṃ punaḥ strīśarīre ye saṃghātena pratiṣṭhitāḥ //
Ca, Cik., 2, 1, 12.2 yasyā ṛte śarīraṃ nā dhatte śūnyam ivendriyaiḥ //
Ca, Cik., 2, 1, 50.1 srotaḥsu śuddheṣvamale śarīre vṛṣyaṃ yadā nā mitamatti kāle /
Ca, Cik., 2, 4, 4.2 bṛhaccharīrā balinaḥ santi nārīṣu durbalāḥ //
Ca, Cik., 2, 4, 9.1 pūrvaṃ śuddhaśarīrāṇāṃ nirūhaiḥ sānuvāsanaiḥ /
Garbhopaniṣat
GarbhOp, 1, 1.2 taṃ saptadhātuṃ trimalaṃ dviyoniṃ caturvidhāhāramayaṃ śarīram //
GarbhOp, 1, 2.1 pañcātmakam iti kasmāt pṛthivy āpas tejo vāyur ākāśam ity asmin pañcātmake śarīre kā pṛthivī kā āpaḥ kiṃ tejaḥ ko vāyuḥ kim ākāśam /
GarbhOp, 1, 2.2 tatra pañcātmake śarīre yat kaṭhinaṃ sā pṛthivī yad dravaṃ tā āpaḥ yad uṣṇaṃ tat tejaḥ yat saṃcarati sa vāyuḥ yacchuṣiraṃ tad ākāśam /
GarbhOp, 1, 4.4 pañcātmakaḥ samarthaḥ pañcātmikā cetasā buddhir gandharasādijñānākṣarākṣaram oṃkāraṃ cintayatīti tad ekākṣaraṃ jñātvāṣṭau prakṛtayaḥ ṣoḍaśa vikārāḥ śarīre tasyaiva dehinaḥ /
GarbhOp, 1, 12.1 śarīram iti kasmāt agnayo hy atra śriyante jñānāgnir darśanāgniḥ koṣṭhāgnir iti tatra koṣṭhāgnir nāmāśitapītalehyacoṣyaṃ pacati /
Lalitavistara
LalVis, 3, 12.4 śuddhaśarīrāṇyeva bhūmau prāpatan /
LalVis, 3, 13.4 śuddhaśarīrāṇyeva bhūmau prāpatan /
LalVis, 6, 5.1 atha sa rājā śuddhodanastadvacanaṃ śrutvā praharṣitamanā ākampitaśarīro bhadrāsanādutthāya amātyanaigamapārṣadyabandhujanaparivṛto yenāśokavanikā tenopasaṃkrāmad upasaṃkrāntaśca na śaknoti sma aśokavanikāṃ praveṣṭum /
LalVis, 7, 98.8 siṃhavikrāntagatiśca ṛṣabhavikrāntagatiśca haṃsavikrāntagatiśca abhipradakṣiṇāvartagatiśca vṛttakukṣiśca mṛṣṭakukṣiśca ajihmakukṣiśca cāpodaraśca vyapagatachandadoṣanīlakālakāduṣṭaśarīraśca vṛttadaṃṣṭraśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 1, 125.2 kṛṣṇaṃ lokān darśayānaṃ śarīre tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 193.2 rājñāṃ tāni śarīrāṇi dāhayāmāsa śāstrataḥ //
MBh, 1, 2, 225.1 śarīraṃ vāsudevasya rāmasya ca mahātmanaḥ /
MBh, 1, 2, 240.2 āhāram anapāśritya śarīrasyeva dhāraṇam //
MBh, 1, 7, 20.1 na tvaṃ sarvaśarīreṇa sarvabhakṣatvam eṣyasi /
MBh, 1, 14, 17.2 śarīreṇāsamagro 'dya tasmād dāsī bhaviṣyasi //
MBh, 1, 20, 15.12 śarīrapratisaṃhāram ātmanaḥ sampracakrame /
MBh, 1, 36, 3.3 śarīraṃ kāru tasyāsīt tat sa dhīmāñśanaiḥ śanaiḥ //
MBh, 1, 42, 4.3 ūrdhvaretāḥ śarīraṃ vai prāpayeyam amutra vai /
MBh, 1, 56, 23.1 śarīreṇa kṛtaṃ pāpaṃ vācā ca manasaiva ca /
MBh, 1, 57, 57.41 yair ārabhante karmāṇi śarīrair iha devatāḥ /
MBh, 1, 67, 14.19 patanti sma śarīraṃ me pādam ūruśirāṃsi ca /
MBh, 1, 67, 33.12 spṛṣṭamātre śarīre tu paraṃ harṣam avāpa sā //
MBh, 1, 68, 13.96 ākāreṇa ca rūpeṇa śarīreṇāpi tejasā /
MBh, 1, 68, 40.2 śarīraṃ procyate budhaiḥ /
MBh, 1, 68, 46.3 poṣaṇārthaṃ śarīrasya pātheyaṃ svargatasya vai //
MBh, 1, 68, 50.4 śarīraṃ lokayātrāṃ vai dharmaṃ svargam ṛṣīn pitṝn //
MBh, 1, 70, 39.1 māmakena śarīreṇa rājyam ekaḥ praśāstu vaḥ /
MBh, 1, 71, 31.16 bhittvā bhittvā śarīrāṇi vṛkāṇāṃ sa viniṣpatat //
MBh, 1, 71, 32.7 bhedayitvā śarīrāṇi matsyādīnāṃ sa nirgataḥ /
MBh, 1, 77, 22.7 bāhiraṃ dānam ityuktaṃ na śarīrāśrayaṃ nṛpa /
MBh, 1, 77, 22.9 śarīradānāt tat sarvaṃ dattaṃ bhavati māriṣa /
MBh, 1, 85, 13.1 śarīradehādisamucchrayaṃ ca cakṣuḥśrotre labhate kena saṃjñām /
MBh, 1, 85, 16.2 ityaṣṭakehopacitiṃ ca viddhi mahātmanaḥ prāṇabhṛtaḥ śarīre //
MBh, 1, 86, 7.2 araṇyavāsī sukṛte dadhāti vimucyāraṇye svaśarīradhātūn //
MBh, 1, 92, 27.5 rūpeṇa vayasā kāntyā śarīrāvayavaistathā /
MBh, 1, 110, 26.4 śarīrasya vimokṣāya dharmaṃ prāpya mahāphalam /
MBh, 1, 110, 32.2 tapasā duścareṇedaṃ śarīram upaśoṣayan //
MBh, 1, 116, 29.1 rājñaḥ śarīreṇa saha mamāpīdaṃ kalevaram /
MBh, 1, 117, 6.2 pāṇḍor dārāṃśca putrāṃśca śarīraṃ caiva tāpasāḥ /
MBh, 1, 117, 29.8 ime śarīre ca tayoḥ pṛthāṃ ca śaraṇāgatām /
MBh, 1, 117, 30.1 ime tayoḥ śarīre dve sutāśceme tayor varāḥ /
MBh, 1, 118, 7.4 sūtroktena vidhānena śarīre cakrur añjasā /
MBh, 1, 118, 19.1 tatastasya śarīraṃ tat sarvagandhaniṣevitam /
MBh, 1, 118, 24.1 tatastayoḥ śarīre te dṛṣṭvā mohavaśaṃ gatā /
MBh, 1, 120, 9.2 vepathuścāsya tāṃ dṛṣṭvā śarīre samajāyata //
MBh, 1, 121, 20.1 śarīramātram evādya mayedam avaśeṣitam /
MBh, 1, 121, 20.3 astrāṇi vā śarīraṃ vā varayaitan mayodyatam /
MBh, 1, 133, 19.2 alohaṃ niśitaṃ śastraṃ śarīraparikartanam /
MBh, 1, 141, 4.2 coditaiṣā hyanaṅgena śarīrāntaracāriṇā /
MBh, 1, 143, 3.3 śarīraguptyābhyadhikaṃ dharmaṃ gopaya pāṇḍava /
MBh, 1, 150, 17.2 śarīragauravāt tasya śilā gātrair vicūrṇitā /
MBh, 1, 151, 13.9 bahukālaṃ supuṣṭaṃ te śarīraṃ rākṣasādhama /
MBh, 1, 151, 13.14 adya yuddhe śarīraṃ te kaṅkagomāyuvāyasāḥ /
MBh, 1, 154, 10.2 śarīramātram evādya mayedam avaśeṣitam /
MBh, 1, 154, 10.3 astrāṇi vā śarīraṃ vā brahmann anyataraṃ vṛṇu //
MBh, 1, 205, 17.4 śarīrasyāpi nāśena dharma eva viśiṣyate //
MBh, 1, 217, 1.15 vijñāpayāmāsa tadā svaśarīrasya vedanām /
MBh, 1, 217, 10.1 śarīraiḥ saṃpradīptaiśca dehavanta ivāgnayaḥ /
MBh, 1, 221, 21.2 śiṣṭād iṣṭaḥ parityāgaḥ śarīrasya hutāśanāt /
MBh, 1, 223, 7.2 ātmāsi vāyoḥ pavanaḥ śarīram uta vīrudhām /
MBh, 2, 5, 80.2 suhṛdaścānuraktāśca śarīre te hitāḥ sadā //
MBh, 2, 16, 34.2 prajāyetām ubhe rājañ śarīraśakale tadā //
MBh, 2, 16, 35.2 dṛṣṭvā śarīraśakale pravepāte ubhe bhṛśam //
MBh, 2, 62, 20.2 śūnyaiḥ śarīraistiṣṭhanti gatāsava ivānatāḥ //
MBh, 3, 2, 24.1 mānasena hi duḥkhena śarīram upatapyate /
MBh, 3, 2, 31.2 svaśarīrasamutthaṃ tu jñānena vinivartayet //
MBh, 3, 31, 30.1 hetumātram idaṃ dhātuḥ śarīraṃ kṣetrasaṃjñitam /
MBh, 3, 34, 30.2 sa kāmaś cittasaṃkalpaḥ śarīraṃ nāsya vidyate //
MBh, 3, 36, 6.1 śarīriṇāṃ hi maraṇaṃ śarīre nityam āśritam /
MBh, 3, 40, 27.2 akṣatena śarīreṇa tasthau girir ivācalaḥ //
MBh, 3, 52, 4.2 śarīrāntakaro nṝṇāṃ yamo 'yam api pārthiva //
MBh, 3, 70, 27.1 tasyākṣahṛdayajñasya śarīrān niḥsṛtaḥ kaliḥ /
MBh, 3, 74, 18.1 sa maccharīre tvacchāpād dahyamāno 'vasat kaliḥ /
MBh, 3, 81, 35.2 śarīraśuddhiḥ snātasya tasmiṃs tīrthe na saṃśayaḥ /
MBh, 3, 91, 20.1 śarīraniyamaṃ hyāhur brāhmaṇā mānuṣaṃ vratam /
MBh, 3, 91, 22.1 te yūyaṃ mānasaiḥ śuddhāḥ śarīraniyamavrataiḥ /
MBh, 3, 98, 9.3 sa śarīraṃ samutsṛjya svānyasthīni pradāsyati //
MBh, 3, 99, 4.2 āsīt sutumulaḥ śabdaḥ śarīreṣv abhipātyatām //
MBh, 3, 100, 8.2 mahītalasthā munayaḥ śarīrair gatajīvitaiḥ //
MBh, 3, 107, 18.2 yāvat tāni śarīrāṇi tvaṃ jalair nābhiṣiñcasi //
MBh, 3, 108, 14.2 yatra tāni śarīrāṇi sāgarāṇāṃ mahātmanām /
MBh, 3, 112, 12.1 sa me samāśliṣya punaḥ śarīraṃ jaṭāsu gṛhyābhyavanāmya vaktram /
MBh, 3, 124, 19.3 śarīraṃ yasya nirdeṣṭum aśakyaṃ tu surāsuraiḥ //
MBh, 3, 135, 17.1 susamiddhe mahatyagnau śarīram upatāpayan /
MBh, 3, 139, 6.2 akāmayānena tadā śarīratrāṇam icchatā //
MBh, 3, 149, 12.1 dṛṣṭaṃ pramāṇaṃ vipulaṃ śarīrasyāsya te vibho /
MBh, 3, 157, 46.2 vinikṛttānyadṛśyanta śarīrāṇi śirāṃsi ca //
MBh, 3, 159, 33.1 tatas tāni śarīrāṇi gatasattvāni rakṣasām /
MBh, 3, 163, 26.2 tāni cāsya śarīrāṇi śarair aham atāḍayam //
MBh, 3, 163, 27.1 punas tāni śarīrāṇi ekībhūtāni bhārata /
MBh, 3, 164, 33.2 paśya puṇyakṛtāṃ lokān saśarīro divaṃ vraja //
MBh, 3, 181, 11.1 nirmalāni śarīrāṇi viśuddhāni śarīriṇām /
MBh, 3, 181, 23.1 ayam ādiśarīreṇa devasṛṣṭena mānavaḥ /
MBh, 3, 186, 89.1 abhyantaraṃ śarīraṃ me praviśya munisattama /
MBh, 3, 186, 110.1 antaḥ śarīre tasyāhaṃ varṣāṇām adhikaṃ śatam /
MBh, 3, 186, 117.1 apīdānīṃ śarīre 'smin māmake munisattama /
MBh, 3, 186, 123.1 āsyenānupraviṣṭo 'haṃ śarīraṃ bhagavaṃs tava /
MBh, 3, 186, 124.1 tava deva śarīrasthā devadānavarākṣasāḥ /
MBh, 3, 186, 125.2 drutam antaḥ śarīre te satataṃ paridhāvataḥ //
MBh, 3, 186, 127.1 kimarthaṃ ca jagat sarvaṃ śarīrasthaṃ tavānagha /
MBh, 3, 187, 38.1 ardhaṃ mama śarīrasya sarvalokapitāmahaḥ /
MBh, 3, 187, 43.1 abhyantaraṃ śarīrasya praviṣṭo 'si yadā mama /
MBh, 3, 187, 46.2 ekībhūto hi srakṣyāmi śarīrād dvijasattama //
MBh, 3, 191, 3.2 na vayaṃ rāsāyanikāḥ śarīropatāpenātmanaḥ samārabhāmahe 'rthānām anuṣṭhānam //
MBh, 3, 197, 31.1 krodhaḥ śatruḥ śarīrastho manuṣyāṇāṃ dvijottama /
MBh, 3, 200, 23.2 śarīram adhruvaṃ loke sarveṣāṃ prāṇinām iha //
MBh, 3, 200, 24.1 vadhyamāne śarīre tu dehanāśo bhavatyuta /
MBh, 3, 200, 26.3 jīvas tu dehāntaritaḥ prayāti daśārdhataivāsya śarīrabhedaḥ //
MBh, 3, 202, 21.1 rathaḥ śarīraṃ puruṣasya dṛṣṭam ātmā niyantendriyāṇyāhur aśvān /
MBh, 3, 203, 15.2 mūrdhānam āśrito vahniḥ śarīraṃ paripālayan /
MBh, 3, 203, 20.2 śarīreṣu manuṣyāṇāṃ vyāna ityupadiśyate //
MBh, 3, 203, 26.2 nābhimadhye śarīrasya prāṇāḥ sarve pratiṣṭhitāḥ //
MBh, 3, 204, 14.3 anāmayaṃ ca vāṃ kaccit sadaiveha śarīrayoḥ //
MBh, 3, 212, 11.2 naicchad voḍhuṃ haviḥ sarvaṃ śarīraṃ ca samatyajat //
MBh, 3, 212, 12.1 sa taccharīraṃ saṃtyajya praviveśa dharāṃ tadā /
MBh, 3, 212, 14.3 śarīrād vividhāś cānye dhātavo 'syābhavan nṛpa //
MBh, 3, 212, 15.1 evaṃ tyaktvā śarīraṃ tu parame tapasi sthitaḥ /
MBh, 3, 218, 33.1 viveśa kavacaṃ cāsya śarīraṃ sahajaṃ tataḥ /
MBh, 3, 219, 24.2 tataḥ śarīrāt skandasya puruṣaḥ kāñcanaprabhaḥ /
MBh, 3, 221, 46.1 tāni daityaśarīrāṇi nirbhinnāni sma sāyakaiḥ /
MBh, 3, 225, 29.1 svargaṃ hi gatvā saśarīra eva ko mānuṣaḥ punar āgantum icchet /
MBh, 3, 240, 5.2 nirmāṇaṃ ca śarīrasya tato dhairyam avāpnuhi //
MBh, 3, 245, 19.2 tasmāccharīraṃ yuñjīta tapasā niyamena ca //
MBh, 3, 246, 29.2 saśarīro bhavān gantā svargaṃ sucaritavrata //
MBh, 3, 247, 13.1 taijasāni śarīrāṇi bhavantyatropapadyatām /
MBh, 3, 247, 21.2 tathā divyaśarīrāste na ca vigrahamūrtayaḥ //
MBh, 3, 253, 4.2 buddhiṃ samācchādya ca me samanyur uddhūyate prāṇapatiḥ śarīre //
MBh, 3, 253, 11.3 anindyarūpā suviśālanetrā śarīratulyā kurupuṃgavānām //
MBh, 3, 255, 30.2 śarīrāṇyaśiraskāni videhāni śirāṃsi ca //
MBh, 3, 274, 31.1 śarīradhātavo hyasya māṃsaṃ rudhiram eva ca /
MBh, 3, 275, 27.2 aham antaḥśarīrastho bhūtānāṃ raghunandana /
MBh, 3, 279, 20.1 śvaśrūṃ śarīrasatkāraiḥ sarvair ācchādanādibhiḥ /
MBh, 3, 281, 17.2 nirviceṣṭaṃ śarīraṃ tad babhūvāpriyadarśanam //
MBh, 3, 284, 36.1 hutvā śarīraṃ saṃgrāme kṛtvā karma suduṣkaram /
MBh, 3, 285, 2.1 śarīrasyāvirodhena prāṇināṃ prāṇabhṛdvara /
MBh, 3, 294, 23.1 kuṇḍale me prayacchasva varma caiva śarīrajam /
MBh, 4, 5, 27.1 śarīraṃ ca mṛtasyaikaṃ samabadhnanta pāṇḍavāḥ /
MBh, 4, 6, 7.1 śarīraliṅgair upasūcito hyayaṃ mūrdhābhiṣikto 'yam itīva mānasam /
MBh, 4, 18, 36.2 śoṣayanti śarīraṃ me kiṃ nu duḥkham ataḥ param //
MBh, 4, 30, 24.3 tānyāmucya śarīreṣu daṃśitāste paraṃtapāḥ //
MBh, 4, 35, 18.1 ūrdhvam utkṣipya kavacaṃ śarīre pratyamuñcata /
MBh, 4, 38, 9.2 asmin vṛkṣe kilodbaddhaṃ śarīram iti naḥ śrutam /
MBh, 4, 38, 11.1 spṛṣṭavantaṃ śarīraṃ māṃ śavavāham ivāśucim /
MBh, 4, 38, 12.3 dhanūṃṣyetāni mā bhaistvaṃ śarīraṃ nātra vidyate //
MBh, 4, 50, 8.1 yadi me prathamaṃ droṇaḥ śarīre prahariṣyati /
MBh, 4, 52, 13.2 vyadhamanna ca pārtho 'sya śarīram avapīḍayat //
MBh, 4, 57, 8.1 channam āyodhanaṃ sarvaṃ śarīrair gatacetasām /
MBh, 5, 26, 4.3 kāmābhidhyā svaśarīraṃ dunoti yayā prayukto 'nukaroti duḥkham //
MBh, 5, 26, 7.2 atraiva ca syād avadhūya eṣa kāmaḥ śarīre hṛdayaṃ dunoti //
MBh, 5, 30, 46.2 yaste śarīre hṛdayaṃ dunoti kāmaḥ kurūn asapatno 'nuśiṣyām //
MBh, 5, 33, 52.1 dvāvimau kaṇṭakau tīkṣṇau śarīrapariśoṣaṇau /
MBh, 5, 34, 57.1 rathaḥ śarīraṃ puruṣasya rājannātmā niyantendriyāṇyasya cāśvāḥ /
MBh, 5, 34, 76.1 karṇinālīkanārācā nirharanti śarīrataḥ /
MBh, 5, 36, 43.1 anavāpyaṃ ca śokena śarīraṃ copatapyate /
MBh, 5, 40, 15.1 anyo dhanaṃ pretagatasya bhuṅkte vayāṃsi cāgniśca śarīradhātūn /
MBh, 5, 42, 13.2 krodhāllobhānmohamayāntarātmā sa vai mṛtyustvaccharīre ya eṣaḥ //
MBh, 5, 44, 5.1 śarīram etau kurutaḥ pitā mātā ca bhārata /
MBh, 5, 44, 16.1 ya āśayet pāṭayeccāpi rājan sarvaṃ śarīraṃ tapasā tapyamānaḥ /
MBh, 5, 55, 11.1 yathāgnidhūmo divam eti ruddhvā varṇān bibhrat taijasaṃ taccharīram /
MBh, 5, 82, 9.1 prādurāsīnmahāñ śabdaḥ khe śarīraṃ na dṛśyate /
MBh, 5, 110, 12.1 tama eva tu paśyāmi śarīraṃ te na lakṣaye /
MBh, 5, 110, 13.1 śarīre tu na paśyāmi tava caivātmanaśca ha /
MBh, 5, 124, 9.1 yāvanna sukumāreṣu śarīreṣu mahīkṣitām /
MBh, 5, 127, 30.2 kāmakrodhau śarīrasthau prajñānaṃ tau vilumpataḥ //
MBh, 5, 150, 23.2 upajahruḥ śarīreṣu hemacitrāṇyanekaśaḥ //
MBh, 5, 180, 24.1 ye te vedāḥ śarīrasthā brāhmaṇyaṃ yacca te mahat /
MBh, 5, 182, 13.2 samācinoccāpi bhṛśaṃ śarīraṃ hayān sūtaṃ sarathaṃ caiva mahyam //
MBh, 5, 184, 9.2 rakṣāmahe naravyāghra svaśarīraṃ hi no bhavān //
MBh, 5, 187, 34.2 vratasthā ca śarīraṃ tvaṃ yadi nāma vimokṣyasi /
MBh, 5, 192, 22.2 anaśnatī bahutithaṃ śarīram upaśoṣayat //
MBh, 6, 15, 66.1 yaccharīrair upastīrṇāṃ naravāraṇavājinām /
MBh, 6, 17, 4.2 lipsamānāḥ śarīrāṇi māṃsaśoṇitabhojanāḥ //
MBh, 6, BhaGī 1, 29.2 vepathuśca śarīre me romaharṣaśca jāyate //
MBh, 6, BhaGī 2, 20.2 ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre //
MBh, 6, BhaGī 2, 22.2 tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dehī //
MBh, 6, BhaGī 3, 8.2 śarīrayātrāpi ca te na prasidhyedakarmaṇaḥ //
MBh, 6, BhaGī 11, 13.2 apaśyaddevadevasya śarīre pāṇḍavastadā //
MBh, 6, BhaGī 13, 1.2 idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate /
MBh, 6, BhaGī 13, 31.2 śarīrastho 'pi kaunteya na karoti na lipyate //
MBh, 6, BhaGī 15, 8.1 śarīraṃ yadavāpnoti yaccāpyutkrāmatīśvaraḥ /
MBh, 6, BhaGī 17, 6.1 karśayantaḥ śarīrasthaṃ bhūtagrāmamacetasaḥ /
MBh, 6, BhaGī 17, 6.2 māṃ caivāntaḥśarīrasthaṃ tānviddhyāsuraniścayān //
MBh, 6, BhaGī 18, 15.1 śarīravāṅmanobhiryatkarma prārabhate naraḥ /
MBh, 6, 50, 41.1 chindaṃsteṣāṃ śarīrāṇi śirāṃsi ca mahājavaḥ /
MBh, 6, 55, 12.1 varāśvanaranāgānāṃ śarīraprabhavā tadā /
MBh, 6, 55, 122.2 paretanāgāśvaśarīrarodhā narāntramajjābhṛtamāṃsapaṅkā //
MBh, 6, 55, 123.2 śarīrasaṃghātasahasravāhinī viśīrṇanānākavacormisaṃkulā //
MBh, 6, 64, 6.1 avyaktaṃ te śarīrotthaṃ vyaktaṃ te manasi sthitam /
MBh, 6, 67, 29.2 dikṣu sarvāsvadṛśyanta śarīrāṇi śirāṃsi ca //
MBh, 6, 80, 39.2 śarīrasya yathā rājan vātapittakaphaistribhiḥ //
MBh, 6, 86, 35.1 prāsān uddhṛtya sarvāṃśca svaśarīrād ariṃdamaḥ /
MBh, 6, 92, 55.1 tathaivāśvanṛnāgānāṃ śarīrair ābabhau tadā /
MBh, 6, 92, 57.2 śarīraiḥ śastrabhinnaiśca samāstīryata medinī //
MBh, 6, 108, 32.2 tapodagdhaśarīrasya kopo dahati bhāratān //
MBh, 6, 112, 71.2 nāsajjanta śarīreṣu bhīṣmacāpacyutāḥ śarāḥ //
MBh, 6, 112, 126.1 antarā chidyamānāni śarīrāṇi śirāṃsi ca /
MBh, 6, 116, 17.1 dahyate 'daḥ śarīraṃ me saṃsyūto 'smi maheṣubhiḥ /
MBh, 6, 116, 18.1 hlādanārthaṃ śarīrasya prayacchāpo mamārjuna /
MBh, 6, 117, 23.1 vasu caiva śarīraṃ ca yad udāraṃ tathā yaśaḥ /
MBh, 7, 7, 26.2 bhittvā śarīrāṇi gajāśvayūnāṃ jagmur mahīṃ śoṇitadigdhavājāḥ //
MBh, 7, 13, 12.2 śarīradāruśṛṅgāṭāṃ bhujanāgasamākulām //
MBh, 7, 13, 18.1 śarīraśatasaṃbādhāṃ keśaśaivalaśādvalām /
MBh, 7, 19, 54.1 gajāśvarathasaṃghānāṃ śarīraughasamāvṛtā /
MBh, 7, 20, 36.2 krūrāṃ śarīrasaṃghāṭāṃ sādinakrāṃ duratyayām /
MBh, 7, 35, 22.1 tatasteṣāṃ śarīraiśca śarīrāvayavaiśca saḥ /
MBh, 7, 35, 22.1 tatasteṣāṃ śarīraiśca śarīrāvayavaiśca saḥ /
MBh, 7, 40, 17.1 śarāścāpāni khaḍgāśca śarīrāṇi śirāṃsi ca /
MBh, 7, 43, 13.1 teṣāṃ śarān seṣvasanāñ śarīrāṇi śirāṃsi ca /
MBh, 7, 44, 24.2 bibheda śatadhā rājañ śarīrāṇi mahīkṣitām //
MBh, 7, 44, 25.2 rājan prāpur amuṃ lokaṃ śarīrāṇyavaniṃ yayuḥ //
MBh, 7, 48, 49.1 śarīrasaṃghāṭavahā asṛgjalā rathoḍupā kuñjaraśailasaṃkaṭā /
MBh, 7, 56, 30.2 iti saṃkalpyatāṃ buddhyā śarīrārdhaṃ mamārjunaḥ //
MBh, 7, 64, 48.2 tasya tasyāntako bāṇaḥ śarīram upasarpati //
MBh, 7, 72, 15.1 ākarṣantaḥ śarīrāṇi śarīrāvayavāṃstathā /
MBh, 7, 72, 15.1 ākarṣantaḥ śarīrāṇi śarīrāvayavāṃstathā /
MBh, 7, 94, 11.2 vivyādha dehāvaraṇaṃ vibhidya te sātyaker āviviśuḥ śarīram //
MBh, 7, 98, 15.2 nāviśanti śarīraṃ te tāvat saṃśāmya pāṇḍavaiḥ //
MBh, 7, 107, 39.1 manuṣyāśvagajānāṃ ca śarīrair gatajīvitaiḥ /
MBh, 7, 115, 15.2 vivyādha dehāvaraṇaṃ vidārya te sātyaker āviviśuḥ śarīram //
MBh, 7, 131, 122.2 nāgendrahayayodhānāṃ śarīravyayasaṃbhavām //
MBh, 7, 132, 10.2 śarīre somadattasya sa papāta mahārathaḥ //
MBh, 7, 146, 31.1 bhujaiśchinnair mahārāja śarīraiśca sahasraśaḥ /
MBh, 7, 161, 49.2 hatāni ca vikīrṇāni śarīrāṇi śarīriṇām //
MBh, 7, 162, 42.1 citraiśca vividhākāraiḥ śarīrāvaraṇair api /
MBh, 7, 165, 61.1 anvicchantaḥ śarīraṃ tu bhāradvājasya pārthivāḥ /
MBh, 8, 14, 17.2 gatāḥ śarīrair vasudhām ūrjitaiḥ karmabhir divam //
MBh, 8, 14, 38.1 śarīrair bahudhā bhinnaiḥ śoṇitaughapariplutaiḥ /
MBh, 8, 14, 63.1 gajavājimanuṣyāṇāṃ śarīrāṇi śitaiḥ śaraiḥ /
MBh, 8, 18, 56.1 vepathuṃ ca śarīre me romaharṣaṃ ca paśya vai /
MBh, 8, 19, 29.2 śarīrāṇi vyadṛśyanta hatānāṃ ca mahītale /
MBh, 8, 24, 153.2 nipātāt tava śastrāṇāṃ śarīre yābhavad rujā //
MBh, 8, 34, 18.2 nirapekṣaḥ śarīre ca prāṇataś ca balādhikaḥ //
MBh, 8, 36, 11.1 niṣkāṇām adhisūtrāṇāṃ śarīrāṇāṃ ca dhanvinām /
MBh, 8, 49, 90.2 ahaṃ haniṣye svaśarīram eva prasahya yenāhitam ācaraṃ vai //
MBh, 8, 60, 31.1 śaraiḥ śarīrāntakaraiḥ sutejanair nijaghnatus tāv itaretaraṃ bhṛśam /
MBh, 8, 62, 29.2 dviṣaccharīrāpaharaṃ sughoram ādhunvataḥ sarpam ivograrūpam //
MBh, 8, 62, 44.2 tavātmajaṃ tasya tavātmajaḥ śaraiḥ śitaiḥ śarīraṃ bibhide dvipaṃ ca tam //
MBh, 8, 64, 14.2 mahārathāḥ pañca dhanaṃjayācyutau śaraiḥ śarīrāntakarair atāḍayan //
MBh, 8, 65, 40.2 sa karṇam ākarṇavikṛṣṭasṛṣṭaiḥ śaraiḥ śarīrāntakarair jvaladbhiḥ /
MBh, 8, 66, 39.1 śaraiḥ śarīre bahudhā samarpitair vibhāti karṇaḥ samare viśāṃ pate /
MBh, 8, 67, 19.2 ayaṃ mahāstro 'pratimo dhṛtaḥ śaraḥ śarīrabhic cāsuharaś ca durhṛdaḥ //
MBh, 8, 67, 25.2 pareṇa kṛcchreṇa śarīram atyajad gṛhaṃ maharddhīva sasaṅgam īśvaraḥ //
MBh, 8, 67, 26.1 śarair vibhugnaṃ vyasu tad vivarmaṇaḥ papāta karṇasya śarīram ucchritam /
MBh, 8, 68, 34.1 narāśvamātaṅgaśarīrajena raktena siktā rudhireṇa bhūmiḥ /
MBh, 9, 16, 64.1 tasyāpakṛṣṭaśīrṣaṃ taccharīraṃ patitaṃ rathāt /
MBh, 9, 22, 66.1 vimuktānāṃ śarīrāṇāṃ bhinnānāṃ patatāṃ bhuvi /
MBh, 9, 27, 57.2 bhallena sarvāvaraṇātigena śiraḥ śarīrāt pramamātha bhūyaḥ //
MBh, 9, 31, 46.2 śarīraṃ sma tadā bhāti sravann iva mahīdharaḥ //
MBh, 9, 44, 96.1 suvibhaktaśarīrāśca dīptimantaḥ svalaṃkṛtāḥ /
MBh, 9, 47, 21.2 akāṣṭham agniṃ sā dṛṣṭvā svaśarīram athādahat //
MBh, 9, 51, 11.1 moktukāmāṃ tu tāṃ dṛṣṭvā śarīraṃ nārado 'bravīt /
MBh, 9, 56, 63.2 bibheda caivāśanitulyatejasā gadānipātena śarīrarakṣaṇam //
MBh, 9, 57, 37.2 dhārayāmāsa bhīmo 'pi śarīram atipīḍitam //
MBh, 9, 60, 25.1 ardhonnataśarīrasya rūpam āsīnnṛpasya tat /
MBh, 10, 1, 41.2 teṣāṃ śarīrāvayavaiḥ śarīraiśca viśāṃ pate /
MBh, 10, 1, 41.2 teṣāṃ śarīrāvayavaiḥ śarīraiśca viśāṃ pate /
MBh, 10, 16, 32.1 yaśo 'sya pātitaṃ devi śarīraṃ tvavaśeṣitam /
MBh, 11, 7, 13.1 rathaṃ śarīraṃ bhūtānāṃ sattvam āhustu sārathim /
MBh, 11, 14, 12.2 apibaḥ śoṇitaṃ saṃkhye duḥśāsanaśarīrajam //
MBh, 11, 16, 5.2 śarīrair bahusāhasrair vinikīrṇaṃ samantataḥ //
MBh, 11, 16, 6.2 śarīrair aśiraskaiśca videhaiśca śirogaṇaiḥ //
MBh, 11, 16, 14.2 śarīreṣvaskhalann anyā nyapataṃścāparā bhuvi //
MBh, 11, 16, 48.1 bahvyo dṛṣṭvā śarīrāṇi krośanti vilapanti ca /
MBh, 11, 19, 20.1 duḥsahasyaitad ābhāti śarīraṃ saṃvṛtaṃ śaraiḥ /
MBh, 11, 20, 8.2 vimucya kavacaṃ kṛṣṇa śarīram abhivīkṣate //
MBh, 11, 20, 11.2 kaccid adya śarīraṃ te bhūmau na paritapyate //
MBh, 11, 21, 13.1 alpāvaśeṣo hi kṛto mahātmā śarīrabhakṣaiḥ paribhakṣayadbhiḥ /
MBh, 11, 26, 12.2 yair hutāni śarīrāṇi hṛṣṭaiḥ paramasaṃyuge /
MBh, 11, 26, 21.3 kaccit teṣāṃ śarīrāṇi dhakṣyanti vidhipūrvakam //
MBh, 11, 26, 26.2 yathā cānāthavat kiṃciccharīraṃ na vinaśyati //
MBh, 12, 5, 5.1 sa vikāraṃ śarīrasya dṛṣṭvā nṛpatir ātmanaḥ /
MBh, 12, 8, 24.2 sa vai rājan kṛśo nāma na śarīrakṛśaḥ kṛśaḥ //
MBh, 12, 9, 6.2 tapasā vidhidṛṣṭena śarīram upaśoṣayan //
MBh, 12, 10, 5.1 bhaikṣyam evācariṣyāma śarīrasya ā vimokṣaṇāt /
MBh, 12, 13, 6.2 bhittvā śarīraṃ bhūtānāṃ na hiṃsā pratipatsyate //
MBh, 12, 13, 7.2 naṣṭe śarīre naṣṭaṃ syād vṛthā ca syāt kriyāpathaḥ //
MBh, 12, 14, 29.2 samastānīndriyāṇīva śarīrasya viceṣṭane //
MBh, 12, 15, 57.2 evaṃ jīvaḥ śarīrāṇi tāni tāni prapadyate //
MBh, 12, 19, 18.1 athaikāntavyudāsena śarīre pañcabhautike /
MBh, 12, 28, 51.2 api svena śarīreṇa kim utānyena kenacit //
MBh, 12, 33, 12.1 śarīrāṇi vimokṣyāmastapasogreṇa sattama /
MBh, 12, 36, 18.1 śarīrasya vimokṣeṇa mucyate karmaṇo 'śubhāt /
MBh, 12, 37, 13.2 śarīrāṇām upakleśo manasaśca priyāpriye /
MBh, 12, 46, 3.1 nigṛhīto hi vāyuste pañcakarmā śarīragaḥ /
MBh, 12, 47, 50.1 aprameyaśarīrāya sarvato 'nantacakṣuṣe /
MBh, 12, 59, 66.1 maṅgalālambhanaṃ caiva śarīrasya pratikriyā /
MBh, 12, 65, 3.1 tyāgaṃ śreṣṭhaṃ munayo vai vadanti sarvaśreṣṭho yaḥ śarīraṃ tyajeta /
MBh, 12, 79, 29.1 tebhyo namaśca bhadraṃ ca ye śarīrāṇi juhvati /
MBh, 12, 80, 15.1 śarīraṃ yajñapātrāṇi ityeṣā śrūyate śrutiḥ /
MBh, 12, 80, 17.2 etat tapo vidur dhīrā na śarīrasya śoṣaṇam //
MBh, 12, 109, 17.2 śarīram etau sṛjataḥ pitā mātā ca bhārata /
MBh, 12, 110, 17.1 svaśarīroparodhena varam ādātum icchataḥ /
MBh, 12, 112, 22.2 duṣṭāmātyena vā vīra śarīraparipanthinā //
MBh, 12, 116, 4.2 annapāne śarīre ca hitaṃ yat tad bravīhi me //
MBh, 12, 121, 46.1 saptaprakṛti cāṣṭāṅgaṃ śarīram iha yad viduḥ /
MBh, 12, 122, 41.1 vyaṅgatvaṃ ca śarīrasya vadho vā nālpakāraṇāt /
MBh, 12, 122, 41.2 śarīrapīḍās tāstāstu dehatyāgo vivāsanam //
MBh, 12, 123, 6.1 dharmaḥ śarīrasaṃguptir dharmārthaṃ cārtha iṣyate /
MBh, 12, 124, 45.2 tejo vigrahavat tāta śarīram ajahāt tadā //
MBh, 12, 124, 48.2 śarīrānniḥsṛtastasya ko bhavān iti cābravīt //
MBh, 12, 124, 50.2 śarīrānniḥsṛtastasya prahrādasya mahātmanaḥ //
MBh, 12, 124, 53.1 tasmin gate mahāśvetaḥ śarīrāt tasya niryayau /
MBh, 12, 124, 54.1 tataḥ prabhāmayī devī śarīrāt tasya niryayau /
MBh, 12, 126, 8.1 śarīram api rājendra tasya kāniṣṭhikāsamam /
MBh, 12, 136, 125.1 īśvaro me bhavān astu śarīrasya gṛhasya ca /
MBh, 12, 139, 53.2 tasyāpyadhama uddeśaḥ śarīrasyorujāghanī //
MBh, 12, 149, 48.1 ātmamāṃsopavṛttaṃ ca śarīrārdhamayīṃ tanum /
MBh, 12, 152, 27.2 avaśyakārya ityeva śarīrasya kriyāstathā //
MBh, 12, 160, 15.1 tataḥ śarīraṃ lokasthaṃ sthāpayitvā pitāmahaḥ /
MBh, 12, 160, 60.1 dānavānāṃ śarīraiśca mahadbhiḥ śoṇitokṣitaiḥ /
MBh, 12, 160, 69.2 vyaṅganaṃ ca śarīrasya vadho vānalpakāraṇāt //
MBh, 12, 166, 13.2 rājadharmaśarīraṃ ca pakṣāsthicaraṇojjhitam //
MBh, 12, 166, 14.2 rājñaśca darśayāmāsuḥ śarīraṃ rājadharmaṇaḥ /
MBh, 12, 171, 17.2 śarīre jīvite caiva tṛṣṇā mandasya vardhate //
MBh, 12, 177, 4.2 pṛthivī cātra saṃghātaḥ śarīraṃ pāñcabhautikam //
MBh, 12, 177, 6.3 sthāvarāṇāṃ na dṛśyante śarīre pañca dhātavaḥ //
MBh, 12, 177, 7.2 vṛkṣāṇāṃ nopalabhyante śarīre pañca dhātavaḥ //
MBh, 12, 177, 19.1 jaṅgamānāṃ ca sarveṣāṃ śarīre pañca dhātavaḥ /
MBh, 12, 177, 19.2 pratyekaśaḥ prabhidyante yaiḥ śarīraṃ viceṣṭate //
MBh, 12, 177, 20.2 ityetad iha saṃkhyātaṃ śarīre pṛthivīmayam //
MBh, 12, 177, 22.2 ākāśāt prāṇinām ete śarīre pañca dhātavaḥ //
MBh, 12, 178, 3.1 śrito mūrdhānam agnistu śarīraṃ paripālayan /
MBh, 12, 178, 8.2 śarīreṣu manuṣyāṇāṃ vyāna ityupadiśyate //
MBh, 12, 178, 14.2 nābhimadhye śarīrasya sarve prāṇāḥ samāhitāḥ //
MBh, 12, 179, 7.1 pañcasādhāraṇe hyasmiñ śarīre jīvitaṃ kutaḥ /
MBh, 12, 180, 1.3 yāti dehāntaraṃ prāṇī śarīraṃ tu viśīryate //
MBh, 12, 180, 2.1 na śarīrāśrito jīvastasminnaṣṭe praṇaśyati /
MBh, 12, 180, 6.1 tathā śarīrasaṃtyāge jīvo hyākāśavat sthitaḥ /
MBh, 12, 180, 8.1 tasminnaṣṭe śarīrāgnau śarīraṃ tad acetanam /
MBh, 12, 180, 8.1 tasminnaṣṭe śarīrāgnau śarīraṃ tad acetanam /
MBh, 12, 180, 12.2 śarīre prāṇināṃ jīvaṃ jñātum icchāmi yādṛśam //
MBh, 12, 180, 13.2 bhidyamāne śarīre tu jīvo naivopalabhyate //
MBh, 12, 180, 14.1 yadyajīvaṃ śarīraṃ tu pañcabhūtasamanvitam /
MBh, 12, 180, 19.2 na pañcasādhāraṇam atra kiṃciccharīram eko vahate 'ntarātmā /
MBh, 12, 180, 21.2 tadā śānte śarīrāgnau dehaṃ tyaktvā sa naśyati //
MBh, 12, 180, 26.2 jīvastu dehāntaritaḥ prayāti daśārdhataivāsya śarīrabhedaḥ //
MBh, 12, 180, 30.1 mānaso 'gniḥ śarīreṣu jīva ityabhidhīyate /
MBh, 12, 185, 3.1 kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ śārīram agniṃ svamukhe juhoti /
MBh, 12, 187, 10.1 ghreyaṃ ghrāṇaṃ śarīraṃ ca te tu bhūmiguṇāstrayaḥ /
MBh, 12, 190, 12.3 sadbhūto jāpakaḥ kasmāt sa śarīram athāviśet //
MBh, 12, 192, 21.2 tyaktvātmanaḥ śarīraṃ ca tato lokān avāpsyasi //
MBh, 12, 192, 23.2 avaśyaṃ bhoḥ śarīraṃ te tyaktavyaṃ munipuṃgava /
MBh, 12, 192, 26.3 saśarīreṇa gantavyo mayā svargo na vā vibho //
MBh, 12, 192, 27.2 yadi tvaṃ necchasi tyaktuṃ śarīraṃ paśya vai dvija /
MBh, 12, 192, 120.1 evaṃ some tathā vāyau bhūmyākāśaśarīragaḥ /
MBh, 12, 193, 18.1 niśceṣṭābhyāṃ śarīrābhyāṃ sthiradṛṣṭī samāhitau /
MBh, 12, 194, 9.2 yathā ca dehāccyavate śarīrī punaḥ śarīraṃ ca yathābhyupaiti //
MBh, 12, 194, 18.1 yad yaccharīreṇa karoti karma śarīrayuktaḥ samupāśnute tat /
MBh, 12, 194, 18.1 yad yaccharīreṇa karoti karma śarīrayuktaḥ samupāśnute tat /
MBh, 12, 194, 18.2 śarīram evāyatanaṃ sukhasya duḥkhasya cāpyāyatanaṃ śarīram //
MBh, 12, 194, 18.2 śarīram evāyatanaṃ sukhasya duḥkhasya cāpyāyatanaṃ śarīram //
MBh, 12, 195, 2.1 ime śarīrair jalam eva gatvā jalācca tejaḥ pavano 'ntarikṣam /
MBh, 12, 195, 8.2 evaṃ śarīreṣu śubhāśubheṣu svakarmajair jñānam idaṃ nibaddham //
MBh, 12, 195, 10.2 tadvaccharīreṣu bhavanti pañca jñānaikadeśaḥ paramaḥ sa tebhyaḥ //
MBh, 12, 195, 11.2 gacchanti cāyānti ca tanyamānās tadvaccharīrāṇi śarīriṇāṃ tu //
MBh, 12, 195, 12.2 tadvaccharīrodarapāṇipādaṃ chittvā na paśyanti tato yad anyat //
MBh, 12, 195, 18.1 yathā manuṣyaḥ parimucya kāyam adṛśyam anyad viśate śarīram /
MBh, 12, 196, 21.2 tadvaccharīrasaṃyuktaḥ śarīrītyupalabhyate //
MBh, 12, 196, 22.2 tadvaccharīranirmuktaḥ śarīrī nopalabhyate //
MBh, 12, 196, 23.2 tadvaccharīranirmuktaḥ phalair yujyati karmaṇaḥ //
MBh, 12, 199, 4.1 yena yena śarīreṇa yad yat karma karotyayam /
MBh, 12, 199, 4.2 tena tena śarīreṇa tat tat phalam upāśnute //
MBh, 12, 199, 16.1 ṛco yajūṃṣi sāmāni śarīrāṇi vyapāśritāḥ /
MBh, 12, 199, 17.1 na caivam iṣyate brahma śarīrāśrayasaṃbhavam /
MBh, 12, 199, 27.2 anenaiva vidhinā sampravṛtto guṇādāne brahmaśarīram eti //
MBh, 12, 203, 39.2 tathaivātmā śarīrastho yogenaivātra dṛśyate //
MBh, 12, 207, 8.1 liṅgasaṃyogahīnaṃ yaccharīrasparśavarjitam /
MBh, 12, 208, 3.1 vāṅmanobhyāṃ śarīreṇa śuciḥ syād anahaṃkṛtaḥ /
MBh, 12, 208, 12.2 tasmānmanovākśarīrair ācared dhairyam ātmanaḥ //
MBh, 12, 211, 27.2 anyo jīvaḥ śarīrasya nāstikānāṃ mate smṛtaḥ //
MBh, 12, 211, 37.1 tathā hi musalair hanyuḥ śarīraṃ tat punar bhavet /
MBh, 12, 211, 47.1 bhūvyomatoyānalavāyavo hi sadā śarīraṃ paripālayanti /
MBh, 12, 212, 6.2 ayaṃ hyapi samāhāraḥ śarīrendriyacetasām /
MBh, 12, 212, 8.2 eṣa pañcasamāhāraḥ śarīram iti naikadhā /
MBh, 12, 217, 7.1 jīvitaṃ ca śarīraṃ ca pretya vai saha jāyate /
MBh, 12, 218, 1.3 svarūpiṇīṃ śarīrāddhi tadā niṣkrāmatīṃ śriyam //
MBh, 12, 219, 4.2 anavāpyaṃ ca śokena śarīraṃ copatapyate /
MBh, 12, 219, 17.2 evaṃ pravṛddhaṃ praṇudenmanojaṃ saṃtāpam āyāsakaraṃ śarīrāt //
MBh, 12, 220, 4.1 dhairyeṇa yuktasya sataḥ śarīraṃ na viśīryate /
MBh, 12, 220, 4.2 ārogyācca śarīrasya sa punar vindate śriyam //
MBh, 12, 220, 91.1 ho hi viśvāsam artheṣu śarīre vā śarīrabhṛt /
MBh, 12, 220, 91.1 ho hi viśvāsam artheṣu śarīre vā śarīrabhṛt /
MBh, 12, 224, 42.2 śarīrāśrayaṇaṃ prāptāstataḥ puruṣa ucyate //
MBh, 12, 224, 43.1 śrayaṇāccharīraṃ bhavati mūrtimat ṣoḍaśātmakam /
MBh, 12, 226, 4.2 ā vimokṣāccharīrasya so 'nutiṣṭhed yathāvidhi //
MBh, 12, 226, 24.1 sāvitrī kuṇḍale divye śarīraṃ janamejayaḥ /
MBh, 12, 228, 22.1 prajāpatir ivākṣobhyaḥ śarīrāt sṛjati prajāḥ /
MBh, 12, 231, 17.2 aśarīraṃ śarīre sve nirīkṣeta nirindriyam //
MBh, 12, 231, 33.2 śarīrāṇām ajasyāhur haṃsatvaṃ pāradarśinaḥ //
MBh, 12, 235, 27.2 vanaukasāṃ gṛhapatinām anuttamaṃ śṛṇuṣvaitat kliṣṭaśarīrakāriṇām //
MBh, 12, 237, 33.1 yaḥ saṃprasādaṃ jagataḥ śarīraṃ sarvān sa lokān adhigacchatīha /
MBh, 12, 239, 7.2 akarod yaccharīreṣu kathaṃ tad upalakṣayet /
MBh, 12, 239, 11.1 ghreyaṃ ghrāṇaṃ śarīraṃ ca bhūmer ete guṇāstrayaḥ /
MBh, 12, 243, 22.2 indriyāṇīndriyārthāṃśca śarīrastho 'tivartate //
MBh, 12, 245, 1.2 śarīrād vipramuktaṃ hi sūkṣmabhūtaṃ śarīriṇam /
MBh, 12, 245, 4.1 tāni sūkṣmāṇi sattvasthā vimuktāni śarīrataḥ /
MBh, 12, 246, 9.1 śarīraṃ puram ityāhuḥ svāminī buddhir iṣyate /
MBh, 12, 246, 9.2 tatra buddheḥ śarīrasthaṃ mano nāmārthacintakam //
MBh, 12, 250, 37.1 mṛtyor ye te vyādhayaścāśrupātā manuṣyāṇāṃ rujyate yaiḥ śarīram /
MBh, 12, 257, 12.2 śarīram āpadaścāpi vivadantyavihiṃsataḥ /
MBh, 12, 257, 12.3 kathaṃ yātrā śarīrasya nirārambhasya setsyati //
MBh, 12, 257, 13.2 yathā śarīraṃ na glāyenneyānmṛtyuvaśaṃ yathā /
MBh, 12, 258, 17.2 śarīrādīni deyāni pitā tvekaḥ prayacchati //
MBh, 12, 261, 50.2 teṣāṃ tamaḥśarīrāṇāṃ tama eva parāyaṇam //
MBh, 12, 262, 2.1 śarīram etat kurute yad vede kurute tanum /
MBh, 12, 262, 2.2 kṛtaśuddhaśarīro hi pātraṃ bhavati brāhmaṇaḥ //
MBh, 12, 262, 36.2 śarīrapaktiḥ karmāṇi jñānaṃ tu paramā gatiḥ /
MBh, 12, 267, 28.2 teṣām aṣṭādaśo dehī yaḥ śarīre sa śāśvataḥ //
MBh, 12, 267, 29.1 atha vā saśarīrāste guṇāḥ sarve śarīriṇām /
MBh, 12, 267, 29.2 saṃśritāstadviyoge hi saśarīrā na santi te //
MBh, 12, 267, 30.1 atha vā saṃnipāto 'yaṃ śarīraṃ pāñcabhautikam /
MBh, 12, 267, 31.1 mahān saṃdhārayatyetaccharīraṃ vāyunā saha /
MBh, 12, 267, 35.2 bhavatyeko hyayaṃ nityaṃ śarīre sukhaduḥkhabhāk //
MBh, 12, 270, 3.2 duḥkham etaccharīrāṇāṃ dhāraṇaṃ kurusattama //
MBh, 12, 273, 1.3 abhavan yāni liṅgāni śarīre tāni me śṛṇu //
MBh, 12, 273, 10.1 atha vṛtrasya kauravya śarīrād abhiniḥsṛtā /
MBh, 12, 277, 38.2 śarīraṃ doṣabahulaṃ dṛṣṭvā cedaṃ vimucyate //
MBh, 12, 286, 12.1 tathā śarīraṃ bhavati dehād yenopapāditam /
MBh, 12, 286, 15.2 guṇair api parikṣīṇaṃ śarīraṃ martyatāṃ gatam //
MBh, 12, 286, 17.2 idaṃ śarīraṃ vaideha mriyate yatra tatra ha /
MBh, 12, 286, 37.1 dānaṃ tyāgaḥ śobhanā mūrtir adbhyo bhūyaḥ plāvyaṃ tapasā vai śarīram /
MBh, 12, 287, 23.2 tathā śarīraṃ tapasā taptaṃ viṣayam aśnute //
MBh, 12, 287, 31.2 tathā mano 'bhiyogād vai śarīraṃ pratikarṣati //
MBh, 12, 287, 34.1 śarīragṛhasaṃsthasya śaucatīrthasya dehinaḥ /
MBh, 12, 290, 54.2 ete doṣāḥ śarīreṣu dṛśyante sarvadehinām //
MBh, 12, 306, 6.2 sarasvatīha vāgbhūtā śarīraṃ te pravekṣyati //
MBh, 12, 308, 112.2 samagrā yatra vartante taccharīram iti smṛtam //
MBh, 12, 308, 189.2 tathā hi tvaccharīre 'sminn imāṃ vatsyāmi śarvarīm //
MBh, 12, 309, 24.1 avyaktaprakṛtir ayaṃ kalāśarīraḥ sūkṣmātmā kṣaṇatruṭiśo nimeṣaromā /
MBh, 12, 309, 26.2 kliśyante parigatavedanāśarīrā bahvībhiḥ subhṛśam adharmavāsanābhiḥ //
MBh, 12, 309, 41.1 purā śarīram antako bhinatti rogasāyakaiḥ /
MBh, 12, 309, 54.1 ihāgnisūryavāyavaḥ śarīram āśritāstrayaḥ /
MBh, 12, 309, 83.1 yastu bhogān parityajya śarīreṇa tapaścaret /
MBh, 12, 316, 32.1 kuṭumbaṃ putradāraṃ ca śarīraṃ dravyasaṃcayāḥ /
MBh, 12, 317, 22.2 svaśarīreṣvanityeṣu nityaṃ kim anucintayet //
MBh, 12, 318, 3.1 rujanti hi śarīrāṇi rogāḥ śārīramānasāḥ /
MBh, 12, 318, 4.2 avaśasya vināśāya śarīram apakṛṣyate //
MBh, 12, 318, 21.1 śīrṇaṃ paraśarīreṇa nicchavīkaṃ śarīriṇam /
MBh, 12, 322, 35.1 tataḥ prasanno bhagavān anirdiṣṭaśarīragaḥ /
MBh, 12, 324, 36.2 saśarīro gataścaiva brahmalokaṃ nṛpottamaḥ //
MBh, 12, 325, 4.16 sarvadarśin agrāhya acala mahāvibhūte māhātmyaśarīra pavitra mahāpavitra hiraṇmaya bṛhat apratarkya /
MBh, 12, 326, 22.1 bhūtagrāmaśarīreṣu naśyatsu na vinaśyati /
MBh, 12, 326, 26.2 ete sarvaśarīreṣu tiṣṭhanti vicaranti ca //
MBh, 12, 326, 32.2 te sametā mahātmānaḥ śarīram iti saṃjñitam //
MBh, 12, 326, 33.2 utpanna eva bhavati śarīraṃ ceṣṭayan prabhuḥ //
MBh, 12, 326, 34.1 na vinā dhātusaṃghātaṃ śarīraṃ bhavati kvacit /
MBh, 12, 326, 46.2 bhūtagrāmaśarīreṣu naśyatsu na naśāmyaham //
MBh, 12, 329, 26.5 te tam abruvañ śarīraparityāgaṃ lokahitārthaṃ bhagavān kartum arhatīti /
MBh, 12, 329, 26.6 atha dadhīcastathaivāvimanāḥ sukhaduḥkhasamo mahāyogī ātmānaṃ samādhāya śarīraparityāgaṃ cakāra //
MBh, 12, 329, 47.2 tasya tapastapyamānasya sarvagandhavahaḥ śucir vāyur vivāyamānaḥ śarīram aspṛśat /
MBh, 12, 329, 47.3 sa tapasā tāpitaśarīraḥ kṛśo vāyunopavījyamāno hṛdayaparitoṣam agamat /
MBh, 12, 330, 28.2 trikakut tena vikhyātaḥ śarīrasya tu māpanāt //
MBh, 12, 333, 25.1 antargataḥ sa bhagavān sarvasattvaśarīragaḥ /
MBh, 12, 339, 3.1 aśarīraḥ śarīreṣu sarveṣu nivasatyasau /
MBh, 12, 339, 3.2 vasann api śarīreṣu na sa lipyati karmabhiḥ //
MBh, 12, 339, 6.1 kṣetrāṇi hi śarīrāṇi bījāni ca śubhāśubhe /
MBh, 13, 1, 3.1 śarācitaśarīraṃ hi tīvravraṇam udīkṣya ca /
MBh, 13, 2, 83.2 śarīreṇa mahābhāgā yogo hyasyā vaśe sthitaḥ //
MBh, 13, 7, 3.1 yena yena śarīreṇa yad yat karma karoti yaḥ /
MBh, 13, 7, 3.2 tena tena śarīreṇa tat tat phalam upāśnute //
MBh, 13, 11, 19.1 nārāyaṇe tvekamanā vasāmi sarveṇa bhāvena śarīrabhūtā /
MBh, 13, 11, 20.1 nāhaṃ śarīreṇa vasāmi devi naivaṃ mayā śakyam ihābhidhātum /
MBh, 13, 18, 59.1 yāvantyasya śarīreṣu romakūpāṇi bhārata /
MBh, 13, 26, 58.1 śarīram utsṛjet tatra vidhipūrvam anāśake /
MBh, 13, 27, 81.2 gaṅgāṃ gatvā yaiḥ śarīraṃ visṛṣṭaṃ gatā dhīrāste vibudhaiḥ samatvam //
MBh, 13, 40, 30.2 bṛhaccharīraśca punaḥ pīvaro 'tha punaḥ kṛśaḥ //
MBh, 13, 40, 52.2 evam eva śarīre 'syā nivatsyāmi samāhitaḥ //
MBh, 13, 41, 9.2 gurupatnyāḥ śarīrastho dadarśa ca surādhipam //
MBh, 13, 41, 17.1 dadarśa ca muniṃ tasyāḥ śarīrāntaragocaram /
MBh, 13, 41, 17.2 pratibimbam ivādarśe gurupatnyāḥ śarīragam //
MBh, 13, 42, 6.1 tasyāḥ śarīrāt puṣpāṇi patitāni mahītale /
MBh, 13, 48, 34.1 svaśarīraiḥ paritrāṇaṃ bāhyānāṃ siddhikārakam /
MBh, 13, 48, 46.1 śarīram iha sattvena narasya parikṛṣyate /
MBh, 13, 54, 16.1 aho saha śarīreṇa prāpto 'smi paramāṃ gatim /
MBh, 13, 55, 26.1 svargoddeśastvayā rājan saśarīreṇa pārthiva /
MBh, 13, 57, 5.1 śarīraṃ yoktum icchāmi tapasogreṇa bhārata /
MBh, 13, 62, 32.1 annapraṇāśe bhidyante śarīre pañca dhātavaḥ /
MBh, 13, 72, 3.2 saśarīrā hi tān yānti brāhmaṇāḥ śubhavṛttayaḥ //
MBh, 13, 72, 4.1 śarīranyāsamokṣeṇa manasā nirmalena ca /
MBh, 13, 104, 27.1 dattvā śarīraṃ kravyādbhyo raṇāgnau dvijahetukam /
MBh, 13, 107, 8.2 api pāpaśarīrasya ācāro hantyalakṣaṇam //
MBh, 13, 108, 18.1 śarīram etau sṛjataḥ pitā mātā ca bhārata /
MBh, 13, 110, 130.2 maharṣitvam athāsādya saśarīragatir bhavet //
MBh, 13, 110, 133.1 divaṃ gatvā śarīreṇa svena rājan yathāmaraḥ /
MBh, 13, 111, 11.1 prajñānaṃ śaucam eveha śarīrasya viśeṣataḥ /
MBh, 13, 111, 15.1 śarīrasthāni tīrthāni proktānyetāni bhārata /
MBh, 13, 111, 16.1 yathā śarīrasyoddeśāḥ śucayaḥ parinirmitāḥ /
MBh, 13, 111, 21.1 evaṃ śarīraśaucena tīrthaśaucena cānvitaḥ /
MBh, 13, 112, 3.1 mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ /
MBh, 13, 112, 10.1 mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ /
MBh, 13, 112, 13.1 mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ /
MBh, 13, 112, 13.3 taistaccharīram utsṛṣṭaṃ dharma eko 'nugacchati //
MBh, 13, 112, 18.3 śarīravicayaṃ jñātuṃ buddhistu mama jāyate //
MBh, 13, 112, 19.1 mṛtaṃ śarīrarahitaṃ sūkṣmam avyaktatāṃ gatam /
MBh, 13, 112, 22.2 śarīraṃ varjayantyete jīvitena vivarjitam //
MBh, 13, 112, 25.2 annam aśnanti ye devāḥ śarīrasthā nareśvara /
MBh, 13, 117, 36.1 yena yena śarīreṇa yad yat karma karoti yaḥ /
MBh, 13, 117, 36.2 tena tena śarīreṇa tat tat phalam upāśnute //
MBh, 13, 130, 3.2 vānaprastheṣu deveśa svaśarīropajīviṣu //
MBh, 13, 134, 9.1 mama cārdhaṃ śarīrasya mama cārdhād viniḥsṛtā /
MBh, 13, 144, 39.3 ityukto 'haṃ śarīraṃ svam apaśyaṃ śrīsamāyutam //
MBh, 13, 146, 20.1 viṣamasthaḥ śarīreṣu sa mṛtyuḥ prāṇinām iha /
MBh, 13, 146, 20.2 sa ca vāyuḥ śarīreṣu prāṇo 'pānaḥ śarīriṇām //
MBh, 13, 148, 5.1 manuṣyā yadi vā devāḥ śarīram upatāpya vai /
MBh, 14, 5, 10.2 saṃjīvya kālam iṣṭaṃ ca saśarīro divaṃ gataḥ //
MBh, 14, 7, 10.2 pūrvajena mamākṣiptaṃ śarīraṃ varjitaṃ tvidam //
MBh, 14, 11, 5.2 kathaṃ śatruṃ śarīrastham ātmānaṃ nāvabudhyase //
MBh, 14, 11, 19.1 tato vṛtraṃ śarīrasthaṃ jaghāna bharatarṣabha /
MBh, 14, 12, 2.1 śarīre jāyate vyādhiḥ śārīro nātra saṃśayaḥ /
MBh, 14, 12, 3.1 śītoṣṇe caiva vāyuśca guṇā rājañ śarīrajāḥ /
MBh, 14, 13, 5.2 bhittvā śarīraṃ bhūtānām ahiṃsāṃ pratipadyate //
MBh, 14, 15, 32.1 idaṃ śarīraṃ vasu yacca me gṛhe niveditaṃ pārtha sadā yudhiṣṭhire /
MBh, 14, 17, 2.2 kathaṃ śarīraṃ cyavate kathaṃ caivopapadyate /
MBh, 14, 17, 3.1 ātmānaṃ vā kathaṃ yuktvā taccharīraṃ vimuñcati /
MBh, 14, 17, 3.2 śarīrataśca nirmuktaḥ katham anyat prapadyate //
MBh, 14, 17, 6.3 śarīragrahaṇe 'nyasmiṃsteṣu kṣīṇeṣu sarvaśaḥ //
MBh, 14, 17, 14.1 tasya taiḥ kāraṇair jantoḥ śarīrāccyavate yathā /
MBh, 14, 17, 15.2 śarīram anuparyeti sarvān prāṇān ruṇaddhi vai //
MBh, 14, 17, 16.1 atyarthaṃ balavān ūṣmā śarīre parikopitaḥ /
MBh, 14, 17, 17.2 śarīraṃ tyajate jantuśchidyamāneṣu marmasu /
MBh, 14, 17, 18.2 dṛśyante saṃtyajantaśca śarīrāṇi dvijarṣabha //
MBh, 14, 17, 22.1 śarīraṃ ca jahātyeva nirucchvāsaśca dṛśyate /
MBh, 14, 17, 23.2 srotobhir yair vijānāti indriyārthāñ śarīrabhṛt /
MBh, 14, 17, 27.2 niṣkrāman kampayatyāśu taccharīram acetanam //
MBh, 14, 18, 10.2 evam eva śarīrāṇi prakāśayati cetanā //
MBh, 14, 18, 23.1 śarīragrahaṇaṃ cāsya kena pūrvaṃ prakalpitam /
MBh, 14, 18, 24.1 śarīram ātmanaḥ kṛtvā sarvabhūtapitāmahaḥ /
MBh, 14, 19, 22.1 muñjaṃ śarīraṃ tasyāhur iṣīkām ātmani śritām /
MBh, 14, 19, 38.1 katham etāni sarvāṇi śarīrāṇi śarīriṇām /
MBh, 14, 19, 45.2 jīvo niṣkrāntam ātmānaṃ śarīrāt samprapaśyati //
MBh, 14, 21, 2.2 retaḥ śarīrabhṛtkāye vijñātā tu śarīrabhṛt //
MBh, 14, 21, 2.2 retaḥ śarīrabhṛtkāye vijñātā tu śarīrabhṛt //
MBh, 14, 21, 3.1 śarīrabhṛd gārhapatyastasmād anyaḥ praṇīyate /
MBh, 14, 21, 20.1 prāṇena yā saṃbhavate śarīre prāṇād apānaṃ pratipadyate ca /
MBh, 14, 23, 7.2 yasmin pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 8.2 mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 11.1 mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 14.1 mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 17.1 mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 20.1 mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 28, 3.1 tebhyaścānyāṃsteṣvanityāṃśca bhāvān bhūtātmānaṃ lakṣayeyaṃ śarīre /
MBh, 14, 28, 14.2 śarīraṃ kevalaṃ śiṣṭaṃ niśceṣṭam iti me matiḥ //
MBh, 14, 28, 15.1 indhanasya tu tulyena śarīreṇa vicetasā /
MBh, 14, 33, 7.1 buddhyāyaṃ gamyate mārgaḥ śarīreṇa na gamyate /
MBh, 14, 33, 7.2 ādyantavanti karmāṇi śarīraṃ karmabandhanam //
MBh, 14, 42, 52.2 saṃsargābhirataṃ mūḍhaṃ śarīram iti dhāraṇā //
MBh, 14, 83, 13.2 anyeṣu ca rathāṅgeṣu na śarīre na sārathau //
MBh, 14, 83, 14.1 saṃrakṣyamāṇaḥ pārthena śarīre phalgunasya ha /
MBh, 14, 89, 4.2 kiṃ nu tasya śarīre 'sti sarvalakṣaṇapūjite /
MBh, 14, 92, 22.2 yathā cārdhaṃ śarīrasya mamedaṃ kāñcanīkṛtam //
MBh, 14, 93, 85.2 śarīrārdhaṃ ca me viprāḥ śātakumbhamayaṃ kṛtam /
MBh, 15, 11, 19.2 krameṇānena mokṣaḥ syāccharīram api kevalam //
MBh, 15, 12, 18.1 sarvathaiva mahārāja śarīraṃ dhārayed iha /
MBh, 15, 18, 12.1 idaṃ cāpi śarīraṃ me tavāyattaṃ janādhipa /
MBh, 15, 33, 27.1 vidurasya śarīraṃ tat tathaiva stabdhalocanam /
MBh, 15, 38, 20.2 devāścaiśvaryavanto vai śarīrāṇyāviśanti vai //
MBh, 15, 42, 4.2 karmajāni śarīrāṇi tathaivākṛtayo nṛpa //
MBh, 15, 42, 9.1 nānābhāvāstathaikatvaṃ śarīraṃ prāpya saṃhatāḥ /
MBh, 15, 42, 17.1 yena yena śarīreṇa karotyayam anīśvaraḥ /
MBh, 15, 42, 17.2 tena tena śarīreṇa tad avaśyam upāśnute /
MBh, 15, 44, 17.2 tapoyuktaṃ śarīraṃ ca tvāṃ dṛṣṭvā dhāritaṃ punaḥ //
MBh, 16, 8, 31.1 tataḥ śarīre rāmasya vāsudevasya cobhayoḥ /
MBh, 17, 3, 6.2 anena tvaṃ śarīreṇa svargaṃ gantā na saṃśayaḥ //
MBh, 17, 3, 21.1 atas tavākṣayā lokāḥ svaśarīreṇa bhārata /
MBh, 17, 3, 27.2 svaśarīreṇa samprāptaṃ nānyaṃ śuśruma pāṇḍavāt //
MBh, 18, 2, 2.1 juhuvur ye śarīrāṇi raṇavahnau mahārathāḥ /
MBh, 18, 3, 5.2 vikṛtāni śarīrāṇi yāni tatra samantataḥ /
Manusmṛti
ManuS, 1, 8.1 so 'bhidhyāya śarīrāt svāt sisṛkṣur vividhāḥ prajāḥ /
ManuS, 1, 17.2 tasmāt śarīram ity āhus tasya mūrtiṃ manīṣiṇaḥ //
ManuS, 2, 26.2 kāryaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ceha ca //
ManuS, 2, 66.2 saṃskārārthaṃ śarīrasya yathākālaṃ yathākramam //
ManuS, 2, 192.1 śarīraṃ caiva vācaṃ ca buddhīndriyamanāṃsi ca /
ManuS, 2, 244.1 ā samāpteḥ śarīrasya yas tu śuśrūṣate gurum /
ManuS, 4, 3.2 akleśena śarīrasya kurvīta dhanasaṃcayam //
ManuS, 4, 241.1 mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ kṣitau /
ManuS, 5, 110.1 eṣa śaucasya vaḥ proktaḥ śarīrasya vinirṇayaḥ /
ManuS, 5, 139.2 śarīraṃ śaucam icchan hi strī śūdras tu sakṛt sakṛt //
ManuS, 6, 30.2 vidyātapovivṛddhyarthaṃ śarīrasya ca śuddhaye //
ManuS, 6, 31.2 ā nipātāc charīrasya yukto vāryanilāśanaḥ //
ManuS, 6, 68.2 śarīrasyātyaye caiva samīkṣya vasudhāṃ caret //
ManuS, 7, 112.1 śarīrakarṣaṇāt prāṇāḥ kṣīyante prāṇināṃ yathā /
ManuS, 8, 17.2 śarīreṇa samaṃ nāśaṃ sarvam anyaddhi gacchati //
ManuS, 8, 69.2 antarveśmany araṇye vā śarīrasyāpi cātyaye //
ManuS, 8, 273.1 śrutaṃ deśaṃ ca jātiṃ ca karma śarīram eva ca /
ManuS, 8, 300.1 pṛṣṭhatas tu śarīrasya nottamāṅge kathaṃcana /
ManuS, 9, 85.1 bhartuḥ śarīraśuśrūṣāṃ dharmakāryaṃ ca naityakam /
ManuS, 11, 230.2 tathā tathā śarīraṃ tat tenādharmeṇa mucyate //
ManuS, 12, 9.1 śarīrajaiḥ karmadoṣair yāti sthāvaratāṃ naraḥ /
ManuS, 12, 15.1 asaṃkhyā mūrtayas tasya niṣpatanti śarīrataḥ /
ManuS, 12, 16.2 śarīraṃ yātanārthīyam anyad utpadyate dhruvam //
ManuS, 12, 17.1 tenānubhūya tā yāmīḥ śarīreṇeha yātanāḥ /
ManuS, 12, 81.2 tādṛśena śarīreṇa tat tat phalam upāśnute //
Nyāyasūtra
NyāSū, 1, 1, 9.0 ātmaśarīrendriyārthabuddhimanaḥpravṛttidoṣapretyabhāvaphaladuḥkhāpavargāḥ tu prameyam //
NyāSū, 1, 1, 11.0 ceṣṭendriyārthāśrayaḥ śarīram //
NyāSū, 1, 1, 17.0 pravṛttir vāgbuddhiśarīrārambhaḥ //
NyāSū, 3, 1, 4.0 śarīradāhe pātakābhāvāt //
NyāSū, 3, 2, 26.0 nāntaḥśarīravṛttitvāt manasaḥ //
NyāSū, 3, 2, 28.0 smarataḥ śarīradhāraṇopapatteḥ apratiṣedhaḥ //
NyāSū, 3, 2, 47.0 yāvaccharīrabhāvitvāt rūpādīnām //
NyāSū, 3, 2, 50.0 śarīravyāpitvāt //
NyāSū, 3, 2, 52.0 tvakparyantatvāt śarīrasya keśanakhādiṣu aprasaṅgaḥ //
NyāSū, 3, 2, 53.0 śarīraguṇavaidharmyāt //
NyāSū, 3, 2, 66.0 śarīrotpattinimittavat saṃyogotpattinimittaṃ karma //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 2.1 pādau rajas tamas tasya śarīraṃ sattvam ucyate /
Rāmāyaṇa
Rām, Bā, 16, 20.2 babhūva bhūr bhīmaśarīrarūpaiḥ samāvṛtā rāmasahāyahetoḥ //
Rām, Bā, 17, 16.2 sarvapriyakaras tasya rāmasyāpi śarīrataḥ //
Rām, Bā, 22, 12.2 vyaśīryanta śarīrāt svāt sarvagātrāṇi durmateḥ //
Rām, Bā, 23, 19.2 śarīrajaṃ mahendrasya tato harṣaṃ prapedire //
Rām, Bā, 33, 8.1 saśarīrā gatā svargaṃ bhartāram anuvartinī /
Rām, Bā, 45, 17.1 tasyāḥ śarīravivaraṃ viveśa ca puraṃdaraḥ /
Rām, Bā, 56, 11.2 gaccheyaṃ svaśarīreṇa devānāṃ paramāṃ gatim //
Rām, Bā, 56, 18.3 saśarīro yathāhaṃ hi devalokam avāpnuyām //
Rām, Bā, 57, 17.1 saśarīro divaṃ yāyām iti me saumyadarśanam /
Rām, Bā, 58, 4.2 anena saha rūpeṇa saśarīro gamiṣyasi //
Rām, Bā, 59, 2.3 svenānena śarīreṇa devalokajigīṣayā //
Rām, Bā, 59, 3.1 yathāyaṃ svaśarīreṇa devalokaṃ gamiṣyati /
Rām, Bā, 59, 6.2 tasmāt pravartyatāṃ yajñaḥ saśarīro yathā divam //
Rām, Bā, 59, 13.1 eṣa tvāṃ svaśarīreṇa nayāmi svargam ojasā /
Rām, Bā, 59, 13.2 duṣprāpaṃ svaśarīreṇa divaṃ gaccha narādhipa //
Rām, Bā, 59, 14.2 rājaṃs tvaṃ tejasā tasya saśarīro divaṃ vraja //
Rām, Bā, 59, 15.1 uktavākye munau tasmin saśarīro nareśvaraḥ /
Rām, Bā, 59, 24.2 saśarīro divaṃ yātuṃ nārhaty eva tapodhana //
Rām, Bā, 59, 26.1 saśarīrasya bhadraṃ vas triśaṅkor asya bhūpateḥ /
Rām, Bā, 59, 27.1 sargo 'stu saśarīrasya triśaṅkor asya śāśvataḥ /
Rām, Ay, 1, 9.2 svaśarīrād vinirvṛttāś catvāra iva bāhavaḥ //
Rām, Ay, 2, 5.1 idaṃ śarīraṃ kṛtsnasya lokasya caratā hitam /
Rām, Ay, 2, 6.2 jīrṇasyāsya śarīrasya viśrāntim abhirocaye //
Rām, Ay, 20, 4.2 tiryag ūrdhvaṃ śarīre ca pātayitvā śirodharām //
Rām, Ay, 39, 16.2 sadyaḥ śarīre vinanāśa śokaḥ śaradgato megha ivālpatoyaḥ //
Rām, Ay, 58, 25.2 nipetatuḥ śarīre 'sya pitā cāsyedam abravīt //
Rām, Ay, 71, 8.2 pituḥ śarīranirvāṇaṃ niṣṭanan viṣasāda ha //
Rām, Ay, 81, 8.1 putra vyādhir na te kaccic charīraṃ paribādhate /
Rām, Ay, 84, 8.2 śarīre 'gniṣu vṛkṣeṣu śiṣyeṣu mṛgapakṣiṣu //
Rām, Ay, 90, 23.2 bhindañ śatruśarīrāṇi kariṣye śoṇitokṣitam //
Rām, Ay, 93, 33.2 śarīrakleśasambhūtaṃ sa dharmaṃ parimārgate //
Rām, Ay, 102, 10.3 sa satyavacanād vīraḥ saśarīro divaṃ gataḥ //
Rām, Ār, 3, 12.1 te śarīraṃ virādhasya bhittvā barhiṇavāsasaḥ /
Rām, Ār, 5, 15.1 ehi paśya śarīrāṇi munīnāṃ bhāvitātmanām /
Rām, Ār, 10, 57.2 bhittvā bhittvā śarīrāṇi brāhmaṇānāṃ viniṣpatat //
Rām, Ār, 48, 18.2 śarīrasya bhavet khedaḥ kas tat karma samācaret //
Rām, Ār, 54, 7.2 śarīraṃ vidhamiṣyanti gaṅgākūlam ivormayaḥ //
Rām, Ār, 54, 19.1 idaṃ śarīraṃ niḥsaṃjñaṃ bandha vā ghātayasva vā /
Rām, Ār, 54, 19.2 nedaṃ śarīraṃ rakṣyaṃ me jīvitaṃ vāpi rākṣasa /
Rām, Ār, 64, 3.1 ayam asya śarīre 'smin prāṇo lakṣmaṇa vidyate /
Rām, Ār, 64, 17.2 tyaktvā śarīraṃ gṛdhrasya jagmuḥ prāṇā vihāyasam //
Rām, Ār, 64, 18.2 vikṣipya ca śarīraṃ svaṃ papāta dharaṇītale //
Rām, Ār, 67, 10.2 sakthinī ca śiraś caiva śarīre saṃpraveśitam //
Rām, Ār, 68, 3.1 tac charīraṃ kabandhasya ghṛtapiṇḍopamaṃ mahat /
Rām, Ār, 69, 17.2 ye prapetur mahīṃ tūrṇaṃ śarīrāt svedabindavaḥ //
Rām, Ki, 6, 18.2 uttarīyam idaṃ bhūmau śarīrād bhūṣaṇāni ca //
Rām, Ki, 13, 24.2 na teṣām aśubhaṃ kiṃcic charīre rāma dṛśyate //
Rām, Su, 1, 10.1 niṣpramāṇaśarīraḥ saṃl lilaṅghayiṣur arṇavam /
Rām, Su, 1, 63.1 upariṣṭāccharīreṇa chāyayā cāvagāḍhayā /
Rām, Su, 1, 187.1 tataḥ śarīraṃ saṃkṣipya tanmahīdharasaṃnibham /
Rām, Su, 11, 42.2 śarīraṃ bhakṣayiṣyanti vāyasāḥ śvāpadāni ca //
Rām, Su, 18, 6.2 kāmaṃ kāmaḥ śarīre me yathākāmaṃ pravartatām //
Rām, Su, 20, 38.2 akāmāṃ kāmayānasya śarīram upatapyate /
Rām, Su, 24, 8.1 bhidyatāṃ bhakṣyatāṃ vāpi śarīraṃ visṛjāmyaham /
Rām, Su, 35, 32.1 kathaṃ vālpaśarīrastvaṃ mām ito netum icchasi /
Rām, Su, 36, 55.2 hṛdayena gato rāmaṃ śarīreṇa tu viṣṭhitaḥ //
Rām, Su, 53, 9.2 śarīram āho sattvānāṃ dadmi sāgaravāsinām //
Rām, Yu, 5, 8.2 rātriṃ divaṃ śarīraṃ me dahyate madanāgninā //
Rām, Yu, 23, 23.2 kravyādaistaccharīraṃ te nūnaṃ viparikṛṣyate //
Rām, Yu, 33, 17.2 śarīrasaṃghāṭavahāḥ prasusruḥ śoṇitāpagāḥ //
Rām, Yu, 35, 8.1 nirantaraśarīrau tu bhrātarau rāmalakṣmaṇau /
Rām, Yu, 36, 24.1 rāmalakṣmaṇayor dṛṣṭvā śarīre sāyakaiścite /
Rām, Yu, 43, 21.2 śarīraśavasaṃkīrṇā babhūva ca vasuṃdharā //
Rām, Yu, 44, 12.1 acintayitvā bāṇaughāñ śarīre patitāñ śitān /
Rām, Yu, 46, 23.1 vānarāṇāṃ śarīraistu rākṣasānāṃ ca medinī /
Rām, Yu, 46, 47.2 śarīrād api susrāva gireḥ prasravaṇaṃ yathā //
Rām, Yu, 48, 47.1 vāraṇānāṃ sahasraṃ tu śarīre 'sya pradhāvitam /
Rām, Yu, 51, 40.1 girimātraśarīrasya śitaśūladharasya me /
Rām, Yu, 55, 76.1 sa kumbhakarṇasya śarāñ śarīre sapta vīryavān /
Rām, Yu, 55, 108.2 te kumbhakarṇasya tadā śarīraṃ vajropamā na vyathayāṃpracakruḥ //
Rām, Yu, 55, 109.1 sa vāridhārā iva sāyakāṃstān pibañ śarīreṇa mahendraśatruḥ /
Rām, Yu, 72, 25.1 adyaiva tasya raudrasya śarīraṃ māmakāḥ śarāḥ /
Rām, Yu, 76, 31.1 bāṇajālaiḥ śarīrasthair avagāḍhaistarasvinau /
Rām, Yu, 78, 25.2 suvarṇavikṛtaṃ vīraḥ śarīrāntakaraṃ śaram //
Rām, Yu, 81, 9.2 śarīrasaṃghāṭavahāḥ prasasruḥ śoṇitāpagāḥ //
Rām, Yu, 81, 20.1 praharantaṃ śarīreṣu na te paśyanti rāghavam /
Rām, Yu, 81, 26.1 śarīranābhi sattvārciḥ śarāraṃ nemikārmukam /
Rām, Yu, 96, 12.1 mātalestu mahāvegāḥ śarīre patitāḥ śarāḥ /
Rām, Yu, 97, 6.2 śarīram ākāśamayaṃ gaurave merumandarau //
Rām, Yu, 97, 17.1 sa visṛṣṭo mahāvegaḥ śarīrāntakaraḥ śaraḥ /
Rām, Yu, 105, 23.2 jagat sarvaṃ śarīraṃ te sthairyaṃ te vasudhātalam //
Rām, Utt, 15, 18.1 adhruve hi śarīre yo na karoti tapo'rjanam /
Rām, Utt, 17, 13.1 tato me jananī dīnā taccharīraṃ pitur mama /
Rām, Utt, 18, 29.1 maccharīraṃ samāsādya kānto nityaṃ bhaviṣyasi /
Rām, Utt, 35, 60.1 aśarīraḥ śarīreṣu vāyuścarati pālayan /
Rām, Utt, 35, 60.2 śarīraṃ hi vinā vāyuṃ samatāṃ yāti reṇubhiḥ //
Rām, Utt, 39, 16.2 tāvaccharīre vatsyantu mama prāṇā na saṃśayaḥ //
Rām, Utt, 39, 19.2 tāvaccharīre vatsyanti prāṇāstava na saṃśayaḥ //
Rām, Utt, 47, 12.2 ahaṃ tu nānuśocāmi svaśarīraṃ nararṣabha /
Rām, Utt, 66, 2.2 bālasya ca śarīraṃ tat tailadroṇyāṃ nidhāpaya //
Rām, Utt, 66, 4.1 yathā śarīre bālasya guptasyākliṣṭakarmaṇaḥ /
Rām, Utt, 67, 2.2 devatvaṃ prārthaye rāma saśarīro mahāyaśaḥ //
Rām, Utt, 69, 15.1 svaśarīraṃ tvayā puṣṭaṃ kurvatā tapa uttamam /
Rām, Utt, 69, 17.1 sa tvaṃ supuṣṭam āhāraiḥ svaśarīram anuttamam /
Rām, Utt, 69, 20.2 āhāraṃ garhitaṃ kurmi svaśarīraṃ dvijottama //
Rām, Utt, 69, 26.1 pranaṣṭe tu śarīre 'sau rājarṣiḥ parayā mudā /
Rām, Utt, 70, 15.2 avaśyaṃ daṇḍapatanaṃ śarīre 'sya bhaviṣyati //
Rām, Utt, 96, 17.1 adṛśyaṃ sarvam anujaiḥ saśarīraṃ mahābalam /
Rām, Utt, 100, 10.2 viveśa vaiṣṇavaṃ tejaḥ saśarīraḥ sahānujaḥ //
Saundarānanda
SaundĀ, 1, 16.1 nirapekṣāḥ śarīreṣu dharme yatra svabuddhayaḥ /
SaundĀ, 8, 55.1 tadavetya manaḥśarīrayor vanitā doṣavatīrviśeṣataḥ /
SaundĀ, 8, 62.1 tadvijñāya manaḥśarīraniyatānnārīṣu doṣānimān matvā kāmasukhaṃ nadījalacalaṃ kleśāya śokāya ca /
SaundĀ, 9, 7.2 śarīramāsannavipatti dṛśyate bale 'bhimānastava kena hetunā //
SaundĀ, 9, 9.1 tvagasthimāṃsakṣatajātmakaṃ yadā śarīramāhāravaśena tiṣṭhati /
SaundĀ, 9, 11.1 śarīramāmādapi mṛnmayād ghaṭādidaṃ tu niḥsāratamaṃ mataṃ mama /
SaundĀ, 9, 12.2 bhavantyanarthāya śarīramāśritāḥ kathaṃ balaṃ rogavidho vyavasyasi //
SaundĀ, 9, 14.1 idaṃ hi śayyāsanapānabhojanairguṇaiḥ śarīraṃ ciramapyavekṣitam /
SaundĀ, 9, 16.1 tadevamājñāya śarīramāturaṃ balānvito 'smīti na mantumarhasi /
SaundĀ, 9, 25.2 śarīrasaṃskāraguṇādṛte tathā bibharti rūpaṃ yadi rūpavānasi //
SaundĀ, 9, 35.1 ahaṃ mametyeva ca raktacetasāṃ śarīrasaṃjñā tava yaḥ kalau grahaḥ /
SaundĀ, 9, 36.1 yadā śarīre na vaśo 'sti kasyacinnirasyamāne vividhairupaplavaiḥ /
SaundĀ, 9, 36.2 kathaṃ kṣamaṃ vettumahaṃ mameti vā śarīrasaṃjñaṃ gṛhamāpadāmidam //
SaundĀ, 9, 40.1 śarīramārtaṃ parikarṣataścalaṃ na cāsti kiṃcit paramārthataḥ sukham /
SaundĀ, 9, 42.1 śarīramīdṛg bahuduḥkhādhruvaṃ phalānurodhādatha nāvagacchasi /
SaundĀ, 9, 45.2 tathā śarīre bahuduḥkhabhājane rameta mohād viṣayābhikāṅkṣayā //
SaundĀ, 13, 13.1 śarīravacasoḥ śuddhau saptāṅge cāpi karmaṇi /
SaundĀ, 14, 4.2 bhojanaṃ kṛtamatyalpaṃ śarīrasyāpakarṣati //
SaundĀ, 14, 15.1 dhāraṇārthaṃ śarīrasya bhojanaṃ hi vidhīyate /
SaundĀ, 14, 19.1 yogācārastathāhāraṃ śarīrāya prayacchati /
SaundĀ, 14, 32.2 sevyā śayyā śarīrasya viśrāmārthaṃ svatantriṇā //
SaundĀ, 15, 55.1 kṣetrabhūtamanarthānāṃ śarīraṃ parikarṣataḥ /
SaundĀ, 16, 11.2 āpo yathāntarvasudhāśayāśca duḥkhaṃ tathā cittaśarīrayoniḥ //
SaundĀ, 16, 12.2 yathā svabhāvo hi tathā svabhāvo duḥkhaṃ śarīrasya ca cetasaśca //
Vaiśeṣikasūtra
VaiśSū, 3, 2, 11.1 devadatto gacchati viṣṇumitro gacchatīti copacārāccharīrapratyakṣaḥ //
VaiśSū, 3, 2, 14.0 na tu śarīraviśeṣād yajñadattaviṣṇumitrayor jñānaviśeṣaḥ //
VaiśSū, 5, 2, 17.1 ātmasthe manasi saśarīrasya sukhaduḥkhābhāvaḥ sa yogaḥ //
Yogasūtra
YS, 3, 38.1 bandhakāraṇaśaithilyāt pracārasaṃvedanāc ca cittasya paraśarīrāveśaḥ //
Śira'upaniṣad
ŚiraUpan, 1, 35.7 atha kasmād ucyate sūkṣmaṃ yasmād uccāryamāṇa eva sūkṣmo bhūtvā śarīrāṇy adhitiṣṭhati sarvāṇi cāṅgāny abhimṛśati tasmād ucyate sūkṣmam /
Śvetāśvataropaniṣad
ŚvetU, 2, 8.1 trirunnataṃ sthāpya samaṃ śarīraṃ hṛdīndriyāṇi manasā saṃniveśya /
ŚvetU, 2, 12.2 na tasya rogo na jarā na duḥkhaṃ prāptasya yogāgnimayaṃ śarīram //
ŚvetU, 5, 10.2 yad yaccharīram ādatte tena tena sa yujyate //
Agnipurāṇa
AgniPur, 14, 2.2 śarīrāṇi vināśīni na śarīrī vinaśyati //
Amarakośa
AKośa, 1, 75.1 śarīrasthā ime raṃhastarasī tu rayaḥ syadaḥ /
AKośa, 1, 252.2 aheḥ śarīraṃ bhogaḥ syād āśīr apy ahidaṃṣṭrikā //
AKośa, 2, 334.1 syāccharīrāsthni kaṃkālaḥ pṛṣṭhāsthni tu kaśerukā /
AKośa, 2, 335.2 gātraṃ vapuḥ saṃhananaṃ śarīraṃ varṣma vigrahaḥ //
AKośa, 2, 456.1 śarīrasādhanāpekṣaṃ nityaṃ yatkarma tadyamaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 25.2 śarīrajānāṃ doṣāṇāṃ krameṇa paramauṣadham //
AHS, Sū., 2, 1.4 śarīracintāṃ nirvartya kṛtaśaucavidhis tataḥ //
AHS, Sū., 6, 64.1 śarīradhātusāmānyād anabhiṣyandi bṛṃhaṇam /
AHS, Sū., 7, 46.2 dravyais tair eva vā pūrvaṃ śarīrasyābhisaṃskṛtiḥ //
AHS, Sū., 7, 52.2 śarīraṃ dhāryate nityam āgāram iva dhāraṇaiḥ //
AHS, Sū., 12, 63.2 vyādhikliṣṭaśarīrasya pīḍākarataro hi saḥ //
AHS, Sū., 27, 52.2 tadā śarīraṃ hyanavasthitāsṛg agnir viśeṣād iti rakṣitavyaḥ //
AHS, Śār., 3, 36.1 śarīram anugṛhṇanti pīḍayanty anyathā punaḥ /
AHS, Śār., 3, 77.2 tatra sattvaśarīrotthaṃ prākṛtaṃ sahajaṃ balam //
AHS, Śār., 3, 116.1 iti sarvaguṇopete śarīre śaradāṃ śatam /
AHS, Śār., 4, 21.2 adhaḥśarīre śopho 'tra daurbalyaṃ maraṇaṃ tataḥ //
AHS, Śār., 4, 23.1 raktapūritakoṣṭhasya śarīrāntarasaṃbhavaḥ /
AHS, Śār., 5, 15.2 padminīpattravat toyaṃ śarīre yasya dehinaḥ //
AHS, Śār., 5, 43.2 varṇaprabhāśrayā yā tu sā chāyaiva śarīragā //
AHS, Śār., 6, 74.1 śarīrasya tataḥ sthānaṃ śārīram idam ucyate //
AHS, Nidānasthāna, 2, 47.2 pūrvaṃ śarīre śārīre tāpo manasi mānase //
AHS, Nidānasthāna, 5, 5.2 śarīrasaṃdhīn āviśya tān sirāśca prapīḍayan //
AHS, Nidānasthāna, 7, 21.2 kṣobhayann anilān anyān sarvendriyaśarīragān //
AHS, Nidānasthāna, 15, 1.4 aduṣṭaduṣṭaḥ pavanaḥ śarīrasya viśeṣataḥ //
AHS, Nidānasthāna, 15, 36.2 jatrorūrdhvaṃ rujā tīvrā śarīrārdhe 'dhare 'pi vā //
AHS, Nidānasthāna, 16, 11.2 karoti khañjaṃ paṅguṃ vā śarīre sarvataścaran //
AHS, Cikitsitasthāna, 7, 46.2 nāvikṣobhya mano madyaṃ śarīram avihanya vā //
AHS, Cikitsitasthāna, 10, 67.1 kṣīṇakṣāmaśarīrasya dīpanaṃ snehasaṃyutam /
AHS, Cikitsitasthāna, 14, 85.1 snigdhasvinnaśarīrasya gulme śaithilyam āgate /
AHS, Cikitsitasthāna, 14, 102.1 śarīradoṣabalayor vardhanakṣapaṇodyataḥ /
AHS, Cikitsitasthāna, 14, 120.1 snigdhasvinnaśarīrāyai dadyāt snehavirecanam /
AHS, Cikitsitasthāna, 15, 81.1 tathā vrajatyagadatāṃ śarīrāntaram eva vā /
AHS, Cikitsitasthāna, 19, 66.1 tais takrapiṣṭaiḥ prathamaṃ śarīraṃ tailāktam udvartayituṃ yateta /
AHS, Utt., 23, 29.1 śokaśramakrodhakṛtaḥ śarīroṣmā śirogataḥ /
AHS, Utt., 23, 32.2 śarīrapariṇāmotthānyapekṣante rasāyanam //
AHS, Utt., 25, 1.4 nijo doṣaiḥ śarīrotthairāgantur bāhyahetujaḥ //
AHS, Utt., 27, 13.1 saṃdhīñcharīragān sarvāṃścalān apyacalān api /
AHS, Utt., 31, 6.2 cīyate nīrujaiḥ śvetaiḥ śarīraṃ kaphavātajaiḥ //
AHS, Utt., 39, 4.1 aviśuddhe śarīre hi yukto rāsāyano vidhiḥ /
AHS, Utt., 39, 12.2 tataḥ śuddhaśarīrāya kṛtasaṃsarjanāya ca //
AHS, Utt., 39, 93.1 tenābhyaktaśarīraś ca kurvann āhāram īritam /
AHS, Utt., 39, 147.2 bhaveccirasthāyi balaṃ śarīre sakṛt kṛtaṃ sādhu yathā kṛtajñe //
AHS, Utt., 39, 158.2 poṣaḥ śarīrasya bhavatyanalpo dṛḍhībhavanty ā maraṇācca dantāḥ //
AHS, Utt., 40, 5.2 śarīrakṣayarakṣārthaṃ vājīkaraṇam ucyate //
AHS, Utt., 40, 38.2 kiṃ punaḥ strīśarīre ye saṃghātena pratiṣṭhitāḥ //
AHS, Utt., 40, 47.1 deśe śarīre ca na kācid artirartheṣu nālpo 'pi manovidhānaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.12 tatra rogotpatti pratyutpannaṃ karma yadanenaiva śarīreṇa dṛṣṭamadṛṣṭaṃ coddiśyāptopadiṣṭānāṃ vihitānāṃ pratiṣiddhānāmananuṣṭhānamanuṣṭhānaṃ vā /
ASaṃ, 1, 22, 11.7 ābhyantaro mahāsrotaḥ śarīramadhyaṃ mahānimnamāmapakvāśayāśrayaḥ koṣṭho'ntariti paryāyāḥ /
ASaṃ, 1, 22, 13.6 anumānatastu yūkāpasarpaṇena śarīrasya vairasyaṃ makṣikopasarpaṇena mādhuryaṃ tathāgniṃ jaraṇaśaktyā balaṃ vyāyāmaśaktyā gūḍhaliṅgaṃ vyādhimupaśayānupaśayato doṣapramāṇam upacāraviśeṣeṇāyuṣaḥ kṣayaṃ riṣṭaiḥ /
Bhallaṭaśataka
BhallŚ, 1, 50.2 nanv evam eva sumaṇe luṭa yāvadāyus tvaṃ me jagatprasahane 'tra kathāśarīram //
Bodhicaryāvatāra
BoCA, 1, 36.1 teṣāṃ śarīrāṇi namaskaromi yatroditaṃ tadvaracittaratnam /
BoCA, 6, 52.2 śarīrābhiniveśāttu kāyaduḥkhena bādhyate //
BoCA, 8, 180.1 śarīrapakṣapātena vṛthā duḥkham upārjyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 52.1 śarīropahatā mālā yeneyaṃ mālabhāriṇā /
BKŚS, 9, 23.1 tapaḥkṣāmaśarīratvāt siddhānām ṛṣibhiḥ saha /
BKŚS, 10, 62.2 saśarīrā iva nyastā vāstuvidyākṛtāṃ dhiyaḥ //
BKŚS, 10, 219.2 ekajīvaśarīrāyai kiṃ tubhyam api kathyate //
BKŚS, 10, 234.1 śarīraṃ rājaputrasya dvitīyam iva gomukhaḥ /
BKŚS, 11, 107.1 iti saśarīrayā kṣaṇam iva kṣaṇadāḥ kṣapayan saha viśarīrayā dayitayā virasān divasān /
BKŚS, 12, 50.2 devatābhyo namaskṛtya śarīram udalambayat //
BKŚS, 12, 81.2 śarīraṃ paruṣībhūtaṃ vāritā stha tato mayā //
BKŚS, 13, 42.1 bhāryā punaḥ śarīrārdham ato madanamañjukām /
BKŚS, 14, 84.1 atīte tu kvacit kāle saśarīreva cārutā /
BKŚS, 15, 101.2 utpannau sakalāv eva śarīraśakaladvayāt //
BKŚS, 15, 144.1 śarīraṃ ca sahasrākṣaṃ karaṃ ca kuliśākulam /
BKŚS, 17, 70.2 tayā svedajalenaiva dhautaḥ ślathaśarīrayā //
BKŚS, 18, 64.2 anenaiva tvadīyena śarīreṇāham arthinī //
BKŚS, 18, 66.2 śarīrasyāsya te tatra viniyogo bhavatv iti //
BKŚS, 18, 73.2 asyai pūrvapratijñātaṃ svaśarīram upāharam //
BKŚS, 18, 74.1 svaśarīrapradānena mahyaṃ pūrvopakāriṇe /
BKŚS, 18, 74.2 sāpi pratyupakārāya svaśarīraṃ nyavedayat //
BKŚS, 18, 75.1 āsīn me yan mayā dattvā śarīraṃ puṇyam arjitam /
BKŚS, 18, 75.2 tasya kanyāśarīrāptyā sadyaḥ pariṇataṃ phalam //
BKŚS, 18, 445.2 sa tataḥ patito gacchec chailasthiraśarīratām //
BKŚS, 18, 485.2 śarīravedanā nāsti dehināṃ hi kṣudhāsamā //
BKŚS, 19, 39.2 mātaṅgīṃ manasāgacchaṃ śarīreṇa mahāsaraḥ //
BKŚS, 19, 81.2 yakṣī yakṣapateḥ śāpāt prāptālekhyaśarīratām //
BKŚS, 19, 110.2 manaścakṣuḥśarīraiḥ saḥ śrīkuñjaṃ yugapad gataḥ //
BKŚS, 19, 115.2 yo vṛtaḥ sahajāhāryaiḥ śarīrādiguṇair iti //
BKŚS, 19, 148.1 saṃbhogaramaṇīyaiś ca śarīrair bakulādayaḥ /
BKŚS, 19, 167.1 śarīrāvayavān dṛṣṭvā muhus tasyāvadat tataḥ /
BKŚS, 20, 140.2 śarīram iva mātaṅgyāḥ śarīreṇa nirantaram //
BKŚS, 20, 140.2 śarīram iva mātaṅgyāḥ śarīreṇa nirantaram //
BKŚS, 20, 205.2 śarīraśaradākārataskarām idam abravam //
BKŚS, 20, 347.1 duḥkhāni hy anubhūyante saśarīraiḥ śarīribhiḥ /
BKŚS, 20, 347.2 duḥkhādhikaraṇaṃ tan me śarīraṃ dahyatām iti //
BKŚS, 20, 349.1 yadi tyaktaśarīrāṇāṃ śarīraṃ na punar bhavet /
BKŚS, 20, 349.1 yadi tyaktaśarīrāṇāṃ śarīraṃ na punar bhavet /
BKŚS, 20, 351.2 dharmādhikaraṇaṃ devi śarīraṃ pālyatām iti //
BKŚS, 20, 374.2 śarīranirapekṣeṇa svaguṇā iva rakṣitāḥ //
BKŚS, 20, 424.1 bhrāntakuntaparikṣiptaṃ na śarīram adṛśyata /
BKŚS, 21, 51.1 yac cedaṃ lakṣaṇaṃ nāma śarīreṣu śarīriṇām /
BKŚS, 22, 62.1 vardhamāṇe śarīre hi nijā doṣāḥ śarīriṇām /
BKŚS, 22, 62.2 sutarām upacīyante śarīrāvayavā iva //
BKŚS, 22, 166.1 athābharaṇam unmucya mahāsāraṃ śarīrataḥ /
BKŚS, 22, 197.1 sā cākhaṇḍaśarīreṇa surūpeṇa kalāvidā /
BKŚS, 22, 222.2 viraktāḥ svaśarīre 'pi niḥsaṅgāḥ kiṃ mumukṣavaḥ //
BKŚS, 23, 6.1 sevitāhāraparyantaśarīrasthitisādhanaḥ /
BKŚS, 23, 108.1 śarīram etad āyattaṃ mameti kṛtabuddhinā /
BKŚS, 24, 70.1 śarīraṃ kāśirājasya rājyam antaḥpuraṃ puram /
BKŚS, 25, 22.1 samṛddhiḥ saśarīreva kauśāmbī yatra pattanam /
BKŚS, 27, 34.1 devāhaṃ kāliyaḥ śreṣṭhī devena svaśarīravat /
Daśakumāracarita
DKCar, 1, 1, 49.1 tatastrikālajñastapodhano rājānam avocat sakhe śarīrakārśyakāriṇā tapasālam /
DKCar, 1, 1, 64.1 janapatirekasmin puṇyadivase tīrthasnānāya pakkaṇanikaṭamārgeṇa gacchannabalayā kayācidupalālitamanupamaśarīraṃ kumāraṃ kaṃcid avalokya kutūhalākulastām apṛcchad bhāmini ruciramūrtiḥ sarājaguṇasaṃpūrtir asāvarbhako bhavadanvayasaṃbhavo na bhavati kasya nayanānandaḥ nimittena kena bhavadadhīno jātaḥ kathyatāṃ yāthātathyena tvayeti //
DKCar, 1, 2, 8.5 pāpiṣṭhairanubhūyamānamatra yātanāviśeṣaṃ vilokya punarapi pūrvaśarīramanena gamyatām iti //
DKCar, 1, 2, 9.2 tadeva pūrvaśarīramahaṃ prāpto mahāṭavīmadhye śītalopacāraṃ racayatā mahīsureṇa parīkṣyamāṇaḥ śilāyāṃ śayitaḥ kṣaṇamatiṣṭham //
DKCar, 1, 4, 7.2 mama tu mandabhāgyatayā bāle vanamātaṅgena gṛhīte maddvitīyā paribhramantī ṣoḍaśavarṣānantaraṃ bhartṛputrasaṅgamo bhaviṣyati iti siddhavākyaviśvāsādekasminpuṇyāśrame tāvantaṃ samayaṃ nītvā śokamapāraṃ soḍhumakṣamā samujjvalite vaiśvānare śarīram āhutīkartum udyuktāsīd iti //
DKCar, 1, 5, 13.4 madvacanasyāmoghatayā bhāvini janane śarīrāntaraṃ gatāyāḥ asyāḥ sarasijākṣyā rasena ramaṇo bhūtvā muhūrtadvayaṃ maccaraṇayugalabandhakāritayā māsadvayaṃ śṛṅkhalānigaḍitacaraṇo ramaṇīviyogaviṣādamanubhūya paścādanekakālaṃ vallabhayā saha rājyasukhaṃ labhasveti //
DKCar, 1, 5, 17.1 tatra tathāvidhāvasthāmanubhavantīṃ manmathānalasaṃtaptāṃ sukumārīṃ kumārīṃ nirīkṣya khinno vayasyagaṇaḥ kāñcanakalaśasaṃcitāni haricandanośīraghanasāramilitāni tadabhiṣekakalpitāni salilāni bisatantumayāni vāsāṃsi ca nalinīdalamayāni tālavṛntāni ca santāpaharaṇāni bahūni sampādya tasyāḥ śarīram aśiśirayat /
DKCar, 1, 5, 18.3 haricandanamapi purā nijayaṣṭisaṃśleṣavaduragaradanaliptolvaṇagaralasaṃkalitam iva tāpayati śarīram /
DKCar, 1, 5, 21.9 madudantamevamākhyāya śirīṣakusumasukumārāyā yathā śarīrabādhā na jāyeta tathāvidhamupāyamācara iti //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
DKCar, 2, 2, 139.1 priyādānasya pratidānamidaṃ śarīramiti tadalābhe nidhanonmukhamidamapi tvayaiva dattam //
DKCar, 2, 3, 62.1 śarīraṃ hṛdayaṃ jīvitamiti sarvamidamalpamanarhaṃ ca //
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
DKCar, 2, 6, 173.1 tadguṇavaśīkṛtaśca bhartā sarvameva kuṭumbaṃ tadāyattameva kṛtvā tadekādhīnajīvitaśarīrastrivargaṃ nirviveśa //
DKCar, 2, 7, 39.0 tasyāṃ ca tādṛśīṃ daśāṃ gatāyāṃ janasyāsyānanyajena hanyeta śarīradhāraṇā //
DKCar, 2, 7, 50.0 saśarīraścaiṣa dayārāśiḥ //
DKCar, 2, 7, 63.0 acalarājakanyakākadarthanayāntarikṣākhyena śaṅkaraśarīreṇa saṃsṛṣṭāyāḥ saṃdhyāṅganāyāḥ raktacandanacarcitaikastanakalaśadarśanīye dinādhināthe janādhināthaḥ sa āgatya janasyāsya dharaṇinyastacaraṇanakhakiraṇacchāditakirīṭaḥ kṛtāñjaliratiṣṭhat //
DKCar, 2, 7, 91.0 tataścākṛṣya taccharīraṃ chidre nidhāya nīrānnirayāsiṣam //
DKCar, 2, 8, 25.0 tebhyo 'pi ghoratarāḥ pāṣaṇḍinaḥ putradāraśarīrajīvitānyapi mocayanti //
DKCar, 2, 8, 92.0 kiṃ bahunā rājyabhāraṃ bhārakṣameṣvantaraṅgeṣu bhaktimatsu samarpya apsaraḥpratirūpābhirantaḥpurikābhī ramamāṇo gītasaṃgītapānagoṣṭhīśca yathartu badhnanyathārhaṃ kuru śarīralābham iti pañcāṅgīspṛṣṭabhūmirañjalicumbitacūḍaściramaśeta //
DKCar, 2, 8, 116.0 dyūte 'pi dravyarāśes tṛṇavattyāgād anupamānam āśayaudāryam jayaparājayānavasthānāddharṣavivādayor avidheyatvam pauruṣaikanimittasyāmarṣasya vṛddhiḥ akṣahastabhūmyādigocarāṇāmatyantadurupalakṣyāṇāṃ kūṭakarmaṇāmupalakṣaṇādanantabuddhinaipuṇyam ekaviṣayopasaṃhārāccittasyāticitramaikāgryam adhyavasāyasahacareṣu sāhaseṣvatiratiḥ atikarkaśapuruṣapratisaṃsargād ananyadharṣaṇīyatā mānāvadhāraṇam akṛpaṇaṃ ca śarīrayāpanamiti //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
Divyāvadāna
Divyāv, 2, 670.0 yadi vijñātamabhaviṣyat tilaśo 'pi me saṃcūrṇitaśarīreṇānuttarāyāḥ samyaksambodheścittaṃ vyāvartitamabhaviṣyat //
Divyāv, 3, 2.0 nāgāḥ saṃlakṣayanti vayaṃ vinipatitaśarīrā yannu vayaṃ phaṇasaṃkrameṇa bhagavantaṃ nadīm gaṅgāmuttārayema iti //
Divyāv, 6, 14.0 api tu na tvayā śrutaṃ sasurāsurajagadanavalokitamūrdhāno buddhā bhagavanta iti api tu yadīpsasi tathāgatasya śarīrapramāṇaṃ draṣṭum tava gṛhe 'gnihotrakuṇḍaṃ tasyādhastādgośīrṣacandanamayī yaṣṭirupatiṣṭhate tāmuddhṛtya māpaya //
Divyāv, 6, 50.0 niṣadya bhikṣūnāmantrayate sma icchatha yūyaṃ bhikṣavaḥ kāśyapasya samyaksambuddhasya śarīrasaṃghātam avikopitaṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yaṃ bhagavān bhikṣūṇāṃ kāśyapasya samyaksambuddhasyāvikopitaṃ śarīrasaṃghātamupadarśayet //
Divyāv, 6, 50.0 niṣadya bhikṣūnāmantrayate sma icchatha yūyaṃ bhikṣavaḥ kāśyapasya samyaksambuddhasya śarīrasaṃghātam avikopitaṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yaṃ bhagavān bhikṣūṇāṃ kāśyapasya samyaksambuddhasyāvikopitaṃ śarīrasaṃghātamupadarśayet //
Divyāv, 6, 54.0 nāgāḥ saṃlakṣayanti kiṃ kāraṇaṃ bhagavatā laukikacittamutpāditamiti paśyanti kāśyapasya samyaksambuddhasya śarīrasaṃghātamavikopitaṃ draṣṭukāma iti //
Divyāv, 6, 55.0 tatastaiḥ kāśyapasya samyaksambuddhasyāvikopitaśarīrasaṃghāta ucchrāpitaḥ //
Divyāv, 6, 59.0 rājñā prasenajitā śrutaṃ bhagavatā śrāvakāṇāṃ darśanāyāvikopitaṃ kāśyapasya samyaksambuddhasya śarīrasaṃghātaṃ samucchritamiti //
Divyāv, 6, 63.0 taiḥ śrutam antarhito 'sau bhagavataḥ kāśyapasya samyaksambuddhasya śarīrasaṃghātadhātur avikopita iti //
Divyāv, 8, 117.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāso dṛḍhakaṭhinaśarīro mahānagrabalaḥ //
Divyāv, 8, 200.0 tatra tena puruṣeṇa divā sukhasuptasya nāgasya ātmānaṃ samanurakṣatā nāgaśarīramaviheṭhayatā auṣadhibalena mantrabalena puṇyabalena śaṅkhanābhī auṣadhī grahītavyā //
Divyāv, 8, 221.0 tatra tena puruṣeṇa śiraḥsnātenopoṣitena maitrāyatā karuṇāyatā avyāpannena cittenātmānaṃ samanurakṣatā nāgaśarīram aviheṭhayatā auṣadhī grahītavyā //
Divyāv, 8, 224.0 na cāsya guhyakāḥ śarīre prahariṣyanti //
Divyāv, 8, 369.0 etattvaṃ maṅgalapotaṃ tīramupanīya vetrapāśaṃ baddhvā maccharīre śarīrapūjāṃ kuruṣva //
Divyāv, 8, 369.0 etattvaṃ maṅgalapotaṃ tīramupanīya vetrapāśaṃ baddhvā maccharīre śarīrapūjāṃ kuruṣva //
Divyāv, 8, 372.0 atha supriyo mahāsārthavāho maghaṃ sārthavāhaṃ kālagataṃ viditvā sthale utthāpya śarīre śarīrapūjaṃ kṛtvā cintayati maṅgalapotamāruhya yāsyāmīti //
Divyāv, 8, 372.0 atha supriyo mahāsārthavāho maghaṃ sārthavāhaṃ kālagataṃ viditvā sthale utthāpya śarīre śarīrapūjaṃ kṛtvā cintayati maṅgalapotamāruhya yāsyāmīti //
Divyāv, 12, 195.1 anena satyena satyavākyena tava śarīram yathāpaurāṇaṃ syāt //
Divyāv, 12, 200.1 anena satyena satyavākyena tava śarīram yathāpaurāṇaṃ bhavatu //
Divyāv, 12, 201.1 sahābhidhānāt kālasya rājakumārasya śarīram yathāpaurāṇaṃ saṃvṛttam yathāpi tatra buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Divyāv, 12, 205.1 yatrāsya śarīraṃ gaṇḍagaṇḍaṃ kṛtaṃ tasya gaṇḍaka ārāmika iti saṃjñā saṃvṛttā //
Divyāv, 12, 380.1 yaduta antavāṃllokaḥ anantaḥ antavāṃścānantavāṃśca naivāntavānnānantavān sa jīvastaccharīramanyo jīvo 'nyaccharīramiti //
Divyāv, 12, 380.1 yaduta antavāṃllokaḥ anantaḥ antavāṃścānantavāṃśca naivāntavānnānantavān sa jīvastaccharīramanyo jīvo 'nyaccharīramiti //
Divyāv, 15, 6.0 adrākṣīdbhagavāṃstaṃ bhikṣuṃ keśanakhastūpe sarvaśarīreṇa praṇipatya cittamabhiprasādayantam //
Divyāv, 15, 7.0 dṛṣṭvā ca punarbhikṣūnāmantrayate sma paśyata yūyaṃ bhikṣava etaṃ bhikṣuṃ keśanakhastūpe sarvaśarīreṇa praṇipatya cittamabhiprasādayantam evaṃ bhadanta //
Divyāv, 18, 99.1 tasya taccharīraṃ kalevaraṃ mahāsamudre utplutam //
Divyāv, 18, 384.1 sā tatra gatvā tadātmīyamalaṃkāraṃ śarīrādavatārya mālākārāyānuprayacchaty asyālaṃkārasya mūlyaṃ me pratidivasaṃ devasyārthe nīlotpalāni dadasva //
Divyāv, 18, 530.1 na ca śarīramāvṛtaṃ kariṣyati //
Divyāv, 18, 601.1 tatastena dārakeṇainaṃ antargṛhaviśrabdhacārakramam avekṣya nirgacchantaṃ parāpṛṣṭhībhūtvā śarīre 'sya śastraṃ nipātya jīvitād vyaparopayati //
Harivaṃśa
HV, 12, 30.1 yūyaṃ śarīrakartāras teṣāṃ devā bhaviṣyatha /
HV, 13, 20.1 tapaḥśarīrāḥ sarvās tās tisro yogabalānvitāḥ /
HV, 13, 32.1 yaiḥ kriyante hi karmāṇi śarīrair divi daivataiḥ /
HV, 18, 1.3 vāyvambubhakṣāḥ satataṃ śarīrāṇy upaśoṣayan //
HV, 28, 21.1 atha siṃhaḥ prasenasya śarīrasyāvidūrataḥ /
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 99.1 ayatnopanatena phalamūlenāmṛtarasam apy atiśiśayiṣamāṇena ca svādimnā śiśireṇa śoṇavāriṇā śarīrasthitim akarot //
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Harṣacarita, 1, 210.1 upāṃśu kathayeti kapolatalanatibimbitāṃ lajjayā karṇamūlamiva mālatīṃ praveśayantī madhurayā girā sudhīramuvāca sakhi mālati kimarthamevamabhidadhāsi kāhamavadhānadānasya śarīrasya prāṇānāṃ vā sarvasyāprārthito 'pi prabhavatyevātivelaṃ cakṣuṣyo janaḥ //
Kirātārjunīya
Kir, 2, 41.1 śrutam apy adhigamya ye ripūn vinayante sma na śarīrajanmanaḥ /
Kir, 2, 42.1 atipātitakālasādhanā svaśarīrendriyavargatāpanī /
Kir, 5, 40.2 kathayati śivayoḥ śarīrayogaṃ viṣamapadā padavī vivartaneṣu //
Kir, 14, 53.2 sakṛd vikṛṣṭād atha kārmukān muneḥ śarāḥ śarīrād iti te 'bhimenire //
Kir, 18, 31.1 na rāgi cetaḥ paramā vilāsitā vadhūḥ śarīre 'sti na cāsti manmathaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 50.2 samādideśaikavadhūṃ bhavitrīṃ premṇā śarīrārdhaharāṃ harasya //
KumSaṃ, 1, 53.1 yadaiva pūrve janane śarīraṃ sā dakṣaroṣāt sudatī sasarja /
KumSaṃ, 3, 8.2 yasyāḥ kariṣyāmi dṛḍhānutāpaṃ pravālaśayyāśaraṇaṃ śarīram //
KumSaṃ, 5, 18.2 tadānapekṣya svaśarīramārdavaṃ tapo mahat sā carituṃ pracakrame //
KumSaṃ, 5, 29.2 tapaḥ śarīraiḥ kaṭhinair upārjitaṃ tapasvināṃ dūram adhaś cakāra sā //
KumSaṃ, 5, 30.2 viveśa kaścij jaṭilas tapovanaṃ śarīrabaddhaḥ prathamāśramo yathā //
KumSaṃ, 5, 33.2 api svaśaktyā tapasi pravartase śarīram ādyaṃ khalu dharmasādhanam //
KumSaṃ, 7, 6.2 tasyāḥ śarīre pratikarma cakrur bandhustriyo yāḥ patiputravatyaḥ //
KumSaṃ, 7, 28.2 tayā tu tasyārdhaśarīrabhājā paścātkṛtāḥ snigdhajanāśiṣo 'pi //
KumSaṃ, 7, 34.2 śarīramātraṃ vikṛtiṃ prapede tathaiva tasthuḥ phaṇaratnaśobhāḥ //
KumSaṃ, 7, 67.1 na nūnam ārūḍharuṣā śarīram anena dagdhaṃ kusumāyudhasya /
Kāmasūtra
KāSū, 1, 2, 36.1 śarīrasthitihetutvād āhārasadharmāṇo hi kāmāḥ /
KāSū, 1, 4, 15.1 avibhavastu śarīramātro mallikāphenakakaṣāyamātraparicchadaḥ pūjyād deśād āgataḥ kalāsu vicakṣaṇastadupadeśena goṣṭhyāṃ veśocite ca vṛtte sādhayed ātmānam iti pīṭhamardaḥ //
KāSū, 2, 1, 18.3 tataḥ krameṇādhiko rāgayogaḥ śarīre nirapekṣatvam /
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
KāSū, 4, 2, 65.1 ekasyāṃ yā ratikrīḍā vaikṛtaṃ vā śarīrajam /
KāSū, 5, 1, 3.1 yadā tu sthānāt sthānāntaraṃ kāmaṃ pratipadyamānaṃ paśyet tadātmaśarīropaghātatrāṇārthaṃ paraparigrahān abhyupagacchet //
KāSū, 5, 4, 3.2 prasṛtasadbhāvāyāṃ ca yuktyā kāryaśarīram itthaṃ vadet /
KāSū, 6, 1, 5.1 mahākulīno viddhān sarvasamayajñaḥ kavir ākhyānakuśalo vāgmī pragalbho vividhaśilpajño vṛddhadarśī sthūlalakṣo mahotsāho dṛḍhabhaktir anasūyakastyāgī mitravatsalo ghaṭāgoṣṭhīprekṣaṇakasamājasamasyākrīḍanaśīlo nīrujo 'vyaṅgaśarīraḥ prāṇavānamadyapo vṛṣo maitraḥ strīṇāṃ praṇetā lālayitā ca /
KāSū, 6, 2, 4.19 tasyārthādhigame abhipretasiddhau śarīropacaye vā pūrvasaṃbhāṣita iṣṭadevatopahāraḥ /
KāSū, 6, 6, 3.1 teṣāṃ phalaṃ kṛtasya vyayasya niṣphalatvam anāyatirāgam iṣyato 'rthasya nivartanam āptasya niṣkramaṇaṃ pāruṣyasya prāptir gamyatā śarīrasya praghātaḥ keśānāṃ chedanaṃ pātanam aṅgavaikalyāpattiḥ /
KāSū, 7, 1, 6.1 na prayuñjīta saṃdigdhān na śarīrātyayāvahān /
Kātyāyanasmṛti
KātySmṛ, 1, 484.2 śarīradhanasaṃyuktaṃ daṇḍaṃ dharmyaṃ prakalpayet //
Kāvyādarśa
KāvĀ, 1, 10.1 taiḥ śarīraṃ ca kāvyānām alaṃkārāś ca darśitāḥ /
KāvĀ, 1, 10.2 śarīraṃ tāvadiṣṭārthavyavacchinnā padāvalī //
Kāvyālaṃkāra
KāvyAl, 1, 23.1 yadi kāvyaśarīrasya na sa vyāpitayeṣyate /
KāvyAl, 6, 65.2 ṣaṣṭhyā śarīraṃ nirṇītaṃ śataṣaṣṭhyā tvalaṃkṛtiḥ /
Kūrmapurāṇa
KūPur, 1, 4, 48.2 dvitīyaṃ tasya devasya śarīraṃ parameṣṭhinaḥ //
KūPur, 1, 4, 54.1 yogeśvaraḥ śarīrāṇi karoti vikaroti ca /
KūPur, 1, 15, 101.1 govadhyeyaṃ dvijaśreṣṭha yāvat tava śarīragā /
KūPur, 1, 24, 72.2 naranārīśarīrāya sāṃkhyayogapravartine //
KūPur, 1, 30, 19.2 tenaiva ca śarīreṇa prāptāstat paramaṃ padam //
KūPur, 2, 5, 21.1 oṅkāramuccārya vilokya devam antaḥ śarīre nihitaṃ guhāyām /
KūPur, 2, 5, 23.2 dhyātvātmasthamacalaṃ sve śarīre kaviṃ parebhyaḥ paramaṃ tatparaṃ ca //
KūPur, 2, 6, 19.2 madājñayāsau bhūtānāṃ śarīrāṇi bibharti hi //
KūPur, 2, 11, 21.2 śarīraśoṣaṇaṃ prāhustāpasāstapa uttamam //
KūPur, 2, 15, 35.1 damaḥ śarīroparamaḥ śamaḥ prajñāprisādajaḥ /
KūPur, 2, 15, 38.1 dharmasyāyatanaṃ yatnāccharīraṃ paripālayet /
KūPur, 2, 33, 76.1 vinādbhir apsu nāpyārtaḥ śarīraṃ saṃniveśya ca /
KūPur, 2, 34, 50.1 paśyemaṃ maccharīrotthaṃ bhasmarāśiṃ dvijottama /
KūPur, 2, 36, 40.1 tatra snātvā divaṃ yānti saśarīrā dvijātayaḥ /
KūPur, 2, 37, 109.1 naranārīśarīrāya yogināṃ gurave namaḥ /
KūPur, 2, 44, 6.2 devatānāṃ śarīreṣu kṣipatyakhiladāhakam //
KūPur, 2, 44, 58.1 namo gūḍhaśarīrāya nirguṇāya namo 'stu te /
KūPur, 2, 44, 85.2 darśanaṃ devadevasya naranārīśarīratā //
Laṅkāvatārasūtra
LAS, 1, 44.77 svacittadṛśyadharmatābhiniveśānna santi ghaṭādayo dharmā bālaparikalpitā alabdhaśarīrāḥ /
LAS, 1, 44.95 ato jñānātmakāstathāgatā jñānaśarīrāḥ /
LAS, 2, 101.44 saha taireva mahāmate pañcabhirvijñānakāyair hetuviṣayaparicchedalakṣaṇāvadhārakaṃ nāma manovijñānaṃ taddhetujaśarīraṃ pravartate /
LAS, 2, 132.12 tadyathā tṛṇakāṣṭhagulmalatāśrayānmāyāvidyāpuruṣasaṃyogāt sarvasattvarūpadhāriṇaṃ māyāpuruṣavigraham abhiniṣpannaikasattvaśarīraṃ vividhakalpavikalpitaṃ khyāyate tathā khyāyannapi mahāmate tadātmako na bhavati evameva mahāmate paratantrasvabhāve parikalpitasvabhāve vividhavikalpacittavicitralakṣaṇaṃ khyāyate /
LAS, 2, 143.11 tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham /
Liṅgapurāṇa
LiPur, 1, 9, 35.1 avraṇatvaṃ śarīrasya pārthivena samanvitam /
LiPur, 1, 18, 13.1 bhasmadigdhaśarīrāya bhānusomāgnihetave /
LiPur, 1, 18, 30.1 ardhanārīśarīrāya avyaktāya namonamaḥ /
LiPur, 1, 21, 51.1 tarkyātarkyaśarīrāya baline raṃhasāya ca /
LiPur, 1, 21, 63.1 naranārīśarīrāya devyāḥ priyakarāya ca /
LiPur, 1, 30, 27.2 kṣaṇādgūḍhaśarīraṃ hi dhvastaṃ dṛṣṭvāntakaṃ kṣaṇāt //
LiPur, 1, 33, 16.2 ardhanārīśarīrāya sāṃkhyayogapravartine //
LiPur, 1, 45, 6.1 tasya devasya rudrasya śarīraṃ vai jagattrayam /
LiPur, 1, 64, 32.2 trātuṃ yato dehamimaṃ munīndraḥ suniścitaḥ pāhi tataḥ śarīram //
LiPur, 1, 66, 10.1 saśarīraṃ tadā taṃ vai divamāropayadvibhuḥ /
LiPur, 1, 70, 93.2 maheśvaraḥ śarīrāṇi karoti vikaroti ca //
LiPur, 1, 70, 94.2 maheśvaraḥ śarīrāṇi karoti vikaroti ca //
LiPur, 1, 70, 197.1 taccharīrasamutpannaiḥ kāryaistaiḥ kāraṇaiḥ saha /
LiPur, 1, 86, 112.1 śarīre sati vai kleśaḥ so'vidyāṃ saṃtyajedbudhaḥ /
LiPur, 1, 86, 113.2 tatkṣayācca śarīreṇa na punaḥ samprayujyate //
LiPur, 1, 88, 55.2 pituḥ śarīrātpratyaṅgaṃ rūpamasyopajāyate //
LiPur, 1, 95, 45.2 bhasmadigdhaśarīrāya daṇḍamuṇḍīśvarāya ca //
LiPur, 1, 95, 50.1 aghorarūpāya vikaṭāya vikaṭaśarīrāya te namaḥ /
LiPur, 1, 96, 67.1 sa mṛgārdhaśarīreṇa pakṣābhyāṃ cañcunā dvijāḥ /
LiPur, 1, 108, 18.1 adhruveṇa śarīreṇa dhruvaṃ sādhyaṃ prayatnataḥ /
LiPur, 2, 10, 16.2 śarīrāṇāmaśeṣāṇāṃ tasya devasya śāsanāt //
LiPur, 2, 10, 22.2 bibharti sarvabhūtānāṃ śarīrāṇi prabhañjanaḥ //
LiPur, 2, 10, 24.1 nāgādyaiḥ pañcabhirbhedaiḥ śarīreṣu pravartate /
LiPur, 2, 11, 24.1 gaurīrūpāṇi sarvāṇi śarīrāṇi śarīriṇām /
LiPur, 2, 12, 19.2 śarīrabhājāṃ sarveṣāṃ devasyāntakaśāsinaḥ //
LiPur, 2, 12, 21.2 sarvabhūtaśarīreṣu somākhyā mūrtiruttamā //
LiPur, 2, 12, 30.2 bhūtānāṃ ca śarīrasthaṃ śaṃbhormūrtirgarīyasī //
LiPur, 2, 12, 33.2 yajñānāṃ ca śarīrasthaḥ śaṃbhormūrtirgarīyasī //
LiPur, 2, 12, 34.1 śarīrasthā ca bhūtānāṃ śreyasī mūrtiraiśvarī /
LiPur, 2, 12, 38.1 śarīrasthaśca bhūtānāṃ śaivī mūrtiḥ paṭīyasī /
LiPur, 2, 12, 40.1 śarīrasthaṃ ca bhūtānāṃ śaṃbhor mūrtir garīyasī /
LiPur, 2, 12, 41.2 carācarāṇāṃ bhūtānāṃ śarīrāṇi vidurbudhāḥ //
LiPur, 2, 12, 44.1 carācaraśarīreṣu sarveṣveva sthitā tadā /
LiPur, 2, 13, 19.1 śarīriṇāṃ śarīreṣu kaṭhinaṃ koṅkaṇādivat /
LiPur, 2, 13, 22.2 vāyavyaḥ pariṇāmo yaḥ śarīreṣu śarīriṇām //
LiPur, 2, 13, 23.2 suṣiraṃ yaccharīrasthamaśeṣāṇāṃ śarīriṇām //
LiPur, 2, 13, 24.2 cakṣurādigataṃ tejo yaccharīrasthamaṅginām //
LiPur, 2, 13, 25.2 sarvabhūtaśarīreṣu manaścandrātmakaṃ hi yat //
LiPur, 2, 13, 26.2 ātmā yo yajamānākhyaḥ sarvabhūtaśarīragaḥ //
LiPur, 2, 13, 29.1 ātmā tasyāṣṭamī mūrtiḥ sarvabhūtaśarīragā /
LiPur, 2, 14, 12.1 sthitastatpuruṣo devaḥ śarīreṣu śarīriṇām /
LiPur, 2, 14, 13.2 kīrtitaḥ sarvabhūtānāṃ śarīreṣu vyavasthitaḥ //
LiPur, 2, 14, 16.1 sarveṣveva śarīreṣu prāṇabhājāṃ pratiṣṭhitaḥ /
LiPur, 2, 16, 9.2 carācaraśarīrāṇi piṇḍākhyāny akhilāny api //
LiPur, 2, 18, 18.1 sūkṣmo bhūtvā śarīrāṇi sarvadā hyadhitiṣṭhati /
LiPur, 2, 22, 5.1 vāmena tīrthaṃ savyena śarīramanulipya ca /
Matsyapurāṇa
MPur, 2, 28.1 yaḥ śarīrād abhidhyāya sisṛkṣurvividhaṃ jagat /
MPur, 4, 16.2 kuru prasādaṃ bhagavansvaśarīrāptaye punaḥ //
MPur, 4, 19.1 evaṃ śarīramāsādya bhuktvā bhogānaśeṣataḥ /
MPur, 10, 8.1 śarīre māturaṃśena kṛṣṇāñjanasamaprabhāḥ /
MPur, 11, 5.1 nārīmutpādayāmāsa svaśarīrādaninditām /
MPur, 14, 11.2 divi divyaśarīreṇa yat kiṃcit kriyate budhaiḥ //
MPur, 24, 63.1 svakīyena śarīreṇa jarāmenāṃ praśāstu vaḥ /
MPur, 39, 13.1 śarīradehādisamucchrayaṃ ca cakṣuḥśrotre labhate kena saṃjñām /
MPur, 39, 16.2 ityaṣṭakehopacitaṃ hi viddhi mahātmanaḥ prāṇabhṛtaḥ śarīre //
MPur, 40, 7.2 araṇyavāsī sukṛtaṃ dadhāti muktvā tv araṇye svaśarīradhātūn //
MPur, 54, 15.1 bhujaṃganakṣatradine nakhāni sampūjayenmatsyaśarīrabhājaḥ /
MPur, 55, 14.1 lalāṭamambhoruhavallabhāya puṣye'lakā vedaśarīradhāriṇe /
MPur, 69, 61.1 snātaḥ purā maṇḍalameṣa tadvattejomayaṃ vedaśarīramāpa /
MPur, 70, 53.2 tathā mamāpi deveśa śarīre sve kuru prabho //
MPur, 80, 3.3 tvāmahaṃ śubhakalyāṇaśarīrāṃ sarvasiddhaye //
MPur, 92, 22.3 kasmācca vipulaṃ tejo maccharīre sadottamam //
MPur, 93, 99.2 sāmadhvaniśarīrastvaṃ vāhanaṃ parameṣṭhinaḥ /
MPur, 119, 24.2 tṛptiṃ vidhatte paramāṃ śarīre ca mahatsukham //
MPur, 119, 44.3 na tasya glānimāyāti śarīraṃ ca tadadbhutam //
MPur, 125, 29.2 sarvabhūtaśarīreṣu tvāpo hyanuśritāśca yāḥ //
MPur, 127, 20.2 śiśumāraśarīrasthā yāvatyastārakāstu tāḥ //
MPur, 131, 3.2 roṣaiścaivātipāruṣyaiḥ śarīramiva saṃhataiḥ //
MPur, 131, 18.2 samadhyāsuḥ samaṃ ghorāḥ śarīrāṇi yathāmayāḥ //
MPur, 131, 27.2 praviṣṭāḥ sma śarīrāṇi bhūtvā bahuśarīriṇaḥ //
MPur, 136, 67.2 puraṃ parāvṛtya nu te śarārditā yathā śarīraṃ pavanodaye gatāḥ //
MPur, 138, 3.1 prayayustatpuraṃ hantuṃ śarīramiva vyādhayaḥ /
MPur, 138, 31.2 śarīrasadmakṣapaṇaṃ sughoraṃ yuddhaṃ pravṛttaṃ dṛḍhavairabaddham //
MPur, 142, 69.2 lakṣaṇaiścaiva jāyante śarīrasthairamānuṣaiḥ //
MPur, 144, 87.2 yathā svarge śarīrāṇi narake caiva dehinām //
MPur, 145, 14.2 mānuṣasya śarīrasya saṃniveśastu yādṛśaḥ //
MPur, 145, 73.1 sa mahātmā śarīrasthastatraiveha pravartate /
MPur, 145, 76.1 mahātmanaḥ śarīrasya caitanyātsiddhirucyate /
MPur, 145, 78.1 sāṃsiddhike śarīre ca buddhyāvyaktastu cetanaḥ /
MPur, 150, 148.2 nirmame dānavendreśaḥ śarīre bhāskarāyutam //
MPur, 151, 9.1 tānyastrāṇi prayuktāni śarīraṃ viviśurhareḥ /
MPur, 153, 45.1 tatakṣurvividhaiḥ śastraiḥ śarīramamaradviṣaḥ /
MPur, 153, 200.2 tārakasya susamprāpya śarīraṃ śauryaśālinaḥ //
MPur, 154, 20.1 yamāmayamaye naiva śarīre tvaṃ virājase /
MPur, 154, 38.1 ditijasya śarīramavāpya gataṃ śatadhā matibhedamivālpamanāḥ /
MPur, 154, 143.1 śarīralakṣaṇānāṃ tu vijñānāya tu kautukāt /
MPur, 154, 160.1 tvaṃ coktavānsutāyā me śarīre doṣasaṃgraham /
MPur, 154, 172.2 śarīralakṣaṇāścānye pṛthakphalanivedinaḥ //
MPur, 154, 186.1 lakṣaṇaṃ daiviko hyaṅkaḥ śarīrāvayavāśrayaḥ /
MPur, 154, 187.2 naivāṅko lakṣaṇākāraḥ śarīre saṃvidhīyate //
MPur, 154, 240.1 icchāśarīro durjeyo roṣadoṣamahāśrayaḥ /
MPur, 154, 285.2 śarīraṃ parirakṣiṣye kaṃcitkālaṃ mahādyute //
MPur, 154, 288.2 durbhāgyeṇa śarīreṇa kiṃ mamānena kāraṇam /
MPur, 154, 329.3 śarīrasyāsya saṃbhogaiścetasaścāpi nirvṛtiḥ //
MPur, 154, 332.1 yadi hyasya śarīrasya bhogamicchasi sāṃpratam /
MPur, 154, 398.1 tvadīyamaṃśaṃ pravilokya kalmaṣātsvakaṃ śarīraṃ parimokṣyate hi yaḥ /
MPur, 154, 539.2 dānavānāṃ śarīreṣu bāleṣūnmattakeṣu ca /
MPur, 155, 1.2 śarīre mama tanvaṅgi site bhāsyasitadyutiḥ /
MPur, 162, 6.1 asya devāḥ śarīrasthāḥ sāgarāḥ saritaśca yāḥ /
MPur, 163, 5.1 śailasaṃvarṣmaṇas tasya śarīre śaravṛṣṭibhiḥ /
MPur, 163, 100.1 paraṃ śarīraṃ paramaṃ ca brahma paraṃ ca yogaṃ paramāṃ ca vāṇīm /
MPur, 165, 20.2 śarīranirvṛtiṃ dṛṣṭvā lokasaṃhārabuddhitaḥ //
MPur, 166, 6.2 gandho ghrāṇaṃ śarīraṃ ca pṛthivīṃ saṃśritā guṇāḥ //
MPur, 167, 63.2 mama brahmā śarīrastho devaiśca ṛṣibhiḥ saha //
MPur, 171, 21.2 śarīrārdhāttato bhāryāṃ samutpāditavāñchubhām //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 29, 1.1 āśugati manaḥ tasya bahiḥśarīrātmapradeśena jñānasaṃskṛtena sannikarṣaḥ pratyāgatasya ca prayatnotpādanam ubhayaṃ yujyata iti //
NyāBh zu NyāSū, 3, 2, 29, 2.1 utpādya vā dhārakaṃ prayatnaṃ śarīrān niḥsaraṇaṃ manasaḥ atas tatropapannaṃ dhāraṇam iti //
NyāBh zu NyāSū, 3, 2, 38, 3.1 akṛtābhyāgamācca pravṛttir vāgbuddhiśarīrārambha iti caitanye bhūtendriyamanasāṃ parakṛtaṃ karma puruṣeṇopabhujyata iti syād acaitanye tu tatsādhanasya svakṛtakarmaphalopabhogaḥ puruṣasyetyupapadyata iti //
NyāBh zu NyāSū, 3, 2, 72, 7.1 aṇuśyāmatādṛṣṭāntenākarmanimittāṃ śarīrotpattiṃ samādadhānasyākṛtābhyāgamaprasaṅgaḥ //
NyāBh zu NyāSū, 3, 2, 72, 24.1 seyaṃ pāpiṣṭhānāṃ mithyādṛṣṭiḥ akarmanimittā śarīrasṛṣṭir akarmanimittaḥ sukhaduḥkhayoga iti //
NyāBh zu NyāSū, 4, 1, 11, 1.1 kena prakāreṇa kiṃdharmakāt kāraṇād vyaktaṃ śarīrādyutpadyata iti vyaktād bhūtasamākhyātāt pṛthivyāditaḥ paramasūkṣmān nityād vyaktaṃ śarīrendriyaviṣayopakaraṇādhāraṃ prajñātaṃ dravyam utpadyate //
NyāBh zu NyāSū, 4, 1, 11, 1.1 kena prakāreṇa kiṃdharmakāt kāraṇād vyaktaṃ śarīrādyutpadyata iti vyaktād bhūtasamākhyātāt pṛthivyāditaḥ paramasūkṣmān nityād vyaktaṃ śarīrendriyaviṣayopakaraṇādhāraṃ prajñātaṃ dravyam utpadyate //
NyāBh zu NyāSū, 4, 1, 11, 3.1 kiṃ sāmānyaṃ rūpādiguṇayogaḥ rūpādiguṇayuktebhyaḥ pṛthivyādibhyo nityebhyo rūpādiguṇayuktaṃ śarīrādyutpadyate //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 41.17 yasmād vibhutve 'pi citsamavetatve 'pi ca śarīramātram eva paśyanty upalabhanti ca na bahirddhāni /
PABh zu PāśupSūtra, 1, 1, 42.10 tacchandāt teṣāṃ pravṛttinivṛttiḥ sthitir iṣṭāniṣṭasthānaśarīrendriyaviṣayādiprāptir bhavati /
PABh zu PāśupSūtra, 1, 2, 18.0 atra snānaṃ śaucakāryeṇa śarīreṣv āgantukānāṃ snehatvaglepamalagandhādīnāṃ bhasmanāpakarṣaṇaṃ kartavyam //
PABh zu PāśupSūtra, 1, 6, 6.0 evam ihāpi yad etat pāśupatayogādhikaraṇaṃ liṅgam ity āśramaprativibhāgakaraṃ bhasmasnānaśayanānusnānanirmālyaikavāsādiniṣpannaṃ svaśarīralīnaṃ pāśupatam iti laukikādijñānajanakaṃ tat //
PABh zu PāśupSūtra, 1, 9, 179.0 ihādhyātmikādhibhautikādhidaivikānāṃ sarvadvaṃdvānāṃ manasi śarīre ca upanipatitānāṃ sahiṣṇutvam apratīkāraśceti yasmāt kṛto 'trākrodhas tantre siddhaḥ //
PABh zu PāśupSūtra, 1, 9, 196.0 iha manuṣyaloke deśo'yaṃ nāma mātāpitṛhetukaḥ aupacayikaḥ kāryapiṇḍaḥ śarīrākhyaḥ //
PABh zu PāśupSūtra, 1, 32, 8.0 evaṃ parakṛteṣvapi devādiśarīreṣu rūpeṣu prabhutvaṃ vibhutvaṃ ca vyākhyātam //
PABh zu PāśupSūtra, 2, 5, 28.0 tathārṇavadevādisthānaśarīrendriyaviṣayādisaṃniveśena sukhaduḥkhasaṃnipātena ceśvarasya //
PABh zu PāśupSūtra, 2, 5, 49.0 sthitisthānaśarīrendriyaviṣayādyāyatanānāṃ parasparopakārāc cānugrahaḥ īśvaracodanānugrahaḥ viyojanaṃ vṛttilopaśca //
PABh zu PāśupSūtra, 2, 12, 18.0 taducyate kāryakaraṇaviśuddhilakṣaṇāḥ tatra kāryaviśuddhis tāvad yadaitad devaśarīraṃ jvalantaṃ bhāsā dīpyantaṃ divi bhuvyantarikṣe ca rukmadaṇḍavad ucchritamātmānaṃ paśyati tadā divi aṇimā laghimā mahimā iti trayaḥ kāryaguṇā bhavanti //
PABh zu PāśupSūtra, 2, 15, 8.0 sthānaśarīrendriyaviṣayādyaprāpakatvāt //
PABh zu PāśupSūtra, 2, 15, 17.0 saṃgrahapratigrahahiṃsādirahitena krameṇa svaśarīrasamutthābhiḥ kāyikavācikamānasikābhirijyate yasmāt //
PABh zu PāśupSūtra, 2, 18, 4.0 na sthānaśarīrendriyaviṣayādiprāptau //
PABh zu PāśupSūtra, 2, 23, 2.0 kālayate yasmāt kṣetrasādhiniṣṭhāni sthānāni kalādiśarīrendriyaviṣayādibhyo viyogeneti tataḥ kālaḥ //
PABh zu PāśupSūtra, 2, 23, 19.0 pūrvottaraśarīreṣu bhogalopābhivyaktimātratvāt //
PABh zu PāśupSūtra, 2, 23, 25.0 āha atha sthānaśarīrendriyaviṣayādīnāṃ kimeṣa bhagavān prabhuḥ kartā bhavati neti //
PABh zu PāśupSūtra, 2, 24, 10.0 vikaraṇatvaṃ nāma sthānaśarīrendriyaviṣayādisaṃniveśena vistaravibhāgaviśeṣataśca kāryakaraṇākhyābhiḥ kalābhir dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryādibhiśca kṣetrajñasaṃyojanamityetad bhagavaty abhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ kalavikaraṇāya namaḥ //
PABh zu PāśupSūtra, 2, 26, 6.0 devamanuṣyādīnāṃ sthānaśarīrendriyaviṣayādiṣu yā ratiḥ rañjanādhivāsanā tatsarvam antaradṛṣṭyā sarvamīśvarakṛtameva draṣṭavyamityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ sarvabhūtadamanāya namaḥ //
PABh zu PāśupSūtra, 3, 13, 3.0 jñānecchāprayatnapūrvakaṃ śarīrāvayavāḥ spandayitavyāḥ //
PABh zu PāśupSūtra, 3, 14, 3.0 kṛtsnasyāśubhasya ca vṛttir asmiñcharīre upalabhyate //
PABh zu PāśupSūtra, 3, 26, 8.0 rūpāṇi yāni śarīrāṇyutpādayati tebhyo rūpebhya ityarthaḥ //
PABh zu PāśupSūtra, 5, 7, 12.0 tathātitapopadeśāt tvag antarbahiśca śarīraṃ vyāpya saṃniviṣṭā sparśavyañjanasamarthā siddhā //
PABh zu PāśupSūtra, 5, 20, 15.0 iṣṭasthānaśarīrendriyaviṣayasambandhakṛtena karmaṇā na lipyate na saṃyujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 19.0 atra pāpākhyena pātakena vāniṣṭasthānaśarīrendriyaviṣayagato 'śubhaṃ bhuṅkte tenāpyaśubhena karmaṇā na lipyate na yujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 39, 48.0 yadāyaṃ puruṣo jarājarjaritaḥ kṛśaśarīraḥ śithilīkṛtanayanakapolanāsikābhrūdaśanāvaraṇaḥ krauñcajānuriva nirviṇṇo 'kṣidūṣikādiṣvapakarṣaṇādiṣv asamartho vihaṃga iva lūnapakṣo laṅghanaplavanadhāvanādiṣv asamarthaḥ pūrvātītāni bhogavyāyāmaśilpakarmāṇy anusmaramāṇaḥ smṛtivaikalyam āpanno 'vaśyaṃ kleśamanubhavati //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 43.1 tatra sāñjanaḥ śarīrendriyasambandhī caturdaśavidhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 16.0 prāgapi rudrāyattatvāt sādhakasya rudro'styeva deśastathāpi prāganyavyapadeśo 'pyasti sāmprataṃ punaḥ śarīrādirahitasya sarvadeśavikalatvād avadhāraṇaṃ karoti rudra eveti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 58.0 tatrāsuptasyeva suptaliṅgapradarśanaṃ krāthanaṃ vāyvabhibhūtasyeva śarīrāvayavānāṃ kampanaṃ spandanam upahatapādendriyasyeva gamanaṃ mandanam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 94.2 śarīraṃ dhriyate yāvadyāvadbuddhirna hīyate //
Saṃvitsiddhi
SaṃSi, 1, 152.2 svaśarīre 'pi tatprāpteḥ śiraḥpāṇyādibhedataḥ //
Suśrutasaṃhitā
Su, Sū., 1, 26.1 ta ete manaḥśarīrādhiṣṭhānāḥ //
Su, Sū., 1, 36.2 manasyanye śarīre 'nye teṣāṃ tu dvividhā kriyā //
Su, Sū., 1, 37.1 śarīrapatitānāṃ tu śārīravad upakramaḥ /
Su, Sū., 5, 42.1 yā vedanā śastranipātajātā tīvrā śarīraṃ pradunoti jantoḥ /
Su, Sū., 7, 4.1 tatra manaḥśarīrābādhakarāṇi śalyāni teṣāmāharaṇopāyo yantrāṇi //
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Sū., 12, 20.2 śarīre svinnabhūyiṣṭhe svinnaṃ bhavati śoṇitam //
Su, Sū., 13, 13.0 tāsāṃ yavanapāṇḍyasahyapautanādīni kṣetrāṇi teṣu mahāśarīrā balavatyaḥ śīghrapāyinyo mahāśanā nirviṣāś ca viśeṣeṇa bhavanti //
Su, Sū., 14, 3.1 tatra pāñcabhautikasya caturvidhasya ṣaḍrasasya dvividhavīryasyāṣṭavidhavīryasya vānekaguṇasyopayuktasyāhārasya samyakpariṇatasya yastejobhūtaḥ sāraḥ paramasūkṣmaḥ sa rasa ity ucyate tasya ca hṛdayaṃ sthānaṃ sa hṛdayāc caturviṃśatidhamanīr anupraviśyordhvagā daśa daśa cādhogāminyaś catasraś ca tiryaggāḥ kṛtsnaṃ śarīramaharahastarpayati vardhayati dhārayati yāpayati cādṛṣṭahetukena karmaṇā /
Su, Sū., 14, 3.2 tasya śarīram anusarato 'numānād gatir upalakṣayitavyā kṣayavṛddhivaikṛtaiḥ /
Su, Sū., 14, 3.3 tasmin sarvaśarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kimayaṃ saumyastaijasa iti /
Su, Sū., 14, 5.2 rañjitās tejasā tv āpaḥ śarīrasthena dehinām /
Su, Sū., 14, 16.1 sa śabdārcirjalasaṃtānavad aṇunā viśeṣeṇānudhāvatyevaṃ śarīraṃ kevalam //
Su, Sū., 14, 19.1 sa evānnaraso vṛddhānāṃ jarāparipakvaśarīratvād aprīṇano bhavati //
Su, Sū., 14, 20.1 ta ete śarīradhāraṇād dhātava ity ucyante //
Su, Sū., 15, 3.1 doṣadhātumalamūlaṃ hi śarīraṃ tasmād eteṣāṃ lakṣaṇamucyamānam upadhāraya //
Su, Sū., 15, 4.1 tatra praspandanodvahanapūraṇavivekadhāraṇalakṣaṇo vāyuḥ pañcadhā pravibhaktaḥ śarīraṃ dhārayati /
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 15, 22.2 tadabhāvāc ca śīryante śarīrāṇi śarīriṇām //
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 34.1 yaḥ punarubhayasādhāraṇānyāseveta tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinoti samadhātutvānmadhyaśarīro bhavati sarvakriyāsu samarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś ca sa satatam anupālayitavya iti //
Su, Sū., 15, 34.1 yaḥ punarubhayasādhāraṇānyāseveta tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinoti samadhātutvānmadhyaśarīro bhavati sarvakriyāsu samarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś ca sa satatam anupālayitavya iti //
Su, Sū., 15, 35.3 śreṣṭho madhyaśarīrastu kṛśaḥ sthūlāttu pūjitaḥ //
Su, Sū., 15, 37.1 vailakṣaṇyāccharīrāṇām asthāyitvāttathaiva ca /
Su, Sū., 17, 3.1 śophasamutthānā granthividradhyalajīprabhṛtayaḥ prāyeṇa vyādhayo 'bhihitā anekākṛtayaḥ tair vilakṣaṇaḥ pṛthurgrathitaḥ samo viṣamo vā tvaṅmāṃsasthāyī doṣasaṃghātaḥ śarīraikadeśotthitaḥ śopha ityucyate //
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Sū., 21, 3.2 tair evāvyāpannair adhomadhyordhvasaṃniviṣṭaiḥ śarīramidaṃ dhāryate 'gāram iva sthūṇābhis tisṛbhir ataś ca tristhūṇamāhureke /
Su, Sū., 21, 3.4 tadebhir eva śoṇitacaturthaiḥ sambhavasthitipralayeṣvapy avirahitaṃ śarīraṃ bhavati //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 21, 33.2 evaṃ prakupitāḥ tāṃstān śarīrapradeśānāgamya tāṃstān vyādhīn janayanti /
Su, Sū., 24, 10.2 kupitānāṃ hi doṣāṇāṃ śarīre paridhāvatām /
Su, Sū., 25, 37.1 kaubjyaṃ śarīrāvayavāvasādaḥ kriyāsvaśaktis tumulā rujaś ca /
Su, Sū., 26, 5.1 sarvaśarīrābādhakaraṃ śalyaṃ tadihopadiśyata ityataḥ śalyaśāstram //
Su, Sū., 26, 9.1 tāni vegakṣayāt pratighātādvā tvagādiṣu vraṇavastuṣvavatiṣṭhante dhamanīsroto'sthivivarapeśīprabhṛtiṣu vā śarīrapradeśeṣu //
Su, Sū., 26, 21.2 dravībhūtāḥ śarīre 'sminnekatvaṃ yānti dhātubhiḥ //
Su, Sū., 26, 22.2 śalyāni na viśīryante śarīre mṛnmayāni ca //
Su, Sū., 29, 55.2 snehābhyaktaśarīrastu karabhavyālagardabhaiḥ //
Su, Sū., 30, 3.1 śarīraśīlayor yasya prakṛtervikṛtirbhavet /
Su, Sū., 32, 3.1 svabhāvaprasiddhānāṃ śarīraikadeśānām anyabhāvitvaṃ maraṇāya /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 35, 4.1 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhim anuccair baddhastanam upacitamahāromaśakarṇaṃ paścānmastiṣkaṃ snātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti /
Su, Sū., 35, 6.2 śarīrajñānavijñānaiḥ sa dīrghāyuḥ samāsataḥ //
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 35, 42.2 tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //
Su, Sū., 35, 42.2 tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //
Su, Sū., 41, 12.2 guṇā ya uktā dravyeṣu śarīreṣv api te tathā /
Su, Sū., 42, 10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasammīlanaromasaṃvejanakaphavilayanaśarīraśaithilyāny āpādayati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti /
Su, Sū., 42, 10.3 lavaṇaḥ saṃśodhanaḥ pācano viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamāno gātrakaṇḍūkoṭhaśophavaivarṇyapuṃstvopaghātendriyopatāpamukhākṣipākaraktapittavātaśoṇitāmlīkāprabhṛtīn āpādayati /
Su, Sū., 46, 129.1 striyaś catuṣpātsu pumāṃso vihaṅgeṣu mahāśarīreṣvalpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamāḥ evamekajātīyānāṃ mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatamāḥ //
Su, Sū., 46, 129.1 striyaś catuṣpātsu pumāṃso vihaṅgeṣu mahāśarīreṣvalpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamāḥ evamekajātīyānāṃ mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatamāḥ //
Su, Sū., 46, 129.1 striyaś catuṣpātsu pumāṃso vihaṅgeṣu mahāśarīreṣvalpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamāḥ evamekajātīyānāṃ mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatamāḥ //
Su, Sū., 46, 129.1 striyaś catuṣpātsu pumāṃso vihaṅgeṣu mahāśarīreṣvalpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamāḥ evamekajātīyānāṃ mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatamāḥ //
Su, Sū., 46, 129.1 striyaś catuṣpātsu pumāṃso vihaṅgeṣu mahāśarīreṣvalpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamāḥ evamekajātīyānāṃ mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatamāḥ //
Su, Sū., 46, 129.1 striyaś catuṣpātsu pumāṃso vihaṅgeṣu mahāśarīreṣvalpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamāḥ evamekajātīyānāṃ mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatamāḥ //
Su, Sū., 46, 137.2 sarvaprāṇināṃ sarvaśarīreṣu ye pradhānatamā bhavanti yakṛtpradeśavartinastānādadīta pradhānālābhe madhyamavayaskaṃ sadyaskamakliṣṭamupādeyaṃ māṃsam iti //
Su, Sū., 46, 138.2 caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyāḥ /
Su, Sū., 46, 472.1 aprāptakālaṃ bhuñjānaḥ śarīre hyalaghau naraḥ /
Su, Nid., 1, 62.1 yasya kṛtsnaṃ śarīrārdhamakarmaṇyamacetanam /
Su, Nid., 5, 10.1 kṛṣṇāruṇaṃ yena bhaveccharīraṃ tadekakuṣṭhaṃ pravadanti kuṣṭham /
Su, Nid., 5, 12.1 śanaiḥ śarīre piḍakāḥ sravantyaḥ sarpanti yāstaṃ parisarpamāhuḥ /
Su, Nid., 5, 15.2 kaṇḍvanvitā yā piḍakā śarīre saṃsrāvahīnā rakasocyate sā //
Su, Nid., 6, 14.1 tatra vasāmedobhyāmabhipannaśarīrasya tribhir doṣaiścānugatadhātoḥ pramehiṇo daśa piḍakā jāyante /
Su, Nid., 6, 21.1 kṛtsnaṃ śarīraṃ niṣpīḍya medomajjavasāyutaḥ /
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Nid., 8, 10.2 tataḥ sthiraśarīrasya pātaḥ pañcamaṣaṣṭhayoḥ //
Su, Nid., 10, 22.2 grahaṇācca śarīrasya śukravat sampravartate //
Su, Nid., 11, 7.1 śarīravṛddhikṣayavṛddhihāniḥ snigdho mahānalparujo 'tikaṇḍūḥ /
Su, Nid., 13, 38.1 krodhaśokaśramakṛtaḥ śarīroṣmā śirogataḥ /
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 2, 56.1 saṃniveśaḥ śarīrāṇāṃ dantānāṃ patanodbhavaḥ /
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Su, Śār., 3, 11.2 jarāpakvaśarīrāṇāṃ yāti pañcāśataḥ kṣayam //
Su, Śār., 3, 28.2 śarīrācāraśīlaiḥ sā samānaṃ janayiṣyati //
Su, Śār., 3, 31.3 asaṃjātāṅgapratyaṅgapravibhāgam ā niṣekāt prabhṛti sarvaśarīrāvayavānusāriṇīnāṃ rasavahānāṃ tiryaggatānāṃ dhamanīnām upasneho jīvayati //
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 33.1 tatra garbhasya pitṛjamātṛjarasajātmajasattvajasātmyajāni śarīralakṣaṇāni vyākhyāsyāmaḥ /
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 4, 20.0 saptamī śukradharā nāma yā sarvaprāṇināṃ sarvaśarīravyāpinī //
Su, Śār., 4, 21.3 śarīreṣu tathā śukraṃ nṛṇāṃ vidyādbhiṣagvaraḥ //
Su, Śār., 4, 33.2 tatra yadā saṃjñāvahāni srotāṃsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate tadā tāmasī nāma nidrā bhavatyanavabodhinī sā pralayakāle tamobhūyiṣṭhānām ahaḥsu niśāsu ca bhavati rajobhūyiṣṭhānāmanimittaṃ sattvabhūyiṣṭhānāmardharātre kṣīṇaśleṣmaṇām anilabahulānāṃ manaḥśarīrābhitāpavatāṃ ca naiva sā vaikārikī bhavati //
Su, Śār., 4, 61.1 śarīre kṣīyamāṇe 'pi vardhete dvāvimau sadā /
Su, Śār., 4, 80.2 sthiravipulaśarīraḥ pārthivaś ca kṣamāvān śuciratha cirajīvī nābhasaḥ khair mahadbhiḥ //
Su, Śār., 5, 3.2 taṃ cetanāvasthitaṃ vāyurvibhajati teja enaṃ pacati āpaḥ kledayanti pṛthivī saṃhanti ākāśaṃ vivardhayati evaṃ vivardhitaḥ sa yadā hastapādajihvāghrāṇakarṇanitambādibhir aṅgair upetas tadā śarīram iti saṃjñāṃ labhate /
Su, Śār., 5, 12.1 māṃsasirāsnāyvasthijālāni pratyekaṃ catvāri catvāri tāni maṇibandhagulphasaṃśritāni parasparanibaddhāni parasparasaṃśliṣṭāni parasparagavākṣitāni ceti yair gavākṣitamidaṃ śarīram //
Su, Śār., 5, 34.1 evam eva śarīre 'smin yāvantaḥ saṃdhayaḥ smṛtāḥ /
Su, Śār., 5, 51.1 śarīre caiva śāstre ca dṛṣṭārthaḥ syādviśāradaḥ /
Su, Śār., 6, 18.2 caturvidhā yāstu sirāḥ śarīre prāyeṇa tā marmasu saṃniviṣṭāḥ /
Su, Śār., 6, 20.1 rujābhibhūtaṃ tu tataḥ śarīraṃ pralīyate naśyati cāsya saṃjñā /
Su, Śār., 6, 34.2 saṃbhinnajarjaritakoṣṭhaśiraḥkapālā jīvanti śastravihataiś ca śarīradeśaiḥ //
Su, Śār., 6, 39.1 śarīraṃ kriyayā yuktaṃ vikalatvamavāpnuyāt /
Su, Śār., 7, 3.1 sapta sirāśatāni bhavanti yābhir idaṃ śarīramārāma iva jalahāriṇībhiḥ kedāra iva ca kulyābhir upasnihyate 'nugṛhyate cākuñcanaprasāraṇādibhir viśeṣaiḥ drumapatrasevanīnām iva ca tāsāṃ pratānāḥ tāsāṃ nābhir mūlaṃ tataś ca prasarantyūrdhvamadhastiryak ca //
Su, Śār., 8, 6.1 tatra snigdhasvinnamāturaṃ yathādoṣapratyanīkaṃ dravaprāyamannaṃ bhuktavantaṃ yavāgūṃ pītavantaṃ vā yathākālam upasthāpyāsīnaṃ sthitaṃ vā prāṇānabādhamāno vastrapaṭṭacarmāntarvalkalalatānāmanyatamena yantrayitvā nātigāḍhaṃ nātiśithilaṃ śarīrapradeśamāsādya prāptaṃ śastramādāya sirāṃ vidhyet //
Su, Śār., 8, 8.11 evaṃ yantropāyānanyāṃśca sirotthāpanahetūn buddhyāvekṣya śarīravaśena vyādhivaśena ca vidadhyāt //
Su, Śār., 9, 5.1 ūrdhvagāḥ śabdasparśarūparasagandhapraśvāsocchvāsajṛmbhitakṣuddhasitakathitaruditādīn viśeṣān abhivahantyaḥ śarīraṃ dhārayanti tāstu hṛdayam abhiprapannāstridhā jāyante tāstriṃśat /
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Śār., 10, 31.1 athāsyāḥ stanyam apsu parīkṣeta taccecchītalam amalaṃ tanu śaṅkhāvabhāsam apsu nyastam ekībhāvaṃ gacchatyaphenilam atantumannotplavate 'vasīdati vā tacchuddhamiti vidyāt tena kumārasyārogyaṃ śarīropacayo balavṛddhiśca bhavati /
Su, Cik., 2, 79.2 tailaṃ ghṛtaṃ vā saṃyojyaṃ śarīrartūnavekṣya hi //
Su, Cik., 3, 19.1 sandhīñcharīre sarvāṃstu calānapyacalān api /
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 12, 6.1 durvirecyā hi madhumehino bhavanti medo'bhivyāptaśarīratvāt tasmāt tīkṣṇameteṣāṃ śodhanaṃ kurvīta /
Su, Cik., 13, 30.2 tenābhyaktaśarīraś ca kurvītāhāramīritam //
Su, Cik., 15, 19.2 tato 'bhyaktaśarīrāyā yonau snehaṃ nidhāpayet //
Su, Cik., 23, 4.1 tatrāpatarpitasyādhvagamanādatimātramabhyavaharato vā piṣṭānnaharitakaśākalavaṇāni kṣīṇasya vātimātramamlam upasevamānasya mṛtpakvaloṣṭakaṭaśarkarānūpaudakamāṃsasevanād ajīrṇino vā grāmyadharmasevanādviruddhāhārasevanāt vā hastyaśvoṣṭrarathapadātisaṃkṣobhaṇādayo sitasya doṣā dhātūn pradūṣya śvayathumāpādayantyakhile śarīre //
Su, Cik., 24, 33.2 śarīrabalamādhatte yuktaḥ sneho 'vagāhane //
Su, Cik., 24, 38.1 śarīrāyāsajananaṃ karma vyāyāmasaṃjñitam /
Su, Cik., 24, 39.1 śarīropacayaḥ kāntirgātrāṇāṃ suvibhaktatā /
Su, Cik., 24, 48.2 vayobalaśarīrāṇi deśakālāśanāni ca //
Su, Cik., 27, 4.1 nāviśuddhaśarīrasya yukto rāsāyano vidhiḥ /
Su, Cik., 27, 5.1 śarīrasyopaghātā ye doṣajā mānasāstathā /
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 32, 27.2 snehābhyaktaśarīrasya śītair ācchādya cakṣuṣī //
Su, Cik., 34, 10.1 snehasvedābhyām avibhāvitaśarīreṇālpam auṣadham alpaguṇaṃ vā pītamūrdhvamadho vā nābhyeti doṣāṃścotkleśya taiḥ saha balakṣayamāpādayati tatrādhmānaṃ hṛdayagrahastṛṣṇā mūrcchā dāhaśca bhavati tamayogamityācakṣate tamāśu vāmayenmadanaphalalavaṇāmbubhir virecayettīkṣṇataraiḥ kaṣāyaiśca /
Su, Cik., 34, 10.2 durvāntasya tu samutkliṣṭā doṣā vyāpya śarīraṃ kaṇḍūśvayathukuṣṭhapiḍakājvarāṅgamardanistodanāni kurvanti tatastān aśeṣān mahauṣadhenāpaharet /
Su, Cik., 35, 4.1 śarīropacayaṃ varṇaṃ balamārogyamāyuṣaḥ /
Su, Cik., 35, 8.2 vayobalaśarīrāṇi samīkṣyotkarṣayed vidhim //
Su, Cik., 35, 18.3 sa doṣanirharaṇāccharīranīrohaṇādvā nirūho vayaḥsthāpanādāyuḥsthāpanādvā āsthāpanam /
Su, Cik., 35, 20.1 sarvadoṣaharaścāsau śarīrasya ca jīvanaḥ /
Su, Cik., 35, 29.2 tasmāt tasyātivṛddhasya śarīramabhinighnataḥ //
Su, Cik., 35, 31.1 śarīropacayaṃ varṇaṃ balamārogyamāyuṣaḥ /
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Ka., 2, 21.2 śarīrāvayavān saukṣmyāt praviśedvikaroti ca //
Su, Ka., 3, 28.1 śukravat sarvasarpāṇāṃ viṣaṃ sarvaśarīragam /
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Su, Ka., 8, 79.2 tadvad durālakṣyatamaṃ hi tāsāṃ viṣaṃ śarīre pravikīrṇamātram //
Su, Utt., 39, 18.2 śarīraṃ samabhivyāpya svakāleṣu jvarāgamam //
Su, Utt., 47, 14.2 utpādayet kaṣṭatamān vikārānāpādayeccāpi śarīrabhedam //
Su, Utt., 64, 6.1 praklinnatvāccharīrāṇāṃ varṣāsu bhiṣajā khalu /
Su, Utt., 65, 26.2 yathā śarīraṃ prapīḍya paścādadho gatvā vasāmedomajjānuviddhaṃ mūtraṃ visṛjati vāta evamasādhyā vātajā iti //
Su, Utt., 65, 27.2 kṛtsnaṃ śarīraṃ niṣpīḍya medomajjāvasāyutaḥ /
Sāṃkhyakārikā
SāṃKār, 1, 67.2 tiṣṭhati saṃskāravaśāccakrabhramavaddhṛtaśarīraḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 10.2, 1.21 trayodaśavidhena karaṇena saṃyuktam sūkṣmaṃ śarīram āśritya saṃsarati /
SKBh zu SāṃKār, 17.2, 11.0 tat parārtham idaṃ śarīraṃ pañcānāṃ mahābhūtānāṃ saṃghāto vartate //
SKBh zu SāṃKār, 17.2, 12.0 asti puruṣo yasyedaṃ bhogyaṃ śarīraṃ bhogyamahadādisaṃghātarūpaṃ samutpannam iti //
SKBh zu SāṃKār, 17.2, 18.0 tathātmādhiṣṭhānāccharīram iti //
SKBh zu SāṃKār, 17.2, 21.0 yathā madhurāmlalavaṇakaṭutiktakaṣāyaṣaḍrasopabṛṃhitasya saṃyuktasyānnasya sādhyata evaṃ mahadādiliṅgasya bhoktṛtvābhāvād asti sa ātmā yasyedaṃ bhogyaṃ śarīram iti //
SKBh zu SāṃKār, 17.2, 25.0 evam ebhir hetubhir astyātmā śarīrād vyatiriktaḥ //
SKBh zu SāṃKār, 17.2, 26.0 atha sa kim ekaḥ sarvaśarīre 'dhiṣṭhātā maṇirasanātmakasūtravad āhosvid bahava ātmānaḥ pratiśarīram adhiṣṭhātāra ityatrocyate //
SKBh zu SāṃKār, 21.2, 1.10 evaṃ śarīrārūḍhapaṅgudarśitena mārgeṇāndho yāti paṅguścāndhaskandhārūḍhaḥ /
SKBh zu SāṃKār, 29.2, 1.16 kiṃca śarīravyāptir ābhyantaravibhāgaśca yena kriyate 'sau śarīravyāptyākāśavad vyānaḥ /
SKBh zu SāṃKār, 29.2, 1.16 kiṃca śarīravyāptir ābhyantaravibhāgaśca yena kriyate 'sau śarīravyāptyākāśavad vyānaḥ /
SKBh zu SāṃKār, 39.2, 1.5 tathā prārabdhaṃ śarīraṃ sūkṣmair mātāpitṛjaiśca saha mahābhūtaistridhā viśeṣaiḥ pṛṣṭhodarajaṅghākaṭyuraḥśiraḥprabhṛti ṣaṭkauśikaṃ pañcabhautikaṃ rudhiramāṃsasnāyuśukrāsthimajjāsaṃbhṛtam /
SKBh zu SāṃKār, 39.2, 1.13 tair ārabdhaṃ śarīraṃ karmavaśāt paśumṛgapakṣisarīsṛpasthāvarajātiṣu saṃsarati dharmavaśād indrādilokeṣu /
SKBh zu SāṃKār, 39.2, 1.15 utpanne jñāne vidvāñcharīraṃ tyaktvā mokṣaṃ gacchati /
SKBh zu SāṃKār, 39.2, 1.19 maraṇakāle mātāpitṛjaṃ śarīram ihaiva nivṛttya bhūmyādiṣu pralīyate yathātattvam /
SKBh zu SāṃKār, 41.2, 1.4 atha viśeṣabhūtānyucyante śarīraṃ pañcabhūtamayam /
SKBh zu SāṃKār, 41.2, 1.5 vaiśeṣiṇā śarīreṇa vinā kva liṅgasthānaṃ ceti /
SKBh zu SāṃKār, 42.2, 1.12 liṅgaṃ sūkṣmaiḥ paramāṇubhistanmātrairupacitaṃ śarīraṃ trayodaśavidhakaraṇopetaṃ mānuṣadevatiryagyoniṣu vyavatiṣṭhate /
SKBh zu SāṃKār, 55.2, 1.4 yat tan mahadādi liṅgaśarīreṇāviśya tatra vyaktībhavati tad yāvan na nivartate saṃsāraśarīram iti tāvat saṃkṣepeṇa triṣu sthāneṣu puruṣo jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti /
SKBh zu SāṃKār, 55.2, 1.4 yat tan mahadādi liṅgaśarīreṇāviśya tatra vyaktībhavati tad yāvan na nivartate saṃsāraśarīram iti tāvat saṃkṣepeṇa triṣu sthāneṣu puruṣo jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti /
SKBh zu SāṃKār, 62.2, 2.1 tat sūkṣmaṃ śarīraṃ dharmādharmasaṃyuktam /
SKBh zu SāṃKār, 64.2, 1.2 nāsmi nāham eva bhavāmi na me mama śarīraṃ tad yato 'ham anyaḥ śarīram anyat /
SKBh zu SāṃKār, 64.2, 1.2 nāsmi nāham eva bhavāmi na me mama śarīraṃ tad yato 'ham anyaḥ śarīram anyat /
SKBh zu SāṃKār, 67.2, 1.1 yadyapi pañcaviṃśatitattvajñānaṃ samyagjñānaṃ bhavati tathāpi saṃskāravaśād dhṛtaśarīro yogī tiṣṭhati /
SKBh zu SāṃKār, 67.2, 1.9 dharmādīnām akāraṇaprāptau saṃskāravaśād dhṛtaśarīras tiṣṭhati /
SKBh zu SāṃKār, 67.2, 1.12 jñānaṃ tvanāgatakarma dahati vartamānaśarīreṇa ca yat karoti tad apīti vihitānuṣṭhānakaraṇād iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.50 yadā khalu sann ekatra nāsti tadānyatrāsti yadāvyāpaka ekatrāsti tadā nānyatreti sukaraḥ svaśarīre vyāptigrahaḥ /
STKau zu SāṃKār, 9.2, 2.40 yathā kūrmasyāṅgāni kūrmaśarīre niviśamānāni tirobhavanti niḥsaranti cāvirbhavanti na ca kūrmatas tadaṅgānyutpadyante dhvaṃsante vā evam ekasyā mṛdaḥ suvarṇasya vā kuṭakaṭakādayo niḥsaranta āvirbhavanta utpadyanta ityucyate niviśamānās tirobhavanto naśyantītyucyate /
STKau zu SāṃKār, 10.2, 1.9 śarīrapṛthivyādīnāṃ ca parispandaḥ prasiddha eva /
STKau zu SāṃKār, 10.2, 1.11 pṛthivyādyapi śarīraghaṭādibhedenānekam eva /
STKau zu SāṃKār, 13.2, 1.14 dṛṣṭam eva tad yathā vartitaile analavirodhinī atha ca milite sahānalena rūpaprakāśalakṣaṇaṃ kāryaṃ kurutaḥ yathā ca vātapittaśleṣmāṇaḥ parasparaṃ virodhinaḥ śarīradharaṇalakṣaṇakāryakāriṇaḥ /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
Tantrākhyāyikā
TAkhy, 1, 49.1 atha tasya bhāryā puṃścalī dūtikāsaṃcoditā śarīrasaṃskāraṃ kṛtvā paricitasakāśaṃ gantum ārabdhā //
TAkhy, 1, 146.1 kulīrako 'pi pūrvabhakṣitamatsyaśarīrāvayavarāśiṃ dṛṣṭvā evācintayat //
TAkhy, 1, 248.1 athāsya taccharīraṃ nīlīrasarañjitaṃ dṛṣṭvā samīpavartinaḥ kroṣṭukagaṇāḥ ko 'yam iti bhayataraladṛśaḥ sarvā diśaḥ pradudruvuḥ //
TAkhy, 1, 269.1 evaṃ ca vartamāne kadācit siṃho vanyagajayuddharadanakṣataśarīro guhāvāsī saṃvṛttaḥ //
TAkhy, 1, 339.1 deva svāmiśarīraṃ sarvathā rakṣyam asmaccharīreṇeti //
TAkhy, 1, 339.1 deva svāmiśarīraṃ sarvathā rakṣyam asmaccharīreṇeti //
TAkhy, 1, 342.1 na yuṣmaccharīropabhoge kṛte 'pyasmākaṃ kiṃcit tṛptikāraṇaṃ bhavati //
TAkhy, 1, 344.1 asmān mama viśiṣṭataraṃ śarīram //
TAkhy, 1, 348.1 ābhyāṃ mama viśiṣṭataraṃ śarīram idam upayujyatām iti //
TAkhy, 1, 355.1 deva ebhyo mama viśiṣṭataraṃ śarīram //
TAkhy, 1, 356.1 tasmān maccharīreṇātmanaḥ prāṇayātrā kriyatām iti //
TAkhy, 1, 420.1 yadbhaviṣyas tv anekalaguḍaprahārajarjaritaśarīraḥ pañcatvam upanīta iti //
TAkhy, 1, 454.1 śarīram api me tvadāyattam //
TAkhy, 1, 458.1 ahaṃ te dviguṇaṃ śarīraṃ siṃhasakāśād dāpayiṣye //
TAkhy, 1, 464.1 bṛhatprasthena dviguṇayā tulayojjāsyaṃ śarīraṃ samprayacchāmi iti //
TAkhy, 2, 58.1 sūkareṇāpi prahāramūrchitenottamaṃ javam āsthāyāvaskarapradeśe tathābhyāhataḥ yena gatāsus tridhāgataśarīro nipatitaḥ //
TAkhy, 2, 392.1 māṃ cāpanīyābhyajya prabhūtenāmbhasā prakṣālitaśarīraṃ kṛtvārakṣipuruṣādhiṣṭhitaṃ tatraiva vane pratimuktavān //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 23.1, 1.0 bhittyādinā sparśavaddravyeṇa śarīrādeḥ karmādhārasya saṃyogānniṣkramaṇaṃ nivartate na tvākāśābhāvāt tasya sarvagatatvāt tatrāpi bhāvaḥ tasmācchabdaliṅgam evākāśam //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 2.0 ye khalvātmaguṇāste sukhādaya ivāntaḥśarīramupalabhyante //
VaiSūVṛ zu VaiśSū, 3, 1, 14.1, 1.0 pratyagātmeti śarīram //
VaiSūVṛ zu VaiśSū, 3, 1, 14.1, 2.0 śarīre pravṛttinivṛttī dṛṣṭe ātmānam anumāpayataḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 14.1, 3.0 śarīraṃ prayatnavatā adhiṣṭhitaṃ hitāhitapravṛttinivṛttimattvād ghaṭavat //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 2.0 tiryakpavanasya vāyor dehasthitasya yat prāṇāpānakarma tatprayatnakāryam śarīraparigṛhītavāyuviṣayatve sati vikṛtatvāt bhastrāparigṛhītavāyukarmavat //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 4.0 manasā saṃyoga ātmano 'dṛṣṭāpekṣo jīvanam śarīravṛddhyādi tatkāryam api jīvanam śarīraṃ prayatnavatādhiṣṭhitaṃ vṛddhikṣatabhagnasaṃrohaṇanimittatvāt jīrṇagṛhavat //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 4.0 manasā saṃyoga ātmano 'dṛṣṭāpekṣo jīvanam śarīravṛddhyādi tatkāryam api jīvanam śarīraṃ prayatnavatādhiṣṭhitaṃ vṛddhikṣatabhagnasaṃrohaṇanimittatvāt jīrṇagṛhavat //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 8.0 na śarīrāvayavasya avasthābhedena bhidyamānatvāt //
VaiSūVṛ zu VaiśSū, 3, 2, 10, 1.0 yadi khalvahaṃ devadatto'haṃ yajñadatta ityātmani dṛṣṭapratyakṣamidaṃ bhavet evaṃ yujyeta ahaṃśabdasyātmavācakatvam yāvatā śarīrābhidhāyakadevadattaśabdaikārthādhikaraṇatvād ahaṃśabdo'pi śarīravācakaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 10, 1.0 yadi khalvahaṃ devadatto'haṃ yajñadatta ityātmani dṛṣṭapratyakṣamidaṃ bhavet evaṃ yujyeta ahaṃśabdasyātmavācakatvam yāvatā śarīrābhidhāyakadevadattaśabdaikārthādhikaraṇatvād ahaṃśabdo'pi śarīravācakaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 10, 3.0 devadattaśabdaḥ kathaṃ śarīre ityāha //
VaiSūVṛ zu VaiśSū, 3, 2, 11.1, 1.0 gamanavācinā gacchati iti śabdena saha prayogād devadattaśabdaḥ śarīravacano 'vasīyate ātmano gatyasambhavāt //
VaiSūVṛ zu VaiśSū, 3, 2, 11.1, 2.0 tasmād ahaṃśabdo'pi śarīre eva devadattaśabdena saha dṛṣṭatvāt //
VaiSūVṛ zu VaiśSū, 3, 2, 12.1, 1.0 devadattaśabdena ekārthādhikaraṇatvād yo'yamupacāro 'haṃśabdasya śarīre sa saṃdigdhaḥ kiṃ śarīrasya ātmopakārakatvād ahaṃśabda ātmābhidhāyaka upacarita uta mukhyatayā śarīrasyābhidhāyakaḥ iti na śarīrātmanor ahaṃśabdasya niścayaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 12.1, 1.0 devadattaśabdena ekārthādhikaraṇatvād yo'yamupacāro 'haṃśabdasya śarīre sa saṃdigdhaḥ kiṃ śarīrasya ātmopakārakatvād ahaṃśabda ātmābhidhāyaka upacarita uta mukhyatayā śarīrasyābhidhāyakaḥ iti na śarīrātmanor ahaṃśabdasya niścayaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 12.1, 1.0 devadattaśabdena ekārthādhikaraṇatvād yo'yamupacāro 'haṃśabdasya śarīre sa saṃdigdhaḥ kiṃ śarīrasya ātmopakārakatvād ahaṃśabda ātmābhidhāyaka upacarita uta mukhyatayā śarīrasyābhidhāyakaḥ iti na śarīrātmanor ahaṃśabdasya niścayaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 12.1, 1.0 devadattaśabdena ekārthādhikaraṇatvād yo'yamupacāro 'haṃśabdasya śarīre sa saṃdigdhaḥ kiṃ śarīrasya ātmopakārakatvād ahaṃśabda ātmābhidhāyaka upacarita uta mukhyatayā śarīrasyābhidhāyakaḥ iti na śarīrātmanor ahaṃśabdasya niścayaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 1.0 pratyagātmanīti ātmani paratreti śarīre //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 2.0 yadi ahaṃśabdaḥ śarīravacanaḥ syāt evaṃ sati tasmin piṇḍe devadattaśabda iva sarvaiḥ prayujyeta //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 5.0 śarīra iva ātmanyapi parairaprayogānna syāditi cet ata āha //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 1.0 yajñadattaviṣṇumitrayoḥ sambandhinaḥ śarīraviśeṣād yathā dṛṣṭānna tadīye sukhādāvasmadādīnāṃ jāyate jñānaṃ tathaiva na tadīyāhaṅkāro 'smābhiḥ saṃvedyate yato'haṃśabdaḥ prayujyeta //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 2.0 śarīravācakatve tu yathā śarīraṃ dṛṣṭvā tatra devadattaśabdaṃ prayuñjate tadvadimamapi prayuñjīran na tvevam //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 2.0 śarīravācakatve tu yathā śarīraṃ dṛṣṭvā tatra devadattaśabdaṃ prayuñjate tadvadimamapi prayuñjīran na tvevam //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 3.0 tasmānna śarīre //
VaiSūVṛ zu VaiśSū, 4, 1, 2, 1.0 tasya paramāṇvāder indriyair agṛhyamāṇasyāpi śarīramahābhūtādi kāryaṃ liṅgam //
VaiSūVṛ zu VaiśSū, 4, 2, 1, 1.0 kṣityādipañcakena śarīrārambhe trayāṇāṃ pratyakṣatvād vāyorapratyakṣatvād yathā tadvatā saṃyogo'pyapratyakṣa evaṃ śarīramapratyakṣaṃ syāt pratyakṣāpratyakṣair ārabdhatvāt //
VaiSūVṛ zu VaiśSū, 4, 2, 1, 1.0 kṣityādipañcakena śarīrārambhe trayāṇāṃ pratyakṣatvād vāyorapratyakṣatvād yathā tadvatā saṃyogo'pyapratyakṣa evaṃ śarīramapratyakṣaṃ syāt pratyakṣāpratyakṣair ārabdhatvāt //
VaiSūVṛ zu VaiśSū, 4, 2, 3, 1.0 ātmaśabdena svarūpam svarūpeṇa pañcānāmapi bhūtānāṃ parasparasaṃyogo na pratiṣidhyate śarīre 'nārambhakatvena //
VaiSūVṛ zu VaiśSū, 4, 2, 3, 2.0 pārthivaśarīre jalādīni saṃyogīni na samavāyīni //
VaiSūVṛ zu VaiśSū, 4, 2, 3, 3.0 jalādibhir ayonijameva śarīramārabhyate varuṇalokādau //
VaiSūVṛ zu VaiśSū, 4, 2, 4, 1.0 anekadeśāḥ paramāṇavaḥ tairevārabhyate jalādiśarīram na śukraśoṇitābhyām //
VaiSūVṛ zu VaiśSū, 4, 2, 5, 1.0 dharmaviśeṣāpekṣāḥ paramāṇava eva śarīramārabhante na śukrādi //
VaiSūVṛ zu VaiśSū, 4, 2, 5, 2.0 kathaṃ hi puṇyavatāṃ śukrādimayaṃ śarīraṃ syāt //
VaiSūVṛ zu VaiśSū, 4, 2, 6, 1.0 śalabhādiśarīrākhyāt kāryaviśeṣān manyāmahe santyayonijāni //
VaiSūVṛ zu VaiśSū, 4, 2, 9, 1.0 candramā manaso jātaḥ ityādikācca vedaliṅgāt santyayonijāḥ śarīraviśeṣāḥ //
VaiSūVṛ zu VaiśSū, 4, 2, 9, 2.0 evaṃ jalādiśarīramayonijameva //
VaiSūVṛ zu VaiśSū, 5, 1, 6, 1.0 ātmeti śarīraikadeśaḥ yathā caitadapratyayaṃ haste musale ca karma tathaiva hastāvayavasaṃyogāddhastagatavegāpekṣād hastotpatanakāle'vayave tasminnapratyayaṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 5, 1, 11.1, 1.0 yad garbhasya spandanādikarma tadātmaśarīraikadeśasaṃyogāj jīvanapūrvakaprayatnāpekṣād bhavatīti sapratyayam mātuḥ kāryāvaskaropasarpaṇakarma garbhasyāpratyayamātmasaṃyogādadṛṣṭāpekṣād bhavatīti //
VaiSūVṛ zu VaiśSū, 5, 1, 13.1, 1.0 śarīravidhārakaprayatnābhāve suptasyāṅgānāṃ patanaṃ gurutvād bhavati tadābhisaṃdher abhāvāt //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 5, 2, 17.1, 1.0 yadā hi ātmani mano'vasthitaṃ nendriyeṣu tadā catuṣṭayasannikarṣasyānārambhāt tatkāryayoḥ sukhaduḥkhayor abhāvarūpo vidyamānaśarīrasyātmano vāyunigrahāpekṣa ātmano manasā saṃyogo yogaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
VaiSūVṛ zu VaiśSū, 5, 2, 20.1, 1.0 evaṃrūpasyānādyapasarpaṇādinimittasyādṛṣṭasyābhāve jīvanākhyasyātmamanaḥsaṃyogasyābhāvo 'nyasya ca śarīrasyāprādurbhāvo yaḥ sa mokṣaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 10, 1.0 parasya hiṃsāyāṃ śarīramānasaduḥkharūpāyāṃ pravṛttaṃ duṣṭaṃ jānīṣva //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 1.0 viśiṣṭadeśakālāpekṣeṇāmbhasā yaḥ śarīrasya saṃyogastadabhiṣecanaṃ snānam //
VaiSūVṛ zu VaiśSū, 6, 2, 13.1, 1.0 yair yair asya sukhahetubhiḥ śarīraṃ bhāvitaṃ tanmaya ivāste //
VaiSūVṛ zu VaiśSū, 6, 2, 14.1, 1.0 yadā tṛpto bhavati tadāsya tṛptinimitto rāgo bhavati śarīrapuṣṭeḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 18.1, 1.0 saṃcitau yadā dharmādharmau bhavataḥ tadā śarīrendriyaiḥ saṃyogo janmākhyo bhavati kṣīṇayośca tayormaraṇakāle viyogaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 18.1, 2.0 punarapyābhyāṃ dharmādharmābhyāṃ śarīrādisaṃyogo vibhāgaścetyevam anādir ayaṃ ghaṭīyantravadāvartate jantuḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 11.1, 3.0 vibhāgajastu aṅgulyoranyonyavibhāgād vinaṣṭamātre dvyaṅgule'ṅgulyākāśavibhāgaḥ kāraṇākāraṇayorvā hastākāśayor vibhāgāccharīrākāśavibhāgaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 14.1, 2.0 yutasiddhir dvayor anyatarasya vā pṛthaggatimattvam sā ca nityayoḥ yutāśrayasamavetatvaṃ cānityayoḥ yathā ghaṭapaṭayoḥ tvagindriyapārthivaśarīrayośca //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 1.0 gandhajñānaṃ ghrāṇam tasminnārabdhavye pṛthivī kāraṇaṃ bhūyastvāt śarīrāpekṣayā tu bhūyastvam //
VaiSūVṛ zu VaiśSū, 10, 7, 2.0 yathā cotpattau evaṃ vināśe'pi prayatnānantarotpattīnāṃ ghaṭādidravyāṇāṃ vināśe abhūt iti pratyayasya bhūtapratyakṣābhāvāt ityādinā kathitatvād idānīṃ pāriṇāmike śarīrādau kathyate //
VaiSūVṛ zu VaiśSū, 10, 8, 2.0 pāṇipādagrīvādīnavayavān vibhaktānupalabhya vinaṣṭād asamavāyikāraṇāt saṃyogādvinaṣṭe kārye abhūtkāryaṃ śarīrākhyam iti jāyate buddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 9, 1.0 sati saṃyoge caśabdādasati ghātakādivināśakāraṇavyāpāre'pi keṣāṃcid grīvādyavayavānāmanivṛtte saṃyoge vibhāgācca pāṇyādīnāṃ vinivṛtte kāryasya śarīrāderasamavāyād vināśakāraṇāghrātatvena pracalitatvād vinaṣṭāvinaṣṭasaṃyogālocanena kāryaṃ naśyati iti jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 10, 10, 1.0 śarīrādau kvacidekasminnarthe yadā pāṇyādayo'vayavāḥ samavāyina upalabdhāḥ athāsya teṣu ekadeśabuddhirutpannā idānīṃ tān vibhajya vibhaktānupalabhya etasminnekadeśini abhūta kāryam iti jñānotpattiḥ //
Varāhapurāṇa
VarPur, 27, 6.2 avadhyastvaṃ hi bhavitā na śarīraṃ spṛśenmahīm //
VarPur, 27, 31.2 śarīrād devatānāṃ tu tadidaṃ kīrtitaṃ mayā //
VarPur, 27, 35.1 kāmādigaṇa eṣo'yaṃ śarīre parikīrtitaḥ /
Viṣṇupurāṇa
ViPur, 1, 4, 29.2 vidhunvato vedamayaṃ śarīraṃ romāntarasthā munayaḥ stuvanti //
ViPur, 1, 5, 40.2 brahmaṇas tu śarīrāṇi triguṇopāśrayāṇi tu //
ViPur, 1, 5, 62.1 indriyārtheṣu bhūteṣu śarīreṣu ca sa prabhuḥ /
ViPur, 1, 7, 1.3 taccharīrasamutpannaiḥ kāryais taiḥ karaṇaiḥ saha /
ViPur, 1, 7, 42.1 evaṃ sarvaśarīreṣu bhagavān bhūtabhāvanaḥ /
ViPur, 1, 9, 122.1 śarīrārogyam aiśvaryam aripakṣakṣayaḥ sukham /
ViPur, 1, 9, 124.2 mā śarīraṃ kalatraṃ ca tyajethāḥ sarvapāvani //
ViPur, 1, 11, 35.1 śarīre na ca te vyādhir asmābhir upalakṣyate /
ViPur, 1, 12, 15.1 putrakāsmān nivartasva śarīravyayadāruṇāt /
ViPur, 1, 13, 22.2 nṛpasyaite śarīrasthāḥ sarvadevamayo nṛpaḥ //
ViPur, 1, 15, 146.2 śarīram adrikaṭhinaṃ sarvatrācyutacetasaḥ //
ViPur, 1, 17, 62.1 kva śarīram aśeṣāṇāṃ śleṣmādīnāṃ mahācayaḥ /
ViPur, 2, 8, 50.2 akṣayatvaṃ śarīrāṇāṃ maraṇaṃ ca dine dine //
ViPur, 2, 13, 94.2 śarīrākṛtibhedāstu bhūpaite karmayonayaḥ //
ViPur, 2, 14, 4.2 śarīram anyadasmatto yeneyaṃ śibikā dhṛtā //
ViPur, 3, 9, 32.1 kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ śārīramagniṃ svamukhe juhoti /
ViPur, 3, 12, 38.2 śarīratrāṇakāmo vai sopānatkaḥ sadā vrajet //
ViPur, 3, 17, 33.1 yannaḥ śarīreṣu yadanyadeheṣvaśeṣavastuṣvajamavyayaṃ yat /
ViPur, 3, 17, 41.2 ityukto bhagavāṃstebhyo māyāmohaṃ śarīrataḥ /
ViPur, 3, 18, 44.1 devādiniḥśvāsahataṃ śarīraṃ yasya veśma ca /
ViPur, 4, 2, 16.3 puraṃjayo nāma śaśādasya ca rājarṣes tanayaḥ kṣatriyavaryas taccharīre 'ham aṃśena svayam evāvatīrya tān aśeṣān asurān nihaniṣyāmi tad bhavadbhiḥ puraṃjayo 'suravadhārthāya kāryodyogaḥ kārya iti /
ViPur, 4, 2, 83.1 duḥkhaṃ yadaivaikaśarīrajanma śatārdhasaṃkhyaṃ tat prasūtam /
ViPur, 4, 3, 16.1 parituṣṭena viśvāmitreṇa saśarīraḥ svargam āropitaḥ //
ViPur, 4, 4, 15.1 atyārtajagatparitrāṇāya ca bhagavato 'tra śarīragrahaṇam ity ākarṇya bhagavān āhālpair eva dinair vinaṅkṣyantīti //
ViPur, 4, 4, 22.1 tatas tenāpi bhagavatā kiṃcidīṣatparivartitalocanenāvalokitāḥ svaśarīrasamutthenāgninā dahyamānā vineśuḥ //
ViPur, 4, 4, 31.1 yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃdhitam apy asyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajam api patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatīty uktaḥ praṇamya bhagavate 'śvam ādāya pitāmahayajñam ājagāma //
ViPur, 4, 5, 13.1 nimer api taccharīram atimanoharagandhatailādibhir upasaṃskriyamāṇaṃ naiva kledādikaṃ doṣam avāpa sadyo mṛta iva tasthau //
ViPur, 4, 5, 17.1 na hy etādṛg anyad duḥkham asti yaccharīrātmanor viyoge bhavati //
ViPur, 4, 5, 18.1 tad aham icchāmi sakalalokalocaneṣu vastuṃ na punaḥ śarīragrahaṇaṃ kartum ityevam uktair devair asāv aśeṣabhūtānāṃ netreṣv avatāritaḥ //
ViPur, 4, 5, 20.1 aputrasya ca tasya bhūbhujaḥ śarīram arājakabhīravo munayo 'raṇyā mamanthuḥ //
ViPur, 4, 13, 98.1 taccharīrāmbarādiṣu ca bahuprakāram anvicchann api syamantakamaṇiṃ nāvāpa yadā tadopagamya balabhadram āha //
ViPur, 4, 24, 147.1 kathāśarīratvam avāpa yad vai māndhātṛnāmā bhuvi cakravartī /
ViPur, 4, 24, 150.2 tiṣṭhantu tāvat tanayātmajāyāḥ kṣetrādayo ye ca śarīrato 'nye //
ViPur, 5, 1, 51.2 śarīragrahaṇaṃ vyāpindharmatrāṇāya te param //
ViPur, 5, 9, 27.1 sahasravaktro hi bhavānmahātmā sahasrahastāṅghriśarīrabhedaḥ /
ViPur, 5, 20, 48.2 kva vajrakaṭhinābhogaśarīro 'yaṃ mahāsuraḥ //
ViPur, 5, 33, 42.1 devatiryaṅmanuṣyeṣu śarīragrahaṇātmikā /
ViPur, 5, 36, 20.1 patatā taccharīreṇa gireḥ śṛṅgamaśīryata /
ViPur, 5, 38, 66.1 sa devo 'nyaśarīrāṇi samāviśya jagatsthitim /
Viṣṇusmṛti
ViSmṛ, 1, 43.2 śarīradhāribhiḥ śastraiḥ sevyamānaṃ samantataḥ //
ViSmṛ, 43, 44.2 kūṭāgārapramāṇaiś ca śarīrair yātanākṣamaiḥ //
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
ViSmṛ, 95, 1.1 vānaprasthas tapasā śarīraṃ śoṣayet //
ViSmṛ, 96, 26.1 śarīrasyāśucibhāvam //
ViSmṛ, 96, 43.1 śarīraṃ cedaṃ saptadhātukaṃ paśyet //
ViSmṛ, 96, 80.1 śarīre 'smin sapta sirāśatāni //
ViSmṛ, 96, 92.1 kanīnike akṣikūṭe śaṣkulī karṇau karṇapattrakau gaṇḍau bhruvau śaṅkhau dantaveṣṭau oṣṭhau kakundare vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātikau stanau upajihvā sphicau bāhū jaṅghe ūrū piṇḍike tālūdaraṃ bastiśīrṣau cibukaṃ galaśuṇḍike avaṭuścetyasmin śarīre sthānāni //
ViSmṛ, 96, 97.1 idaṃ śarīraṃ vasudhe kṣetram ityabhidhīyate /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 13.1 tathānātmany ātmakhyātir bāhyopakaraṇeṣu cetanācetaneṣu bhogādhiṣṭhāne vā śarīre puruṣopakaraṇe vā manasy anātmany ātmakhyātir iti //
YSBhā zu YS, 2, 28.1, 15.1 sthitikāraṇaṃ manasaḥ puruṣārthatā śarīrasyevāhāra iti //
YSBhā zu YS, 2, 28.1, 23.1 dhṛtikāraṇaṃ śarīram indriyāṇām tāni ca tasya //
YSBhā zu YS, 2, 28.1, 24.1 mahābhūtāni śarīrāṇām tāni ca parasparaṃ sarveṣām //
YSBhā zu YS, 3, 38.1, 1.1 lolībhūtasya manaso 'pratiṣṭhasya śarīre karmāśayavaśād bandhaḥ pratiṣṭhety arthaḥ //
YSBhā zu YS, 3, 38.1, 3.1 pracārasaṃvedanaṃ ca samādhijam eva karmabandhakṣayāt svacittasya pracārasaṃvedanāc ca yogī cittaṃ svaśarīrān niṣkṛṣya śarīrāntareṣu nikṣipati //
YSBhā zu YS, 3, 38.1, 3.1 pracārasaṃvedanaṃ ca samādhijam eva karmabandhakṣayāt svacittasya pracārasaṃvedanāc ca yogī cittaṃ svaśarīrān niṣkṛṣya śarīrāntareṣu nikṣipati //
YSBhā zu YS, 3, 38.1, 5.1 yathā madhukararājānaṃ makṣikā utpatantam anūtpatanti niviśamānam anuniviśante tathendriyāṇi paraśarīrāveśe cittam anuvidhīyanta iti //
YSBhā zu YS, 3, 43.1, 1.1 śarīrād bahir manaso vṛttilābho videhā nāma dhāraṇā //
YSBhā zu YS, 3, 43.1, 2.1 sā yadi śarīrapratiṣṭhasya manaso bahirvṛttimātreṇa bhavati sā kalpitety ucyate //
YSBhā zu YS, 3, 43.1, 3.1 yā tu śarīranirapekṣā bahirbhūtasyaiva manaso bahirvṛttiḥ sā khalvakalpitā //
YSBhā zu YS, 3, 43.1, 4.1 tatra kalpitayā sādhayanty akalpitāṃ mahāvidehām iti yathā paraśarīrāṇy āviśanti yoginaḥ //
YSBhā zu YS, 3, 44.1, 8.1 pratyastamitabhedāvayavānugataḥ śarīraṃ vṛkṣo yūthaṃ vanam iti //
YSBhā zu YS, 3, 44.1, 16.1 ayutasiddhāvayavaḥ saṃghātaḥ śarīraṃ vṛkṣaḥ paramāṇur iti //
YSBhā zu YS, 3, 45.1, 14.1 taddharmānabhighātaśca pṛthvī mūrtyā na niruṇaddhi yoginaḥ śarīrādikriyāṃ śilām apy anuviśatīti nāpaḥ snigdhāḥ kledayanti nāgnir uṣṇo dahati na vāyuḥ praṇāmī vahati //
YSBhā zu YS, 4, 10.1, 6.1 ghaṭaprāsādapradīpakalpaṃ saṃkocavikāsi cittaṃ śarīraparimāṇākāramātram ity apare pratipannāḥ //
YSBhā zu YS, 4, 10.1, 11.1 śarīrādisādhanāpekṣaṃ bāhyaṃ stutidānābhivādanādi //
Yājñavalkyasmṛti
YāSmṛ, 1, 84.1 krīḍāṃ śarīrasaṃskāraṃ samājotsavadarśanam /
YāSmṛ, 1, 98.1 śarīracintāṃ nirvartya kṛtaśaucavidhir dvijaḥ /
YāSmṛ, 3, 9.2 karmabhiḥ svaśarīrotthais tatra kā paridevanā //
YāSmṛ, 3, 69.2 ajaḥ śarīragrahaṇāt sa jāta iti kīrtyate //
YāSmṛ, 3, 84.1 tasya ṣoḍhā śarīrāṇi ṣaṭ tvaco dhārayanti ca /
YāSmṛ, 3, 132.1 anantāś ca yathā bhāvāḥ śarīreṣu śarīriṇām /
YāSmṛ, 3, 158.2 śarīraparisaṃkhyānaṃ pravṛttiṣv aghadarśanam //
YāSmṛ, 3, 161.1 śarīrasaṃkṣaye yasya manaḥ sattvastham īśvaram /
YāSmṛ, 3, 164.2 śarīreṇa ca nātmāyaṃ muktapūrvaḥ kathaṃcana //
YāSmṛ, 3, 168.2 tena devaśarīrāṇi sadhāmāni prapadyate //
YāSmṛ, 3, 202.2 nijaṃ śarīram utsṛjya parakāyapraveśanam //
Śatakatraya
ŚTr, 1, 86.1 ālasyaṃ hi manuṣyāṇāṃ śarīrastho mahān ripuḥ /
ŚTr, 3, 76.2 dharā gacchaty antaṃ dharaṇidharapādair api dhṛtā śarīre kā vārtā karikalabhakarṇāgracapale //
ŚTr, 3, 79.1 yāvat svastham idaṃ śarīram arujaṃ yāvacca dūre jarā yāvaccendriyaśaktir apratihatā yāvat kṣayo nāyuṣaḥ /
Śivasūtra
ŚSūtra, 1, 3.1 yonivargaḥ kalāśarīram //
ŚSūtra, 1, 13.1 dṛśyaṃ śarīram //
ŚSūtra, 1, 17.1 śaktisaṃdhāne śarīrotpattiḥ //
ŚSūtra, 2, 3.1 vidyāśarīrasattā mantrarahasyam //
ŚSūtra, 2, 8.1 mātṛkācakrasaṃbodhaḥ śarīraṃ haviḥ //
ŚSūtra, 3, 4.1 śarīre saṃhāraḥ kalānām //
ŚSūtra, 3, 26.1 śarīravṛttir vratam //
ŚSūtra, 3, 39.1 cittasthitivac charīrakaraṇabāhyeṣu //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 16.1 hutāgnikalpaiḥ saviturgabhastibhiḥ kalāpinaḥ klāntaśarīracetasaḥ /
Amaraughaśāsana
AmarŚās, 1, 11.1 ayaṃ prakṛtibhedaḥ pṛthvī āpaḥ tejaḥ vāyuḥ ākāśaś ca iti śarīre pañcaguṇāḥ mahābhūtāni bhavanti tatraiva tāni pañcavidhāni bhavanti //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 19.2 tathaivāsmin śarīre 'ntaḥ paritaḥ parameśvaraḥ //
Aṣṭāvakragīta, 2, 3.1 saśarīram aho viśvaṃ parityajya mayādhunā /
Aṣṭāvakragīta, 2, 13.2 asaṃspṛśya śarīreṇa yena viśvaṃ ciraṃ dhṛtam //
Aṣṭāvakragīta, 2, 19.1 saśarīram idaṃ viśvaṃ na kiṃcid iti niścitam /
Aṣṭāvakragīta, 2, 20.1 śarīraṃ svarganarakau bandhamokṣau bhayaṃ tathā /
Aṣṭāvakragīta, 3, 10.1 ceṣṭamānaṃ śarīraṃ svaṃ paśyaty anyaśarīravat /
Aṣṭāvakragīta, 3, 10.1 ceṣṭamānaṃ śarīraṃ svaṃ paśyaty anyaśarīravat /
Aṣṭāvakragīta, 10, 6.1 rājyaṃ sutāḥ kalatrāṇi śarīrāṇi sukhāni ca /
Aṣṭāvakragīta, 18, 84.2 niścintaḥ svaśarīre 'pi nirāśaḥ śobhate budhaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 42.1 tam imam aham ajaṃ śarīrabhājāṃ hṛdi hṛdi dhiṣṭhitam ātmakalpitānām /
BhāgPur, 2, 1, 25.1 aṇḍakośe śarīre 'smin saptāvaraṇasaṃyute /
BhāgPur, 2, 10, 15.1 antaḥ śarīra ākāśāt puruṣasya viceṣṭataḥ /
BhāgPur, 3, 8, 11.1 so 'ntaḥ śarīre 'rpitabhūtasūkṣmaḥ kālātmikāṃ śaktim udīrayāṇaḥ /
BhāgPur, 3, 13, 39.2 sattrāṇi sarvāṇi śarīrasaṃdhis tvaṃ sarvayajñakratur iṣṭibandhanaḥ //
BhāgPur, 3, 31, 14.1 yaḥ pañcabhūtaracite rahitaḥ śarīre channo 'yathendriyaguṇārthacidātmako 'ham /
BhāgPur, 4, 20, 6.1 asaṃsaktaḥ śarīre 'sminamunotpādite gṛhe /
BhāgPur, 4, 21, 35.1 pradhānakālāśayadharmasaṅgrahe śarīra eṣa pratipadya cetanām /
BhāgPur, 10, 1, 51.2 evaṃ hi jantorapi durvibhāvyaḥ śarīrasaṃyogaviyogahetuḥ //
BhāgPur, 11, 2, 41.2 saritsamudrāṃś ca hareḥ śarīraṃ yat kiṃ ca bhūtaṃ praṇamed ananyaḥ //
BhāgPur, 11, 11, 10.1 daivādhīne śarīre 'smin guṇabhāvyena karmaṇā /
BhāgPur, 11, 19, 43.2 gṛhaṃ śarīraṃ mānuṣyaṃ guṇāḍhyo hy āḍhya ucyate //
Bhāratamañjarī
BhāMañj, 1, 276.1 sākṣiṇo 'ntaḥśarīrasthā yasya pañca sahāparaiḥ /
BhāMañj, 1, 348.2 śarīrabhāravāho hi jarī sarvāpadāṃ padam //
BhāMañj, 1, 618.1 śarīramātraśeṣo 'haṃ gṛhāṇāstrāṇi dakṣiṇām /
BhāMañj, 5, 466.1 sarvadevamaye tasya śarīre bhāsvaratviṣaḥ /
BhāMañj, 6, 150.2 śarīraṃ kṣetramityāhuḥ kṣetrajñaṃ māṃ vidurbudhāḥ /
BhāMañj, 6, 183.1 so 'pyacchakīrtiratha bhīṣmamukhānupetya prahvaḥ śarīrapaṇasaṃśritadhārtarāṣṭrān /
BhāMañj, 6, 261.1 tomareṣvātapatreṣu śarīreṣu ca bhūbhujām /
BhāMañj, 6, 475.1 śarīrahāriṇo ghorāḥ kirātaraṇasākṣiṇaḥ /
BhāMañj, 7, 18.2 śarīrahāriṇaḥ petur droṇanāmāṅkitāḥ śarāḥ //
BhāMañj, 7, 490.1 athavā bhārayogyasya śarīrasyāsya te paśoḥ /
BhāMañj, 9, 5.2 pareṇaiva śarīreṇa paralokagato naraḥ //
BhāMañj, 12, 45.2 prahṛtaṃ tvaccharīre yair dhik tān dagdhavilocanān //
BhāMañj, 13, 7.2 śarīraśeṣairasmābhirghātitā vibhavārthibhiḥ //
BhāMañj, 13, 114.1 dhanamāyuḥ śarīraṃ ca jātistaruṇatā tathā /
BhāMañj, 13, 127.1 viṣādaṃ mā vṛthā rājañśarīrocchoṣaṇaṃ kṛthāḥ /
BhāMañj, 13, 144.1 yaśaḥśarīramaviśatso 'mbarīṣaśca pārthivaḥ /
BhāMañj, 13, 303.1 kuto dhanaṃ kuto dārāḥ śarīraṃ ca kuto nṛṇām /
BhāMañj, 13, 335.2 na śarīrāṇi cetāṃsi sthirāṇi na hi dehinām //
BhāMañj, 13, 522.2 śarīrarakṣā prathamaṃ tāsāṃ buddhiśca bheṣajam //
BhāMañj, 13, 609.2 śarīre rakṣite tasminsarvaṃ bhavati rakṣitam //
BhāMañj, 13, 773.1 asmiñśarīre bahuśo nirviṇṇo 'pi bhayādaham /
BhāMañj, 13, 798.2 tyaktvā śarīramāgaccha divyaṃ divyavapuḥ padam //
BhāMañj, 13, 824.1 dṛṣṭvā śarīrāntarago mohādyairna vilokyate /
BhāMañj, 13, 846.2 krameṇendriyavaikalyāccharīraṃ yāti pañcadhā //
BhāMañj, 13, 896.1 śokadagdhaśarīrāṇāṃ prarohaḥ kva punaḥ śriyaḥ /
BhāMañj, 13, 965.1 glāniṃ śarīraṃ nāyāti yathā na maraṇaṃ bhavet /
BhāMañj, 13, 965.2 tathā karma pravarteta śarīraṃ dharmasādhanam //
BhāMañj, 13, 1108.1 asminśarīrakusume bhṛṅgavajjīvite sthite /
BhāMañj, 13, 1175.1 vihasyotpatya sahasā saśarīro 'pyadehavat /
BhāMañj, 13, 1472.1 jñātvā ruciṃ śarīrāntaḥ praviśa tvaṃ samīravat /
BhāMañj, 13, 1505.2 taddṛṣṭipātānmatsyāśca saśarīrā divaṃ gatāḥ //
BhāMañj, 13, 1598.2 śarīraṃ pīvaramidaṃ cintāśūnyasya vardhate //
BhāMañj, 13, 1638.2 hutvā śarīraṃ caṇḍālaḥ prāpa puṇyaṃ punargatim //
BhāMañj, 13, 1645.1 gatvā yatra śarīrānte narāḥ kālavaśīkṛtāḥ /
BhāMañj, 13, 1654.1 saśarīraḥ purā rājā brahmalokaṃ bhagīrathaḥ /
BhāMañj, 13, 1660.1 tato 'bravītsuraguruḥ śarīraṃ pāñcabhautikam /
BhāMañj, 13, 1694.1 asmin api śarīre te rakṣārthaṃ ko 'yamāgrahaḥ /
BhāMañj, 14, 166.2 śarīratyāganiyamaṃ cakre kilbiṣakūṇitaḥ //
BhāMañj, 14, 200.2 saśarīrā divaṃ prāpuḥ sarve te ślāghyavṛttayaḥ //
BhāMañj, 16, 42.2 pārthaḥ śarīraṃ saṃskṛtya cakāra salilakriyām //
BhāMañj, 17, 22.2 śunā virahitaḥ svargaṃ saśarīro na kāmaye //
BhāMañj, 17, 28.2 svasti te vraja bhūpāla saśarīraḥ surālayam //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 7.1, 2.0 sarvasthānaśarīrabandhanavaśāt skandhoddhṛtānāṃ yathā nāḍīnāṃ mukhataḥ sudhānidhijalaṃ siñcann adho gacchati //
Devīkālottarāgama
DevīĀgama, 1, 78.2 anenaiva śarīreṇa sarvajñaḥ san prakāśate //
Garuḍapurāṇa
GarPur, 1, 4, 8.2 śarīragrahaṇaṃ pūrvaṃ sṛṣṭyarthaṃ kurute prabhuḥ //
GarPur, 1, 4, 9.2 śarīragrahaṇaṃ kṛtvāsṛjadetaccarācaram //
GarPur, 1, 4, 27.2 jyotsnā rātryahanī sandhyā śarīrāṇi tu tasya vai //
GarPur, 1, 9, 6.1 prāṇavaṃ cintayed vyomni śarīre 'nyattu kāraṇam /
GarPur, 1, 15, 90.2 śaraṇyaścaiva nityaśca buddho muktaḥ śarīrabhṛt //
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 44, 6.1 ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu /
GarPur, 1, 89, 32.1 yeṣāṃ hute 'gnau haviṣā ca tṛptirye bhuñjate vipraśarīrasaṃsthāḥ /
GarPur, 1, 92, 8.1 hiraṇmayaśarīraśca cāruhārī śubhāṅgadaḥ /
GarPur, 1, 95, 29.2 krīḍāśarīrasaṃskārasamājotsavadarśanam //
GarPur, 1, 96, 8.2 śarīracintāṃ nirvartya kṛtaśaucavidhirdvijaḥ //
GarPur, 1, 110, 2.2 na tuṣṭimutpādayate śarīre hyandhasya dārā iva darśanīyāḥ //
GarPur, 1, 111, 25.1 dhigdhik śarīrasukhalālitamānaveṣu mā khedayeddhanakṛśaṃ hi śarīrameva /
GarPur, 1, 111, 25.1 dhigdhik śarīrasukhalālitamānaveṣu mā khedayeddhanakṛśaṃ hi śarīrameva /
GarPur, 1, 113, 28.1 karmajanyaśarīreṣu rogāḥ śarīramānasāḥ /
GarPur, 1, 113, 28.1 karmajanyaśarīreṣu rogāḥ śarīramānasāḥ /
GarPur, 1, 113, 60.1 śarīramevāyatanaṃ duḥkhasya ca sukhasya ca /
GarPur, 1, 113, 60.2 jīvitaṃ ca śarīraṃ ca jātyaiva saha jāyate //
GarPur, 1, 114, 75.1 cittāyattaṃ dhātuvaśyaṃ śarīraṃ citte naṣṭe dhātavo yānti nāśam /
GarPur, 1, 124, 6.1 tatrāsti liṅgaṃ svaṃ rakṣañcharīraṃ cākṣipattataḥ /
GarPur, 1, 128, 20.1 asāmarthye śarīrasya putrādīnkārayedvratam /
GarPur, 1, 147, 34.1 pūrvaṃ śarire śarīre tāpo manasi mānase /
GarPur, 1, 147, 81.2 śarīre niyataṃ vātājjvaraḥ syāt paurvarātrikaḥ //
GarPur, 1, 152, 6.1 śarīrasandhim āviśya tāḥ śirāḥ pratipīḍayan /
GarPur, 1, 155, 18.1 vikāraiḥ kliśyate jātu na sa śarīramānasaḥ /
GarPur, 1, 156, 22.1 kṣobhayedanilānanyān sarvendriyaśarīragān /
GarPur, 1, 166, 2.1 adṛṣṭaduṣṭapavanaśarīramaviśeṣataḥ /
GarPur, 1, 166, 34.2 jatrorūrdhvaṃ rujastīvrāḥ śarīrārdhadharo 'pi vā //
GarPur, 1, 166, 46.2 abhibhūyetaraṃ doṣaṃ śarīraṃ pratipadyate //
GarPur, 1, 167, 11.2 karoti khañjaṃ paṅguṃ vā śarīraṃ sarvataścaran //
Gītagovinda
GītGov, 1, 5.2 keśava dhṛtamīnaśarīra jaya jagadīśa hare //
GītGov, 1, 14.1 keśava dhṛtarāmaśarīra jaya jagadīśa hare //
GītGov, 1, 18.1 keśava dhṛtabuddhaśarīra jaya jagadīśa hare //
GītGov, 1, 19.2 keśava dhṛtakalkiśarīra jaya jagadīśa hare //
GītGov, 7, 33.1 śramajalakaṇabharasubhagaśarīrā /
GītGov, 11, 52.2 maṇigaṇakiraṇasamūhasamujjvalabhūṣaṇasubhagaśarīram //
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 3.2 putrasya pitṛśarīrāvayavānvayena pitrā saha //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 4.0 evaṃ pitāmahādibhirapi pitṛdvāreṇa śarīrāvayavānvayataḥ //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 5.0 evaṃ mātṛśarīrāvayavānvayena mātrā tathā mātāmahādibhirapi mātṛdvāreṇa //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 6.0 tathā mātṛsvasṛmātulādibhir apyekaśarīrāvayavānvayāt tathā pitṛsvasrādibhirapi //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 7.0 tathā patyā saha patnyā ekaśarīrārambhakatayā //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 8.0 evaṃ bhrātṛbhāryyāṇāmapi ekaśarīrārambhakaiḥ svasvapatibhiḥ sahaikaśarīrārambhakatvena //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 8.0 evaṃ bhrātṛbhāryyāṇāmapi ekaśarīrārambhakaiḥ svasvapatibhiḥ sahaikaśarīrārambhakatvena //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 9.0 evaṃ yatra yatra sapiṇḍaśabdastatra sākṣāt paramparayā ekaśarīrāvayavānvayena jñeya iti mitākṣarākāraḥ //
Hitopadeśa
Hitop, 1, 49.2 śarīrasya guṇānāṃ ca dūram atyantam antaram /
Hitop, 1, 49.3 śarīraṃ kṣaṇavidhvaṃsi kalpāntasthāyino guṇāḥ //
Hitop, 1, 66.3 śarīreṇa samaṃ nāśaṃ sarvam anyaddhi gacchati //
Hitop, 2, 20.10 svātantryaṃ yac charīrasya mūḍhais tad api hāritam //
Hitop, 3, 106.2 śarīradharmakośebhyaḥ kṣipraṃ sa parihīyate //
Hitop, 3, 148.2 atha kukkuṭenāgatya rājahaṃsasya śarīre kharataranakhāghātaḥ kṛtaḥ /
Hitop, 4, 61.10 atha kadācit siṃhasya śarīravaikalyād bhūrivṛṣṭikāraṇāc cāhāram alabhamānās te vyagrā babhūvuḥ /
Hitop, 4, 80.2 api svena śarīreṇa kim utānyena kenacit //
Hitop, 4, 136.5 ko hi nāma śarīrāya dharmāpetaṃ samācaret //
Kathāsaritsāgara
KSS, 1, 1, 32.1 ataḥ śarīrabhūto 'sau mama jātastvadātmanā /
KSS, 1, 1, 38.2 iti kopātparityaktaṃ śarīraṃ tatpriye tvayā //
KSS, 1, 2, 27.2 tvatprasādādgataprāyaḥ sa śāpo me śarīrataḥ //
KSS, 1, 4, 11.1 ahaṃ sadā śarīrāntarvāsinī te sarasvatī /
KSS, 1, 4, 99.2 gatāsorasya bhūpasya śarīraṃ praviśāmyaham //
KSS, 1, 4, 133.1 vyāḍis tato 'vadad rājañ śarīre kṣaṇanaśvare /
KSS, 1, 5, 141.1 dagdhvā śarīramatha dhāraṇayā tayā taddivyāṃ gatiṃ vararuciḥ sa nijāṃ prapede /
KSS, 1, 6, 125.1 śarīravārtāṃ bhūpasya sa ca pṛṣṭo 'bravīd idam /
KSS, 1, 6, 160.1 śarīranirapekṣeṇa tapasā tatra toṣitaḥ /
KSS, 1, 7, 95.1 tataḥ śarīraṃ sakalaṃ tulāṃ rājādhyaropayat /
KSS, 2, 4, 36.2 na caivaṃ vatsarājasya śarīre kuśalaṃ bhavet //
KSS, 3, 2, 28.2 śarīrasaurabheṇāpi nīlotpalasugandhinā //
KSS, 3, 3, 71.2 mānuṣeṇa śarīreṇa rūpakāntyā tu divyayā //
KSS, 3, 4, 115.1 rakṣāmyahaṃ śarīraṃ te tatsukhaṃ svapihi prabho /
KSS, 3, 4, 219.2 śarīraṃ sundara mayā kuru pāṇigrahaṃ mama //
KSS, 4, 2, 40.1 yathā śarīram evedaṃ jalabudbudasaṃnibham /
KSS, 4, 2, 214.2 svaśarīrapradānena mā viṣādaṃ kṛthāḥ sakhe //
KSS, 4, 2, 232.1 pakṣirāja mamāstyeva śarīre māṃsaśoṇitam /
KSS, 5, 1, 137.1 mama tāvaccharīre 'smin vartate viṣamā daśā /
KSS, 5, 1, 170.1 etatprabhāvād etanme śarīram iti kīrtayan /
KSS, 5, 3, 16.1 etacca naiva me duḥkhaṃ śarīraṃ kasya hi sthiram /
KSS, 5, 3, 97.2 tad idānīṃ śarīrasya nigraheṇa paṇo mama //
KSS, 5, 3, 267.2 vidyādharaśarīrāṇi tatraivāsmākam āsate //
KSS, 6, 1, 177.2 śarīrakuśalaṃ caitām apṛccham iha bhīṣitām //
KSS, 6, 2, 12.1 ā śarīram ataḥ sarveṣviṣṭeṣvāśānivartanāt /
KSS, 6, 2, 17.1 kṣipāmo jīvadevaitaccharīraṃ pitṛkānane /
KSS, 6, 2, 44.1 evaṃ nije śarīre 'pi mamatvaṃ nāsti dhīmatām /
Kālikāpurāṇa
KālPur, 53, 40.3 śarīraśuddhiṃ manaso niveśaṃ bhūtaprasāraṃ kurute nṛṇāṃ tat //
KālPur, 56, 56.1 nāstrāṇi tasya śastrāṇi śarīre praviśanti vai /
Kṛṣiparāśara
KṛṣiPar, 1, 149.2 kṛṣibhaṅgo bhavettasya pīḍā vāpi śarīrajā //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 116.1 yāvat svāsthyaṃ śarīreṣu karaṇeṣu ca pāṭavam /
Mukundamālā
MukMā, 1, 21.1 idaṃ śarīraṃ pariṇāmapeśalaṃ patatyavaśyaṃ ślathasaṃdhi jarjaram /
Mātṛkābhedatantra
MBhT, 10, 3.1 devatāyāḥ śarīraṃ ca bījād utpadyate priye /
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 11.1 tathā bījaṃ śarīrādeḥ pācayaty ā niveśanāt /
MṛgT, Vidyāpāda, 8, 1.1 athendriyaśarīrārthaiś cidyogasyānumīyate /
MṛgT, Vidyāpāda, 9, 10.1 śarīrādeḥ śarīrādi yadi tannikhilātyaye /
MṛgT, Vidyāpāda, 9, 10.1 śarīrādeḥ śarīrādi yadi tannikhilātyaye /
MṛgT, Vidyāpāda, 10, 16.2 karmaivāstu śarīrādi tataḥ sarvamapārthakam //
MṛgT, Vidyāpāda, 11, 27.1 sa udānaḥ śarīre'sminsthānaṃ yadyasya dhāraṇe /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 8.1 na cāsya hetor īśvaraśarīreṇānaikāntikatvaṃ yathāhur jaiminīyāḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 8.2 anekāntaś ca hetus te taccharīrādinā bhavet /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 32.2 kāryaṃ śarīrayuktena kartrā vyāptaṃ sadaiva yat /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 36.0 tac cāsya śarīraṃ svanirmitaṃ kartrantaranirmitaṃ vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 37.0 svanirmitatve kim asau tatsargakāle saśarīraḥ śarīrarahito vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 37.0 svanirmitatve kim asau tatsargakāle saśarīraḥ śarīrarahito vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 39.0 śarīravāṃś cet śarīraṃ sṛjati tarhi tad apy asya śarīraṃ kiṃ kṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 39.0 śarīravāṃś cet śarīraṃ sṛjati tarhi tad apy asya śarīraṃ kiṃ kṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 2.0 na hi kadācid asmadādiśarīravat devatāmūrtiḥ kleśakarmavipākāśayayoginy avyāpikā vā icchāmātreṇāsmadādisṛṣṭisthitidhvaṃsakaraṇakṣamaviśiṣṭaiśvaryasampannatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 1.0 jñānakriyātmakaṃ yac caitanyaṃ tad ātmany asti na tu śarīrasamavetam iti cārvākanirākaraṇe vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 5.1 śarīravataḥ karma karaṇaṃ tac ca śarīraṃ karmārabdhaṃ tānyapi śarīrāntareṇa kṛtāni tac ca karmajam iti so 'yaṃ tṛtīyaḥ pāśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 5.1 śarīravataḥ karma karaṇaṃ tac ca śarīraṃ karmārabdhaṃ tānyapi śarīrāntareṇa kṛtāni tac ca karmajam iti so 'yaṃ tṛtīyaḥ pāśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 12.0 kāryaṃ śarīrayuktena kartrā vyāptaṃ sadaiva yat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 2.0 kāryaṃ śarīrayuktena kartrā vyāptam ity uktam abhyupagamyāpi brūmaḥ śarīravattve'pi bhagavato na prāguktadoṣaprasaṅgaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 4.0 na hi parameśvarasya malakarmādi pāśajālaṃ sambhavati yannimittaṃ prākṛtaṃ vapuḥ kalpyate api tu śāktamiti śaktisvarūpaiḥ sadyojātādibhiḥ pañcabhirmantraiḥ svecchāvinirmitamaparimitasāmarthyam adigdeśakālākāravyavacchinnam anupamamahima taccharīraṃ na tv asmadādiśarīrasadṛśam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 4.0 na hi parameśvarasya malakarmādi pāśajālaṃ sambhavati yannimittaṃ prākṛtaṃ vapuḥ kalpyate api tu śāktamiti śaktisvarūpaiḥ sadyojātādibhiḥ pañcabhirmantraiḥ svecchāvinirmitamaparimitasāmarthyam adigdeśakālākāravyavacchinnam anupamamahima taccharīraṃ na tv asmadādiśarīrasadṛśam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 7.2, 1.0 teṣāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāmardhaṃ prayoktṝṇām anugrahītṝṇāṃ dehaṃ śarīram āśrayatvenāpekṣamāṇam īśvaramapekṣata iti tatsāpekṣam ācāryādhikaraṇeśvarāpekṣam akhile māyīye'dhvani svamadhikāram anugrāhyānugrahalakṣaṇaṃ nirvartya sthitikālasyānte māyīyasyādhvano'pyuparamasamaye seśvaramiti mantreśvaraiḥ sahitaṃ śivasāyujyaṃ gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 2.0 iti antarviśrāntāṇusaṃghātaṃ māyātattvaṃ vakṣyamāṇaṃ tasmād granthitattvatas tadgarbhādhikāriṇāṃ kalādyārabdhaśarīrāṇāṃ maṇḍalyādīnāṃ patīnāmaṣṭādaśādhikaṃ śatam ananteśādyabhivyaktaḥ parameśvaraḥ karoti kalādyārabdhadehatvam eṣāṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.1, 2.0 tābhiḥ śarīrendriyajātyāyurbhogakāraṇaṃ karma dehabhājāṃ tatsvāpe pācayati phaladānonmukhamāpādayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 4.3 ityādinā śrūyata evāgameṣvīśvarasya śarīrendriyayogaḥ tatsadbhāve'pi kasmān na tatsavyapekṣe īśvarasya jñānakriye //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 5.0 nāsya jñānakriyopayogī śarīrendriyayogaḥ svabhāvata eva sarvārthakriyā śaktimattvādicchāmātreṇaiva sargasthityādikaraṇakṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 5.0 tathāhi kṛśo'haṃ sthūlo'hamiti śarīra evāhaṃpratyayo dṛṣṭaḥ na ca tadvyatirikta ātmā upalabhyate dehe'styātmā ityasya aśve viṣāṇamityādivat pratyakṣanirākṛtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 2.0 evaṃ ca śarīrārambhakabhūtasadbhāva eva bhāvaḥ tadabhāve cābhāva eva caitanyasya yadi syāt taddehasambandhitayā pratīyeta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 3.0 yāvatā śarīrasadbhāve'pi garbhādāv uttarakālaṃ ca cetanāpagamo dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 5.0 nanu mṛtaśarīre'pi prāṇādyātmakasya vāyorūṣmarūpasya ca tejaso'pagamān na jīvāvasthāyāmiva śarīrārambhakabhūtasadbhāvas tasmād atrācetanatvam yac ca tat sati sattvam anaikāntikīkartum aśaktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 5.0 nanu mṛtaśarīre'pi prāṇādyātmakasya vāyorūṣmarūpasya ca tejaso'pagamān na jīvāvasthāyāmiva śarīrārambhakabhūtasadbhāvas tasmād atrācetanatvam yac ca tat sati sattvam anaikāntikīkartum aśaktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 1.2, 1.0 athetyāṇavarodhaśaktyākhyapāśadvayavicārānantaram indriyairantaḥkaraṇabahiṣkaraṇaiḥ śarīreṇa ca sthūlasūkṣmarūpeṇa arthaiś cendriyārthair viṣayair yo 'yaṃ cidātmano yogaḥ tasyāgāmibhāvād utpattimattvāt kāraṇaṃ nimittam anumīyate na hy utpattimaccāhetukaṃ kiṃcid bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 1.1 tasyendriyaśarīrārthaiś citāṃ yogasya yat suranaratiryagādiniyatasthānavartitvam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 1.2 yacca vailakṣaṇyaṃ vicitrāṇi hi prāṇināṃ śarīrāṇīndriyāṇi viṣayāś ca dṛśyante tatra jātidigdeśakālādivaicitryaṃ tāvat prasiddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 4.0 yasmācca pratipuruṣanaiyatyam na hi śarīrendriyaviṣayāṇāṃ sādhāraṇyaṃ bhogasāmyaprasaṅgāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 6.0 nanu yatas tāvanmātāpitṛsambandhibhyo dehendriyādibhyas tattatsvasadṛśaśarīrakaraṇādi utpadyamānam upalabhyate tataḥ kim adṛṣṭena māyādinā kāraṇena kᄆptenetyāśaṅkyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 1.0 mātāpitṛsaṃśleṣaśarīrendriyādikāraṇakaṃ jantūnāṃ śarīrendriyādi tadbhāve bhāvāttadabhāve cābhāvāditi yadyabhimataṃ tadastu kiṃtvetatpraṣṭavyo bhavān tannikhilātyaye sarvasaṃhāre dehendriyādyutpatteḥ kīdṛśī gatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 1.0 mātāpitṛsaṃśleṣaśarīrendriyādikāraṇakaṃ jantūnāṃ śarīrendriyādi tadbhāve bhāvāttadabhāve cābhāvāditi yadyabhimataṃ tadastu kiṃtvetatpraṣṭavyo bhavān tannikhilātyaye sarvasaṃhāre dehendriyādyutpatteḥ kīdṛśī gatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 16.2, 2.0 tathāca sati śarīrendriyaviṣayādeḥ sarvasyānarthakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 2.3 karmaivāstu śarīrādi tataḥ sarvamapārthakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 20.2, 1.0 avyaktādvyaktaṃ guṇatattvaṃ vyaktāntaraṃ tatkāryaṃ buddhiḥ tasyāḥ sakāśādahaṅkāraḥ cita ātmanaḥ saṃrambhavṛttyantaḥkaraṇamupapadyate yadvyāpārācchārīrāḥ śarīrāntaścarāḥ pañca vāyavaśceṣṭante svaṃ svaṃ vyāpāraṃ vidadhati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 8.0 tasmācciti caitanye ātivāhike kalādikṣityante tattvaśarīre śaktau ca balātmikāyāṃ kalāsu ca somasūryādyātmikāsu prāṇaśabdo jñeyaḥ //
Narmamālā
KṣNarm, 3, 111.2 saśarīraḥ svayaṃ prāpto narakaṃ narakaṇṭakaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 2.1, 1.0 sarvendriyādhiṣṭhānatvena vedotpattimadhyāyaṃ uttaratantrasya dvaividhyam rasasyopacayakaratvādvṛddhenāpi pāñcabhautikatvaṃ ślokena saumyarasasambhūtayor matāntaram prakṛtiṃ svabhāvaṃ api niruktim niruktiṃ śoṇitamevādhikartumāha yadi nirdiṣṭasya māsena abhedaṃ darśayannāha srāvaṇaviṣayam śarīre ityādi //
NiSaṃ zu Su, Śār., 3, 30.1, 1.0 punaḥ athavā vyādhibhedaṃ śarīre sukhasādhyatvādikarmabodhārthaṃ daurhṛdaviśeṣair bījasya saṃyogo ṛtumatyā gṛhītagarbhāyā garbhasya sadyogṛhītagarbhalakṣaṇaṃ īśvaram akālaśabda padyair aviśiṣṭakāraṇād śukrārtavamūlatvācchukrārtavayoḥ ityādi //
NiSaṃ zu Su, Sū., 14, 13.1, 1.0 sa evānnarasa tatraiṣām rasādraktam kālam śarīradhāraṇād ārtavam ityādi //
NiSaṃ zu Su, Śār., 3, 17.2, 1.0 āsthāpanānuvāsane vardhamānaśarīradhātūnāṃ tannirvṛttau vardhamānaśarīradhātūnāṃ vikāraparimāṇaṃ nirdiśannāha ityāha dṛśyata sthāpakamaprāptaprāpakaṃ prāktanaślokābhihitaguṇāguṇopapattiṃ deye //
NiSaṃ zu Su, Śār., 3, 11.2, 1.0 tāsām eva pañcāśata ūrdhvaṃ jarāpacīyamānaśarīradhātūnāṃ kṣayaṃ yāti śanair iti śeṣaḥ //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe durdina ṛju tatra vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā krodhaḥ taccānnavaiṣamyaṃ vayaḥsthāpanaṃ abhighātanimittā yogairiti akhilam tasya nikhilena nanu atheti vājīkaraṇyastvoṣadhaya tatra sa khaluśabdo anyatreti saḥ yathāhītyavyayaṃ kṣīṇasya teṣāmiti avatiṣṭhate rajaḥsaṃjñam tuśabdo sa jīvaraktam yadyapi visratā indragopakaḥ śarīrasthena anyatamam mūlamiti dvividhaṃ kālaḥ annāśraddhā khavaiguṇyāt mahābhāgaṃ lakṣyante yonir dṛṣṭamārtavaṃ kalalaṃ prasannamukhavarṇā nanu māturgarbhiṇyā śramaḥ atra itthaṃbhūtasyāhārasya saumyaṃ kāle daivayogād anyatheti praklinnā bhoktum pratibuddhataraṃ tatreti pūrvamutpannatvādāgantoḥ ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Śār., 3, 9.2, 2.0 yakṛtplīhānau prakṛtisthena api aśeṣadhātupoṣako dravatā indravadhūḥ yaḥ tena pariṇāmaṃ vātātapikaṃ garbhanābhināḍī tathā sa garbhāśayastham saṃkocaṃ karmaṇi iti śrotum anye sa ūrdhvaromarājitvādīni samudāyasaṃkhyā kālavaiṣamyaṃ putrādiviyoge evākhilaṃ śrotṛvyākhyātroḥ yakṛtplīhānau strīyonipravṛttasya prakṛtisthena aśeṣadhātupoṣako dravatā śabdādibhiḥ garbhāśayastham ūrdhvaromarājitvādīni putrādiviyoge aśeṣadhātupoṣako strīyonipravṛttasya ūrdhvaromarājitvādīni lyuṭpratyayaḥ śarīrasya tathā śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam dehaṃ sūtrāṇi abhidadhāmīti kriyāphalasiddhiṃ raktasya iti 'pi gacchanneva dehadhāraṇadhātuśabde dravabhāvaḥ so strīṣu prāpya rasāt saha itthaṃbhūtena ca pañcāśadvarṣāṇi janayed dṛṣṭārtavaḥ yāti //
NiSaṃ zu Su, Sū., 24, 8.4, 3.0 samudrasyeva ityatrādiśabdenāptejovāyvākāśā ityāha svaśabdo śoṇitamadhikṛtaṃ kāraṇādityāha nātyacchaṃ pāṇḍurogyādīnāṃ jīvaccharīre vātādiliṅgatvāt //
NiSaṃ zu Su, Sū., 14, 19.1, 3.0 paripakvaśarīratvāt //
NiSaṃ zu Su, Sū., 14, 28.2, 3.0 mṛtaśarīre śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena āhārarasavīryam atyantaharṣavaśād sātiśayo'rthābhilāṣaḥ śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena atyantaharṣavaśād āhārarasavīryam śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena śītoṣṇavātavarṣātapaprabhṛtinimittāḥ dhātugrahaṇāni hyatra paṭhanti //
NiSaṃ zu Su, Śār., 3, 33.2, 6.0 tasmāt āndhyam bhuktamātra anavagāḍham tena nityaḥ mātṛjā tacca idaṃ āśramasthaṃ videhādhipakīrtitā paramasūkṣma tadvarṣād vājīkaraṇya ārtavaśoṇitaṃ aruṇam śarīraṃ teṣāṃ yuktimāha praśastadeśe āgamācca daivabalapravṛttā rasadoṣajā ghanaḥ tatas ayugmeṣu sphuraṇaṃ kuta sattvetyādi //
NiSaṃ zu Su, Sū., 14, 10.2, 7.2 sthūlāṇvaṃśamalaiḥ bhāgaḥ sthūlāṇvaṃśamalaiḥ sarve śarīraṃ bhidyante puṣṇāti dhātavastridhā /
NiSaṃ zu Su, Sū., 24, 5.5, 9.0 pūjākāmyayā kālāntareṇopacito atyantahrasvaśarīrāḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 11.0 pañcamahābhūtaśarīrakṣetravit mūkaminminavāmanaprabhṛtayo bhūtanimittatvādunmādādīnāṃ adhikāsthīnītyarthaḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 11.0 romarājyādayaś 'stītyāśaṅkānirākaraṇāyāha sa aparā paṭhanti ceti 'stītyāśaṅkānirākaraṇāyāha ceti 'stītyāśaṅkānirākaraṇāyāha atha ca vyutpattir kṛtsnaṃ cakāro ca pūrṇo vistarabhayānna narīṇāṃ śarīram vistarabhayānna na na likhitā //
NiSaṃ zu Su, Sū., 24, 9.2, 12.0 amānuṣopasargādayaḥ copacīyamāne karotītyāha ityanarthakaṃ tiryakpatantī bhautikaśarīreṇa sabhāpuruṣeṣūpamā amānuṣopasargādayaḥ karotītyāha sabhāpuruṣeṣūpamā abhivyāptau te ūcuḥ śanaiḥ māsena majjñaḥ adṛṣṭahetukena ityarthaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 14.0 tu ceti śarīramityādi rasāt antargṛhe //
NiSaṃ zu Su, Sū., 24, 5.5, 16.0 doṣabalapravṛttās ityarthaḥ doṣabalapravṛttās traya kampa paṭhanti tadyathā sa tadyathā ādhyātmikāḥ śukraṃ ityādibhiḥ saptasvāyataneṣu cābhāvānna saptasvāyataneṣu cābhāvānna śarīrasthavātādirajaḥprabhṛtidoṣajanitatvāt //
NiSaṃ zu Su, Sū., 14, 3.4, 17.0 sattvamaupapādukaṃ ityucyate tena vātādijvarās yajjīvaspṛk ityucyate vātādijvarās yajjīvaspṛk vātādijvarās yajjīvaspṛk anye sarvaśarīratarpaṇādibhiścāvikṛtasya trayaḥ śarīreṇābhisaṃbadhnāti sarvaśarīratarpaṇādibhiścāvikṛtasya śarīreṇābhisaṃbadhnāti sarvaśarīratarpaṇādibhiścāvikṛtasya tu gatir sāṃnipātika ca jñānātiśayavān anumantavyetyarthaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 17.0 sattvamaupapādukaṃ ityucyate tena vātādijvarās yajjīvaspṛk ityucyate vātādijvarās yajjīvaspṛk vātādijvarās yajjīvaspṛk anye sarvaśarīratarpaṇādibhiścāvikṛtasya trayaḥ śarīreṇābhisaṃbadhnāti sarvaśarīratarpaṇādibhiścāvikṛtasya śarīreṇābhisaṃbadhnāti sarvaśarīratarpaṇādibhiścāvikṛtasya tu gatir sāṃnipātika ca jñānātiśayavān anumantavyetyarthaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 23.0 śarīrasya ata ādiśabdād eva ādiśabdād avaṣṭambhanādayaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 26.0 śarīre vasatīti puruṣaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 31.0 aniṣṭabhojanaṃ dhātā aniṣṭabhojanaṃ śrāddhādibhojanaṃ śarīrādisaṃyogadhāraṇahetutvāt //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 59.0 taccharīraṃ tanniṣṭhaṃ pratiśīrṣakādi romāñcakagadgadikādibhujākṣepavalanaprabhṛti bhrūkṣepakaṭākṣādikaṃ ca na rateścittavṛttirūpatayānukāratvena kasyacitpratibhāti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.11 śarīroparamānte brahmaṇaḥ sāyujyaṃ gacchati /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 418.2 ā samāpteḥ śarīrasya yastu śuśrūṣate gurum /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 526.0 tathā pitāmahādibhirapi pitṛdvāreṇa taccharīrāvayavānvayāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 527.0 sākṣān mātṛśarīrāvayavānvayena mātrā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 528.0 mātāmahādibhirapi mātṛdvāreṇa taccharīrāvayavānvayāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 531.0 patnyā saha ekaśarīrārambhakatayā patyuḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 532.0 evaṃ bhrātṛbhāryāṇām apyekaśarīrārambhakaiḥ svasvapatibhiḥ sahaikaśarīrārambhakatvena //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 532.0 evaṃ bhrātṛbhāryāṇām apyekaśarīrārambhakaiḥ svasvapatibhiḥ sahaikaśarīrārambhakatvena //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 533.0 evaṃ tatra tatra sākṣāt paramparayā vā ekaśarīrāvayavānvayena sāpiṇḍyaṃ yojanīyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 537.0 vidhātṛśarīrānuvṛtter duṣpariharatvāt //
Rasahṛdayatantra
RHT, 1, 7.1 ye cātyaktaśarīrā haragaurīsṛṣṭijāṃ tanuṃ prāptāḥ /
RHT, 1, 9.2 bhogāḥ santi śarīre tadanityamaho vṛthā sakalam //
RHT, 1, 10.1 iti dhanaśarīrabhogān matvānityān sadaiva yatanīyam /
RHT, 1, 13.2 eko'sau rasarājaḥ śarīramajarāmaraṃ kurute //
RHT, 1, 18.1 nāmāpi yogasiddheḥ ko gṛhṇīyādvinā śarīreṇa /
RHT, 1, 27.2 śreyaḥ paraṃ kimanyat śarīramajarāmaraṃ vihāyaikam //
RHT, 1, 31.1 asminn eva śarīre yeṣāṃ paramātmano na saṃvedaḥ /
RHT, 19, 7.1 amunā śuddhaśarīraḥ parihatasaṃsargadoṣabalī /
RHT, 19, 66.2 hanti hi śarīrasaṃsthān nāmnāmarasundarī guṭikā //
Rasamañjarī
RMañj, 4, 31.1 deśāntare śarīre'pi nirviṣaṃ kurute kṣaṇāt /
RMañj, 10, 6.1 śarīraṃ śītalaṃ yasya prakṛter vikṛtir bhavet /
RMañj, 10, 57.2 śarīraṃ nāśayantyete doṣā dhātumalāśrayāḥ //
Rasaprakāśasudhākara
RPSudh, 3, 26.1 sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet /
RPSudh, 6, 34.2 saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca //
Rasaratnasamuccaya
RRS, 1, 38.2 bhogāśca santi śarīre tadanityamato vṛthā sakalam //
RRS, 1, 39.1 iti dhanaśarīrabhogānmatvānityānsadaiva yatanīyam /
RRS, 1, 43.2 eko 'sau rasarājaḥ śarīramajarāmaraṃ kurute //
RRS, 1, 47.1 nāmāpi dehasiddhe ko gṛhṇīyādvinā śarīreṇa /
RRS, 1, 54.2 śreyaḥ paraṃ kimanyaccharīramajarāmaraṃ vihāyaikam //
RRS, 1, 58.1 asminn eva śarīre yeṣāṃ paramātmano na saṃvedaḥ /
RRS, 5, 7.2 dhāraṇādeva tatkuryāccharīramajarāmaram //
RRS, 11, 16.2 saṃkrāmaṇaṃ vedhavidhiḥ śarīre yogas tathāṣṭādaśadhātra karma //
RRS, 13, 47.2 āmāśayodbhavam imaṃ vidadhāty urasthaḥ śvāsaṃ ca vakragamano hi śarīrabhājām //
Rasaratnākara
RRĀ, R.kh., 1, 23.2 anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam //
RRĀ, R.kh., 5, 21.2 śarīrakāntijanakā bhogadā vajrayoṣitaḥ //
RRĀ, Ras.kh., 4, 62.1 śarīraṃ bhasmanā mardyaṃ māsānmṛtyujarāṃ jayet /
Rasendracintāmaṇi
RCint, 1, 15.1 acirājjāyate devi śarīramajarāmaram /
RCint, 3, 92.1 raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ /
RCint, 6, 38.2 ekatvena śarīrasya bandho bhavati dehinaḥ //
RCint, 8, 80.1 śarīralāghavakaramārogyaṃ puṣṭivardhanam /
Rasendracūḍāmaṇi
RCūM, 14, 6.2 dhāraṇādeva tat kuryāccharīram ajarāmaram //
Rasādhyāya
RAdhy, 1, 21.2 hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ //
RAdhy, 1, 457.1 śarīre jāyate dārḍhyaṃ śarīraṃ kṣīyate na hi /
RAdhy, 1, 457.1 śarīre jāyate dārḍhyaṃ śarīraṃ kṣīyate na hi /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 458.2, 23.0 suvarṇābhā śarīrakāntirbhavati //
Rasārṇava
RArṇ, 1, 21.1 acirājjāyate devi śarīram ajarāmaram /
RArṇ, 6, 9.1 raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ /
RArṇ, 6, 72.1 śarīrakāntijananāḥ strīvajrāḥ svalpaśaktayaḥ /
RArṇ, 6, 76.1 dravyakārī tathā vaiśyaḥ śarīraṃ dṛḍhatāṃ nayet /
RArṇ, 10, 6.2 śarīre hemni kartā ca jāraṇe sāraṇāsu ca //
RArṇ, 10, 7.4 tathā hema śarīraṃ ca pāradena vinaśyati //
RArṇ, 13, 25.1 śarīrārthaṃ yadā bhakṣet guñjāmātraṃ vicakṣaṇaḥ /
RArṇ, 15, 205.2 evaṃ saṃrañjitaḥ sūtaḥ śarīradhanakṛd bhavet //
RArṇ, 18, 161.1 evaṃ krameṇa kurute śarīramajarāmaram /
RArṇ, 18, 230.2 anenaiva śarīreṇa tadā siddhirbhaviṣyati //
Ratnadīpikā
Ratnadīpikā, 1, 50.1 śarīrakāntijanakā bhogadā bahuyoṣitaḥ /
Rājamārtaṇḍa
RājMār zu YS, 3, 42.1, 1.0 kāyaḥ pāñcabhautikaṃ śarīram //
RājMār zu YS, 3, 43.1, 1.0 śarīrād bahir yā manasaḥ śarīranairapekṣyeṇa vṛttiḥ sā mahāvidehā nāma vigataśarīrāhaṃkāradārḍhyadvāreṇocyate //
RājMār zu YS, 3, 43.1, 1.0 śarīrād bahir yā manasaḥ śarīranairapekṣyeṇa vṛttiḥ sā mahāvidehā nāma vigataśarīrāhaṃkāradārḍhyadvāreṇocyate //
RājMār zu YS, 3, 43.1, 1.0 śarīrād bahir yā manasaḥ śarīranairapekṣyeṇa vṛttiḥ sā mahāvidehā nāma vigataśarīrāhaṃkāradārḍhyadvāreṇocyate //
RājMār zu YS, 3, 43.1, 4.0 śarīrāhaṃkāre sati yā manaso bahirvṛttiḥ sā kalpitetyucyate //
RājMār zu YS, 3, 43.1, 5.0 yadā punaḥ śarīrāhaṃkārabhāvaṃ parityajya svātantreṇa manaso vṛttiḥ sā akalpitā tasyāṃ saṃyamāt yoginaḥ sarve cittamalāḥ kṣīyante //
RājMār zu YS, 3, 45.1, 6.0 śarīrāntaḥkaraṇeśvaratvam īśitvam //
RājMār zu YS, 3, 46.1, 2.0 vajrasaṃhananaṃ vajravat kaṭhinā saṃhatirasya śarīre bhavatītyarthaḥ //
RājMār zu YS, 3, 48.1, 1.0 śarīrasya manovad anuttamagatilābho manojavitvam //
Rājanighaṇṭu
RājNigh, 2, 35.1 yadi striyaḥ strīṣu kṛtā guṇāḍhyāḥ klībāni tu klībaśarīrabhājām /
RājNigh, 13, 180.2 yo dadhāti śarīre syāt saurirmaṅgalado bhavet //
RājNigh, Manuṣyādivargaḥ, 30.1 tanus tanūḥ saṃhananaṃ śarīraṃ kalevaraṃ kṣetravapuḥpurāṇi /
RājNigh, Manuṣyādivargaḥ, 95.2 śarīrasthairyadāḥ samyak vijñeyāḥ sapta dhātavaḥ //
RājNigh, Miśrakādivarga, 52.2 śarīrasthairyadair etaiḥ saptadhātumayo gaṇaḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 7.1 śatakundaḥ śarīre syādagnikāṣṭhaṃ tathāgurau /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 6.2 iti dhanaśarīrabhogānmatvā nityān sadaiva yatanīyam /
SDS, Rāseśvaradarśana, 7.0 nanu vinaśvaratayā dṛśyamānasya dehasya kathaṃ nityatvam avamīyata iti cenmaivaṃ maṃsthāḥ ṣāṭkauśikasya śarīrasyānityatve rasābhrakapadābhilapyaharagaurīsṛṣṭijātasya nityatvopapatteḥ //
SDS, Rāseśvaradarśana, 8.2 ye cātyaktaśarīrā haragaurīsṛṣṭijāntaraṃ prāptāḥ /
SDS, Rāseśvaradarśana, 26.0 nanu saccidānandātmakaparatattvasphuraṇādeva muktisiddhau kim anena divyadehasampādanaprayāseneti cet tad etad avārttaṃ vārttaśarīrālābhe tadvārttāyā ayogāt //
SDS, Rāseśvaradarśana, 33.0 na cedamadṛṣṭacaramiti mantavyaṃ viṣṇusvāmimatānusāribhiḥ nṛpañcāsyaśarīrasya nityatvopapādanāt //
SDS, Rāseśvaradarśana, 38.3 śreyaḥ paraṃ kimanyaccharīramajarāmaraṃ vihāyaikamiti //
SDS, Rāseśvaradarśana, 39.2 eko'sau rasarājaḥ śarīramajarāmaraṃ kuruta iti //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 18.2, 6.0 doṣādīn doṣabheṣajadeśakālabalaśarīrāhārasattvasātmyaprakṛtīḥ vīkṣya ākalayya prāk pūrvameva ajñātakoṣṭhe puruṣa uttamamātrāviṣaye pūrvaṃ hrasīyasīṃ kalpayet //
SarvSund zu AHS, Sū., 16, 19.2, 2.0 śamano hi sneho yatratatrasthaṃ doṣaṃ kupitaṃ sarvaśarīravyāpitvācchamanarūpatvāt ca śamayati //
SarvSund zu AHS, Sū., 16, 19.2, 3.0 yadi punarjīrṇamātra evānne sneho'yamabubhukṣitasyaivopayujyate tadānīṃ srotasāṃ kaphādyupalepānivartanāt tatsaṃpṛktaḥ sa sneho na sarvaṃ śarīraṃ vyāpnute avyāpnuvaṃśca doṣaṃ na śamayet //
SarvSund zu AHS, Sū., 16, 22.2, 4.0 tathā aṅgānāṃ śarīrāvayavānām adhomadhyordhvasaṃjñakānāṃ balaṃ kuryāt //
SarvSund zu AHS, Utt., 39, 4.2, 1.0 yasmād aviśuddhe śarīre rāsāyano vidhir upayukto vājīkaro vopayukto niṣphalaḥ syāt //
SarvSund zu AHS, Utt., 39, 71.2, 2.0 hemante madhurasnigdhaśītalaiḥ saṃskṛtaśarīras tānyaṣṭāv aṣṭaguṇe jale kvāthayet //
SarvSund zu AHS, Utt., 39, 80.2, 1.0 āmalakatvagādibhir ekādaśabhiḥ saha pratyekaṃ bhallātakam upayuktaṃ praśastaśarīrakaraṇakāraṇam //
SarvSund zu AHS, Utt., 39, 93.2, 2.0 tena ca tailenābhyaktaśarīro bhojanaṃ pūrvoktaṃ mudgarasānnaṃ vidadhyāt //
SarvSund zu AHS, Utt., 39, 95.2, 1.0 tad eva tailaṃ nasye pañcāśadvāsarān sevitaṃ varaśarīraṃ śrutadharaṃ trivarṣaśatāyuṣaṃ puruṣam karoti //
SarvSund zu AHS, Utt., 39, 108.2, 1.0 dāruṇena kuṣṭhena vyāptadeho yaḥ śaśāṅkalekhāṃ kṛṣṇatilayutāṃ niyamena vatsaraṃ bhakṣayet sa candrakāntiṃ śarīreṇa jayet //
SarvSund zu AHS, Utt., 39, 110.2, 1.0 ye puruṣā vituṣīkṛtāyā indurājyāścūrṇair yuktāt kṣīrāt sujātāt sāraṃ navanītākhyam uddhṛtya mākṣikeṇa saha lihanti paścāt tadeva takraṃ ca ye pibanti te kuṣṭhavantaḥ śīryamāṇaśarīrāḥ samudbhūtāṅgulighrāṇāḥ śobhante //
Skandapurāṇa
SkPur, 2, 22.2 śarīrārdhapradānaṃ ca aśokasutasaṃgrahaḥ //
SkPur, 5, 14.2 lokavedaśarīrā ca romabhiśchāndasaiḥ śubhaiḥ //
SkPur, 10, 4.2 na hi yena śarīreṇa kriyate paramaṃ tapaḥ /
SkPur, 11, 30.1 tapaḥśarīrāstāḥ sarvās tisro yogabalānvitāḥ /
Smaradīpikā
Smaradīpikā, 1, 1.2 arddhaṃ nārīśarīraṃ hi yaś ca tasmai namo 'stu te //
Smaradīpikā, 1, 24.3 daśāṅgulaśarīras tu medasvī vṛṣabho mataḥ //
Smaradīpikā, 1, 60.4 śīrṣe sarvaśarīre tu vaset kāmas tithikramāt //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 1.0 iha yatkiṃcidduḥkhasukhādyāntaraṃ nīlapītādikaṃ bāhyaṃ grāhyaṃ yac caitad grāhakaṃ puryaṣṭakaśarīrendriyādi tattāvatsauṣuptavad asaṃcetyamānaṃ sphuṭameva nāstīti vaktuṃ śakyam //
SpandaKārNir zu SpandaKār, 1, 11.2, 9.0 atha ye śrutyantavidakṣapādamādhyamikādayaḥ kṣobhapralaye viśvocchedarūpam abhāvātmakameva tattvam avaśiṣyata ity upādikṣan tān pratibodhayituṃ tadupagatatattvaprātipakṣyeṇa lokottaratāṃ prakaraṇaśarīrasya spandatattvasya nirūpayati //
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 19.2, 6.0 iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva //
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 9.0 ucyate parameśvaro māyāśaktyā śarīrakaraṇāni bhedamayāni nirmimīte vidyāśaktyā tv ākāśīyavicitravācakaparāmarśaśarīrān mantrān //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 12.0 iti pratyabhijñoktanītyā pramātṛbhūmyanatikrānter na śarīrapuryaṣṭakādivadbodhasaṃkocakatvam astīti yuktamevaiṣāṃ sarvajñatvādi //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 16.0 tathā dīkṣādipravṛttānām ācāryādīnāṃ karaṇarūpāḥ sarve mantrās tatspandatattvarūpaṃ balam ākramya anuprāṇakatvena avaṣṭabhya ācāryādīnām eva sambandhinārādhakacittena saha mokṣabhogasādhanādyadhikārāya pravartante tatraiva śāntavācakaśabdātmakaśarīrarūpā ata eva ca nirañjanāḥ śuddhāḥ samyak pralīyante viśrāmyanti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 4.0 yathoktam śarīramapi ye ṣaṭtriṃśattattvamayaṃ śivarūpatayā paśyanti arcayanti ca te sidhyanti ghaṭādikam iva tathābhiniviśya paśyanti arcayanti ca te 'pīti nāstyatra vivādaḥ iti śrīpratyabhijñāṭīkāyām //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 6.0 iyameva ca samāpattiḥ paramādvayarūpasyāmṛtasya prāptiḥ anyasmiṃs tv amṛte katipayakālaśarīradārḍhyadāyini prāpte'pi sādhakairmaraṇamavaśyamavāpyata evety evakārāśayaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 3.0 samāveśonmiṣatpratibhātmakamūlāvaṣṭambhayuktisphāritajñānakriyāvyāptisārasavyetaramarīcivisphāraṇakrameṇa tattadvedhasaṃkramaṇādi sampādayati yogiśarīrānupraviṣṭaḥ parameśvaraḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 2.0 yata eva pratyayeṣu sukhādipratyayodbhavaḥ ata evāsau pratyayodbhavāt paśuḥ paravaśaḥ śabdānuvedhakrameṇa pade pade brāhmyādidevībhir ākṣipyamāṇaḥ na tu suprabuddhavat svatantraḥ tasya puryaṣṭakasya bhāvādeva punaḥpunarudbodhitavicitravāsanaḥ saṃsaret tattadbhogocitabhogāyatanāni śarīrāṇyarjayitvā gṛhṇāti cotsṛjati ca //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 15.0 tathā kṛṣṇena viṣṇunā dhvāntakṛṣṇasvatanuparibhavatrasnuneva timiraśyāmanijaśarīraparibhūtitrasanaśīleneva //
Tantrasāra
TantraS, 3, 33.0 māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā //
TantraS, 6, 1.1 sa eva sthānaprakalpanaśabdena uktaḥ tatra tridhā sthānaṃ prāṇavāyuḥ śarīraṃ bāhyaṃ ca tatra prāṇe tāvat vidhiḥ sarvaḥ asau vakṣyamāṇaḥ adhvā prāṇasthaḥ kalyate tasya kramākramakalanaiva kālaḥ sa ca parameśvara eva antarbhāti tadbhāsanaṃ ca devasya kālī nāma śaktiḥ bhedena tu tadābhāsanaṃ kramākramayoḥ prāṇavṛttiḥ //
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, 8, 10.0 ity evaṃ saṃvedanasvātantryasvabhāvaḥ parameśvara eva viśvabhāvaśarīro ghaṭāder nirmātā kumbhakārasaṃvidas tato 'nadhikatvāt kumbhakāraśarīrasya ca bhāvarāśimadhye nikṣepāt kathaṃ kumbhakāraśarīrasya kartṛtvābhimānaḥ iti cet parameśvarakṛta evāsau ghaṭādivat bhaviṣyati //
TantraS, 8, 10.0 ity evaṃ saṃvedanasvātantryasvabhāvaḥ parameśvara eva viśvabhāvaśarīro ghaṭāder nirmātā kumbhakārasaṃvidas tato 'nadhikatvāt kumbhakāraśarīrasya ca bhāvarāśimadhye nikṣepāt kathaṃ kumbhakāraśarīrasya kartṛtvābhimānaḥ iti cet parameśvarakṛta evāsau ghaṭādivat bhaviṣyati //
TantraS, 8, 10.0 ity evaṃ saṃvedanasvātantryasvabhāvaḥ parameśvara eva viśvabhāvaśarīro ghaṭāder nirmātā kumbhakārasaṃvidas tato 'nadhikatvāt kumbhakāraśarīrasya ca bhāvarāśimadhye nikṣepāt kathaṃ kumbhakāraśarīrasya kartṛtvābhimānaḥ iti cet parameśvarakṛta evāsau ghaṭādivat bhaviṣyati //
TantraS, 8, 11.0 tasmāt sāmagrīvādo 'pi viśvaśarīrasya saṃvedanasyaiva kartṛtāyām upodbalakaḥ //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, Trayodaśam āhnikam, 33.0 tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti //
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
TantraS, Dvāviṃśam āhnikam, 54.0 guruśarīre saptamaḥ kulayāgaḥ sarvottamaḥ so 'pi prāg yāgasāhityena sakṛd eva kṛtaḥ sarvaṃ pūrayati iti śivam //
Tantrāloka
TĀ, 1, 3.1 naumi devīṃ śarīrasthāṃ nṛtyato bhairavākṛte /
TĀ, 1, 43.2 tathāpi taccharīrānte tajjñānaṃ vyajyate sphuṭam //
TĀ, 1, 312.1 kalāvekṣā kṛpāṇyādinyāsaścāraḥ śarīragaḥ /
TĀ, 4, 91.1 prāṇāyāmo na kartavyaḥ śarīraṃ yena pīḍyate /
TĀ, 5, 16.2 buddhiprāṇaśarīreṣu pāramaiśvaryam añjasā //
TĀ, 5, 19.1 śarīrasyākṣaviṣayaitatpiṇḍatvena saṃsthitiḥ /
TĀ, 8, 163.1 ye brahmaṇādisarge svaśarīrānnirmitāḥ prabhūtākhyāḥ /
TĀ, 8, 270.1 yasyecchātaḥ sattvādiguṇaśarīrā visṛjati rudrāṇī /
TĀ, 8, 330.1 māyāmayaśarīrāste bhogaṃ svaṃ paribhuñjate /
TĀ, 16, 60.1 malatrayaviyogena śarīraṃ na prarohati /
TĀ, 16, 60.2 dharmādharmaughavicchedāccharīraṃ cyavate kila //
TĀ, 17, 35.2 māyāyāṃ taddharātattvaśarīrāṇyasya saṃsṛjet //
TĀ, 21, 31.1 adhikāriśarīratvānmānuṣye tu śarīragaḥ /
TĀ, 21, 31.1 adhikāriśarīratvānmānuṣye tu śarīragaḥ /
TĀ, 26, 54.1 haratyardhaśarīraṃ sa ityuktaṃ kila śambhunā /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 12.1 evaṃ krameṇa deveśi śarīre nāḍayaḥ sthitāḥ /
ToḍalT, Saptamaḥ paṭalaḥ, 17.1 śarīrasahakāreṇa hāso vṛddhiśca jāyate /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 4.2 rudrānnyūnaṃ sthitaṃ lakṣaṃ śarīre nāḍayaḥ priye //
Ānandakanda
ĀK, 1, 2, 94.1 śarīramuttamāṅgaṃ ca prokṣayetpīṭhadīpakam /
ĀK, 1, 4, 497.2 śarīraṃ śodhayelloṇakṣārāmlādivivarjitaḥ //
ĀK, 1, 4, 498.2 kṣetraṃ kṛtvā śarīraṃ tu tataḥ siddharasaṃ kṣipet //
ĀK, 1, 12, 83.2 tena vajraśarīraḥ syādvalīpalitavarjitaḥ //
ĀK, 1, 14, 42.8 jīrṇaṃ kṣvelaṃ śarīre cetpittāntaṃ vamanaṃ priye //
ĀK, 1, 19, 140.1 nidāghahaṃ śarīrasya mālācandanadhāriṇaḥ /
ĀK, 1, 19, 152.2 sāndreṇāgarudhūpena śarīraṃ dhūpayecchive //
ĀK, 1, 20, 141.1 trividhaṃ garalaṃ tasya śarīre ca na saṃkramet /
ĀK, 1, 21, 103.1 catvāriṃśanmaṇḍalāntaṃ saśarīraḥ khago bhavet /
ĀK, 2, 2, 8.2 dhāraṇādeva tatkuryāccharīramajarāmayam //
ĀK, 2, 8, 149.1 yo dadhāti śarīre'sya saurir maṅgalado bhavet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 2.1 atra itiśabdo vakṣyamāṇārthaparāmarśakaḥ haśabdo'vadhāraṇe yathā na ha vai saśarīrasya priyāpriyayorapahatirastīti atra na heti naivetyarthaḥ //
ĀVDīp zu Ca, Sū., 1, 24.2, 5.0 śarīraṃ cātra hetau liṅge cāntarbhavati //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 12, 7.2, 1.1 śarīrāṇāmiti śarīrāvayavānām /
ĀVDīp zu Ca, Sū., 12, 7.2, 1.1 śarīrāṇāmiti śarīrāvayavānām /
ĀVDīp zu Ca, Sū., 12, 7.2, 1.7 etenaitaduktaṃ bhavati yadyapi vāyunā vātakāraṇānāṃ vātaśamanānāṃ vā tathā sambandho nāsti tathāpi śarīrasambaddhais tair vātasya śarīracāriṇaḥ sambandho bhavati tataśca vātasya samānaguṇayogādvṛddhir viparītaguṇayogācca hrāsa upapanna eveti //
ĀVDīp zu Ca, Sū., 12, 7.2, 1.7 etenaitaduktaṃ bhavati yadyapi vāyunā vātakāraṇānāṃ vātaśamanānāṃ vā tathā sambandho nāsti tathāpi śarīrasambaddhais tair vātasya śarīracāriṇaḥ sambandho bhavati tataśca vātasya samānaguṇayogādvṛddhir viparītaguṇayogācca hrāsa upapanna eveti //
ĀVDīp zu Ca, Sū., 12, 8.5, 1.0 śarīrāśarīracarasyeti vātasvarūpakathanaṃ tena śarīreṣu carata iti bahiḥ śarīrebhyo veti ca punaruktaṃ na bhavati //
ĀVDīp zu Ca, Sū., 12, 8.5, 1.0 śarīrāśarīracarasyeti vātasvarūpakathanaṃ tena śarīreṣu carata iti bahiḥ śarīrebhyo veti ca punaruktaṃ na bhavati //
ĀVDīp zu Ca, Sū., 12, 8.5, 1.0 śarīrāśarīracarasyeti vātasvarūpakathanaṃ tena śarīreṣu carata iti bahiḥ śarīrebhyo veti ca punaruktaṃ na bhavati //
ĀVDīp zu Ca, Sū., 12, 8.5, 5.0 tantraṃ śarīraṃ yad uktaṃ tantrayantreṣu bhinneṣu tamo'ntyaṃ pravivikṣatām iti tadeva yantraṃ yadi vā tantrasya yantraṃ saṃdhayaḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 17.0 doṣasaṃśoṣaṇaḥ śarīrakledasaṃśoṣaṇaḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 18.0 bhettā kartā etacca śarīrotpattikāle //
ĀVDīp zu Ca, Sū., 12, 11, 1.0 pittāntargata iti vacanena śarīre jvālādiyuktavahniniṣedhena pittoṣmarūpasya vahneḥ sadbhāvaṃ darśayati na tu pittādabhedaṃ pitte nāgnimāndyasya grahaṇyadhyāye vakṣyamāṇatvāt tathā pittaharasya sarpiṣo'gnivardhanatvenoktatvāt //
ĀVDīp zu Ca, Sū., 20, 3, 1.3 manaḥśarīraviśeṣāditi āgantorapi manaḥ śarīraṃ cādhiṣṭhānam evaṃ nijasyāpi āgantugrahaṇena ca mānaso'pi kāmādirgṛhyate /
ĀVDīp zu Ca, Sū., 20, 3, 1.3 manaḥśarīraviśeṣāditi āgantorapi manaḥ śarīraṃ cādhiṣṭhānam evaṃ nijasyāpi āgantugrahaṇena ca mānaso'pi kāmādirgṛhyate /
ĀVDīp zu Ca, Sū., 20, 3, 1.7 atra doṣāḥ saṃsargāṃśāṃśavikalpādibhirasaṃkhyeyāḥ dūṣyāstu śarīrāvayavā aṇuśaḥ parasparamelakena vibhajyamānā asaṃkhyeyāḥ liṅgāni kṛtsnavikāragatānyasaṃkhyeyānyeva āviṣkṛtāni tu tantre kathitāni hetavaścāvāntaraviśeṣādasaṃkhyeyāḥ pravyaktā eva /
ĀVDīp zu Ca, Sū., 20, 3, 1.8 kecit punaḥ eṣāṃ vikārāḥ iti paṭhanti sa tu pāṭho nānumatastāvat yadi ca syāttadā dehamanaḥpratyavamarśakam eṣām iti padaṃ bahuvacanaṃ tu manaḥśarīrayorbahutvavivakṣayā //
ĀVDīp zu Ca, Sū., 20, 12, 4.2 atrāpyapariṇāmīti sambadhyate apariṇāmīti pittaśleṣmasambandhanirapekṣaṃ na tu śarīrāvayavānapekṣamiti yataḥ brūte taṃ taṃ śarīrāvayavamāviśataḥ iti ata eva ca sraṃsādīnāṃ śarīrāvayavāpekṣatvena na sarvadā bhāvaḥ //
ĀVDīp zu Ca, Sū., 20, 12, 4.2 atrāpyapariṇāmīti sambadhyate apariṇāmīti pittaśleṣmasambandhanirapekṣaṃ na tu śarīrāvayavānapekṣamiti yataḥ brūte taṃ taṃ śarīrāvayavamāviśataḥ iti ata eva ca sraṃsādīnāṃ śarīrāvayavāpekṣatvena na sarvadā bhāvaḥ //
ĀVDīp zu Ca, Sū., 20, 12, 4.2 atrāpyapariṇāmīti sambadhyate apariṇāmīti pittaśleṣmasambandhanirapekṣaṃ na tu śarīrāvayavānapekṣamiti yataḥ brūte taṃ taṃ śarīrāvayavamāviśataḥ iti ata eva ca sraṃsādīnāṃ śarīrāvayavāpekṣatvena na sarvadā bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 13.0 yaduktaṃ caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyāḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 15.0 tatra caraśarīrāvayavadhātūnāṃ deśena grahaṇaṃ mātrā vicāre praviśati śeṣaṃ svabhāve tathā rasavimāne vakṣyamāṇaṃ cātrāpraviṣṭam āhāraviśeṣāyatanam antarbhāvanīyaṃ yathāsambhavam //
ĀVDīp zu Ca, Sū., 26, 11, 4.0 bandhanaṃ parasparayojanaṃ prahlādaḥ śarīrendriyatarpaṇam //
ĀVDīp zu Ca, Sū., 26, 35.2, 4.0 tatra deśo maruḥ paraḥ anūpo 'paraḥ kālo visargaḥ paraḥ ādānamaparaḥ vayastaruṇaṃ param aparam itaran mānaṃ ca śarīrasya yathā vakṣyamāṇaṃ śarīre paraṃ tato'nyadaparaṃ pākavīryarasāstu ye yasya yoginaste taṃ prati parāḥ ayaugikās tv aparāḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 4.0 tatra deśo maruḥ paraḥ anūpo 'paraḥ kālo visargaḥ paraḥ ādānamaparaḥ vayastaruṇaṃ param aparam itaran mānaṃ ca śarīrasya yathā vakṣyamāṇaṃ śarīre paraṃ tato'nyadaparaṃ pākavīryarasāstu ye yasya yoginaste taṃ prati parāḥ ayaugikās tv aparāḥ //
ĀVDīp zu Ca, Sū., 26, 43.7, 6.0 śarīrakledasyopayokteti ācūṣakaḥ //
ĀVDīp zu Ca, Sū., 26, 66.2, 4.0 adhīvāsaḥ sahāvasthānaṃ yāvad adhīvāsāditi yāvaccharīranivāsāt etacca vipākātpūrvaṃ nipātāccordhvaṃ jñeyam //
ĀVDīp zu Ca, Sū., 26, 66.2, 5.0 nipātācceti śarīrasaṃyogamātrāt tena kiṃcid vīryam adhīvāsād upalabhyate yathānūpamāṃsāder uṣṇatvaṃ kiṃcic ca nipātādeva labhyate yathā marīcādīnāṃ tīkṣṇatvādi kiṃcic ca nipātādhīvāsābhyāṃ yathā marīcādīnāmeva //
ĀVDīp zu Ca, Sū., 26, 80, 2.0 śarīradhātuvirodhaṃ kurvantīti vairodhikāḥ lakṣyate vairodhikamaneneti lakṣaṇaṃ vairodhikābhidhāyako grantha eva //
ĀVDīp zu Ca, Sū., 26, 81, 8.0 deśo dvividhaḥ bhūmiḥ śarīraṃ ca //
ĀVDīp zu Ca, Sū., 26, 81, 9.0 tatra bhūmiviruddhaṃ yathā tadeva bhasmapāṃśuparidhvastam kiṃvā yat kiṃcidagocarabhṛtaṃ taddeśaviruddhaṃ śarīraviruddhaṃ yathā uṣṇārtasya madhu maraṇāya //
ĀVDīp zu Ca, Sū., 26, 106.2, 3.0 abhisaṃskāra iti satatopayogena śarīrabhāvanam //
ĀVDīp zu Ca, Sū., 27, 4.2, 1.0 annapānaṃ vidhīyate yena taṃ vidhiṃ dravyaguṇakarmarūpaṃ tathā caraśarīrāvayavādirūpaṃ cākhilena kārtsnyenopadekṣyāmaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 63.1, 1.0 śarīradhātusāmānyāditi manuṣyamāṃsasamānatvāt //
ĀVDīp zu Ca, Sū., 27, 63.1, 2.0 etena śītagurusnigdhatvena yuktam apyājamāṃsaṃ śarīradhātusāmyāt kaphaṃ na karotītyuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 27, 88.1, 12.0 māṃsaṃ bṛṃhaṇānām ityanenaivāgryādhikāravacanena māṃsasya bṛṃhaṇatve labdhe śarīrabṛṃhaṇe nānya ityādivacanaṃ prakaraṇaprāptatvena tathā tasyaivārthasya dārḍhyārthaṃ ca jñeyam //
ĀVDīp zu Ca, Sū., 27, 177.2, 8.0 pūtigandhaheti śarīrasya tathā vyañjanārthaṃ māṃsasya ca pūtigandhatāṃ hanti //
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Sū., 28, 3.2, 9.0 kiṃviśiṣṭaṃ śarīram ityāha kālavad ityādi //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 13.0 etacca vyākhyānaṃ nātisundaram asyārthasya anupahatetyādiśarīraviśeṣaṇenaiva labdhatvāt punaḥ śarīraviśeṣaṇam anupapannam //
ĀVDīp zu Ca, Sū., 28, 3.2, 13.0 etacca vyākhyānaṃ nātisundaram asyārthasya anupahatetyādiśarīraviśeṣaṇenaiva labdhatvāt punaḥ śarīraviśeṣaṇam anupapannam //
ĀVDīp zu Ca, Sū., 28, 3.2, 15.0 kevalamiti kṛtsnaṃ śarīraṃ kiṃvā kevalamiti adharmarahitam adharmayukte hi śarīre viphalamaśitādi bhavatīti //
ĀVDīp zu Ca, Sū., 28, 3.2, 15.0 kevalamiti kṛtsnaṃ śarīraṃ kiṃvā kevalamiti adharmarahitam adharmayukte hi śarīre viphalamaśitādi bhavatīti //
ĀVDīp zu Ca, Sū., 28, 3.2, 16.0 nanu śarīradhātūnāṃ prakṛtisthitānāṃ svata evopacayādyasti tat kimaśitādinā kriyata ityāha dhātavo hītyādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 14.0 śarīraṃ badhnātīti śarīrabandhaḥ snāyusirādibhiḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 14.0 śarīraṃ badhnātīti śarīrabandhaḥ snāyusirādibhiḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 27.0 eṣu ca pakṣeṣu sarvātmapariṇāmavādo viruddha eva yena sarvātmapariṇāme tricaturopavāsenaiva nīrasatvāccharīrasya maraṇaṃ syāt māsopavāse kevalaṃ śukramayaṃ śarīraṃ syāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 27.0 eṣu ca pakṣeṣu sarvātmapariṇāmavādo viruddha eva yena sarvātmapariṇāme tricaturopavāsenaiva nīrasatvāccharīrasya maraṇaṃ syāt māsopavāse kevalaṃ śukramayaṃ śarīraṃ syāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 37.0 yathāvayaḥśarīram iti yasmin vayasi bālyādau yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyantaḥ tathā yasmin śarīre prakṛtyā dīrghe hrasve kṛśe vā sthūle vā yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyanta iti yojanā //
ĀVDīp zu Ca, Sū., 28, 4.7, 37.0 yathāvayaḥśarīram iti yasmin vayasi bālyādau yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyantaḥ tathā yasmin śarīre prakṛtyā dīrghe hrasve kṛśe vā sthūle vā yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyanta iti yojanā //
ĀVDīp zu Ca, Sū., 28, 4.7, 39.0 āśrayasyeti śarīrasya yathāvatpakvau sarvāśrayaṃ paścāddhamanībhiḥ prapadyete sarvaśarīram ityarthaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 39.0 āśrayasyeti śarīrasya yathāvatpakvau sarvāśrayaṃ paścāddhamanībhiḥ prapadyete sarvaśarīram ityarthaḥ //
ĀVDīp zu Ca, Sū., 28, 5.5, 9.0 kathamaśitāderviruddhayoḥ śarīratadupaghātakarogayor utpāda ityāha hitāhitetyādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 26.0 vyādhyakṣamaśarīrāṇyāha śarīrāṇi cetyādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 26.0 vyādhyakṣamaśarīrāṇyāha śarīrāṇi cetyādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 28.0 upacitānīti saṃvardhitāni asātmyapuṣṭaṃ hi śarīraṃ bhūridoṣabhāvitameva bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 31.0 etacca śarīramadhikṛtya vaiparītyaṃ vyādhisahatve udāharaṇārtham upanyastaṃ tena yathoktāpathyabalavaiparītyaṃ doṣabalavaiparītyaṃ ca na sadyo vyādhikārakaṃ bhavatītyetad apyuktaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 32.0 etad evāpathyāhāradoṣaśarīrāṇām evābalavattvabalavattvābhyāṃ lakṣaṇaviśeṣaṃ yathāyogyatayā mṛdvādivyādhikāraṇatvenopasaṃharann āha ebhyaś caivetyādi //
ĀVDīp zu Ca, Sū., 28, 49, 1.0 saṃgrahe vastviti śarīram //
ĀVDīp zu Ca, Sū., 28, 49, 2.0 sahatve cāsahatve cetyādinā śarīrāṇi cātisthūlāni ityādi viparītāni punar vyādhisahāni ityantaṃ granthaṃ jñāpayati //
ĀVDīp zu Ca, Sū., 30, 12.1, 11.0 śarīrarasasneha iti śarīrasārasāraṃ rasaśabdaḥ snehaśabdaśca sāravacanaḥ tena śarīrarasānāṃ dhātūnāmapi sāra ityarthaḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 11.0 śarīrarasasneha iti śarīrasārasāraṃ rasaśabdaḥ snehaśabdaśca sāravacanaḥ tena śarīrarasānāṃ dhātūnāmapi sāra ityarthaḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 11.0 śarīrarasasneha iti śarīrasārasāraṃ rasaśabdaḥ snehaśabdaśca sāravacanaḥ tena śarīrarasānāṃ dhātūnāmapi sāra ityarthaḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 15.0 dvitīyāṃ niruktimāha bahudhā vā tāḥ phalantīti tā hṛdayāśritā daśadhamanyo bahudhā anekaprakāraṃ phalantīti niṣpadyante etena mūle hṛdaye daśarūpāḥ satyo mahāsaṃkhyāḥ śarīre pratānabhedādbhavantītyuktam //
ĀVDīp zu Ca, Vim., 1, 5.2, 1.0 doṣā iti śarīradoṣāḥ //
ĀVDīp zu Ca, Vim., 1, 7.2, 2.0 saṃnipāte iti antaḥśarīramelake //
ĀVDīp zu Ca, Vim., 1, 18.7, 2.0 na kevalaṃ lavaṇātiyogaḥ śarīropaghātakaraḥ kiṃtu bhūmer apyupaghātakara ityāha ye 'pīhetyādi //
ĀVDīp zu Ca, Śār., 1, 2.1, 1.0 nidānasthāne jñātahetvādinā tathā vimāne pratītarasadoṣādimānena kartavyacikitsāyā adhikaraṇaṃ śarīraṃ jñātavyaṃ bhavati yato'pratipanne 'śeṣāviśeṣataḥ śarīre na śarīravijñānādhīnā cikitsā sādhvī bhavati ataḥ śarīraṃ kāraṇotpattisthitivṛddhyādiviśeṣaiḥ pratipādayituṃ śārīraṃ sthānamucyate //
ĀVDīp zu Ca, Śār., 1, 2.1, 1.0 nidānasthāne jñātahetvādinā tathā vimāne pratītarasadoṣādimānena kartavyacikitsāyā adhikaraṇaṃ śarīraṃ jñātavyaṃ bhavati yato'pratipanne 'śeṣāviśeṣataḥ śarīre na śarīravijñānādhīnā cikitsā sādhvī bhavati ataḥ śarīraṃ kāraṇotpattisthitivṛddhyādiviśeṣaiḥ pratipādayituṃ śārīraṃ sthānamucyate //
ĀVDīp zu Ca, Śār., 1, 2.1, 1.0 nidānasthāne jñātahetvādinā tathā vimāne pratītarasadoṣādimānena kartavyacikitsāyā adhikaraṇaṃ śarīraṃ jñātavyaṃ bhavati yato'pratipanne 'śeṣāviśeṣataḥ śarīre na śarīravijñānādhīnā cikitsā sādhvī bhavati ataḥ śarīraṃ kāraṇotpattisthitivṛddhyādiviśeṣaiḥ pratipādayituṃ śārīraṃ sthānamucyate //
ĀVDīp zu Ca, Śār., 1, 2.1, 1.0 nidānasthāne jñātahetvādinā tathā vimāne pratītarasadoṣādimānena kartavyacikitsāyā adhikaraṇaṃ śarīraṃ jñātavyaṃ bhavati yato'pratipanne 'śeṣāviśeṣataḥ śarīre na śarīravijñānādhīnā cikitsā sādhvī bhavati ataḥ śarīraṃ kāraṇotpattisthitivṛddhyādiviśeṣaiḥ pratipādayituṃ śārīraṃ sthānamucyate //
ĀVDīp zu Ca, Śār., 1, 15.2, 2.0 puruṣa ityanena cāviśeṣeṇa puruṣaśabdābhidheyo 'rtho 'bhidhīyate yataḥ khādayaścetanāṣaṣṭhā ityādinā tathā caturviṃśatikabhedabhinnaśca karmapuruṣa eva śarīrī vācyaḥ tathā cetanādhāturapyekaḥ smṛtaḥ puruṣasaṃjñakaḥ ityanenātmaiva śarīrarahitaḥ puruṣaśabdārthatvena vācyaḥ //
ĀVDīp zu Ca, Śār., 1, 16.2, 5.0 puri śarīre śete iti vyutpattyā ya ātmā puruṣaśabdenocyate tamāha cetanetyādi //
ĀVDīp zu Ca, Śār., 1, 31.1, 1.0 bhūtānāṃ sūkṣmāṇāṃ śarīrasthānāṃ liṅgāntarāṇyāha guṇā ityādi //
ĀVDīp zu Ca, Śār., 1, 31.1, 4.0 evacagrahaṇāt śabdādayaśca vyaktāḥ sūkṣmāṇāṃ śarīrasthānāṃ bhūtānāṃ lakṣaṇaṃ bhavantīti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 38.2, 9.0 pāraṃparyam iti śarīraparaṃparām //
ĀVDīp zu Ca, Śār., 1, 42.2, 5.0 āśrayaḥ śarīram //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 44.2, 1.0 ātmānaṃ vinā śarīrānutpāde dṛṣṭāntadvayaṃ prameyagauravād āha kṛtaṃ mṛddaṇḍetyādi //
ĀVDīp zu Ca, Śār., 1, 47.2, 2.0 asmiñśarīre te ka eva pṛthivījalādayo bhāvāḥ ye ta eveti vyapadiśyante te na bhavanti pūrvānubhūtā nānubhavantītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 47.2, 10.0 bauddhā hi nirātmakaṃ kṣaṇikajñānādisamudāyamātraṃ śarīram icchanti pratisaṃdhānaṃ ca kṣaṇikānām api jñānādīnāṃ kāryakāraṇabhāvād ekaphalasaṃtatāvicchanti //
ĀVDīp zu Ca, Śār., 1, 49.2, 2.0 karaṇasya śarīrasya pariṇāmino'nyānyatā dṛṣṭā //
ĀVDīp zu Ca, Śār., 1, 51.2, 1.0 athāyamātmasadbhāvaḥ sthiro'stu śarīrārambhakāṇāṃ bhūtānāṃ kā vā gatirityāha nimeṣetyādi //
ĀVDīp zu Ca, Śār., 1, 51.2, 2.0 bhāvānāmiti śarīrādibhāvānām //
ĀVDīp zu Ca, Śār., 1, 51.2, 3.0 atyaya iti vināśe śarīrasya svāgnipacyamānasya nimeṣakālādapi śīghraṃ vināśo bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 51.2, 5.0 tena yena śarīreṇa yat kṛtaṃ taccharīraṃ tatphalaṃ na prāpnotītyuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 51.2, 5.0 tena yena śarīreṇa yat kṛtaṃ taccharīraṃ tatphalaṃ na prāpnotītyuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 51.2, 7.0 kṛtaṃ karma yāgādi na phalarūpatayānyamupaiti evaṃ sati devadattakṛtena śubhakarmaṇā yajñadattādayo'pi sukhabhājaḥ syuḥ tasmāt kṣaṇabhaṅgiśarīrād atiriktaḥ karmakartā tatphalabhoktā cāstīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 53.2, 5.0 mohāddhi bhāveṣu icchā dveṣaśca bhavati tataḥ pravṛttiḥ pravṛtterdharmādharmau tau ca śarīraṃ janayato bhogārtham //
ĀVDīp zu Ca, Śār., 1, 74.2, 14.0 pañcatvaṃ tu yadyapi jīvato na bhavati kiṃtu mṛtasyaiva tathāpi pañcatvaṃ mṛtaśarīre dṛśyamānaṃ viparyayāt pañcatvābhāvājjīvaccharīraliṅgaṃ bhavatīti jñeyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 14.0 pañcatvaṃ tu yadyapi jīvato na bhavati kiṃtu mṛtasyaiva tathāpi pañcatvaṃ mṛtaśarīre dṛśyamānaṃ viparyayāt pañcatvābhāvājjīvaccharīraliṅgaṃ bhavatīti jñeyam //
ĀVDīp zu Ca, Śār., 1, 74.2, 15.0 atraivodāhṛtāśca prāṇāpānādayo na bhūtamātre bhavanti nirātmakeṣviṣṭakāmṛtaśarīrādiṣvadarśanāt //
ĀVDīp zu Ca, Śār., 1, 74.2, 21.0 ātmādhiṣṭhānābhāve śarīre prāṇādyabhāvamāha śarīram ityādi //
ĀVDīp zu Ca, Śār., 1, 74.2, 21.0 ātmādhiṣṭhānābhāve śarīre prāṇādyabhāvamāha śarīram ityādi //
ĀVDīp zu Ca, Śār., 1, 74.2, 22.0 śūnyāgāramiva śūnyāgāraṃ yathā adhiṣṭhātṛśūnyam evaṃ mṛtaśarīramapi //
ĀVDīp zu Ca, Śār., 1, 74.2, 23.0 ṣaḍdhātukaṃ śarīraṃ tatra ṣaṣṭhe ātmani gate pañcabhūtātmakaṃ śarīraṃ bhavati tena pañcatvaṃ gatamucyate //
ĀVDīp zu Ca, Śār., 1, 74.2, 23.0 ṣaḍdhātukaṃ śarīraṃ tatra ṣaṣṭhe ātmani gate pañcabhūtātmakaṃ śarīraṃ bhavati tena pañcatvaṃ gatamucyate //
ĀVDīp zu Ca, Śār., 1, 79.2, 2.0 sarvagata iti sarvagato'pi san saṃsparśanendriya iti saṃsparśanayukte śarīre vedanāḥ sukhaduḥkharūpā vetti sarvāśrayasthāstu na vettīti yojanā //
ĀVDīp zu Ca, Śār., 1, 79.2, 3.0 yasmāt sarvagato'pyātmā svakīya eva sparśanavati śarīre paraṃ vedanā vetti tena sarvāśrayasthāḥ sarvavedanā na vettīti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 79.2, 4.0 sarvāśrayasthā iti sarvaparaśarīragatāḥ //
ĀVDīp zu Ca, Śār., 1, 79.2, 5.0 paraśarīre cātmā svakarmopārjitendriyābhāvād vidyamāno'pi nopalabhate sukhaduḥkhe //
ĀVDīp zu Ca, Śār., 1, 79.2, 6.0 sve sve śarīra iti vaktavye yatra saṃsparśanendriye iti karoti tena svaśarīre'pi yatra keśanakhādau sparśanendriyaṃ nāsti tatra nātmā kiṃcidupalabhata iti darśayati //
ĀVDīp zu Ca, Śār., 1, 79.2, 6.0 sve sve śarīra iti vaktavye yatra saṃsparśanendriye iti karoti tena svaśarīre'pi yatra keśanakhādau sparśanendriyaṃ nāsti tatra nātmā kiṃcidupalabhata iti darśayati //
ĀVDīp zu Ca, Śār., 1, 81.2, 12.0 etena yadyapyātmā kuḍyādibhir atirohitas tathāpi yad asyopalabdhisādhanaṃ manastasyaikasminneva śarīre vyavasthitasya vyavadhānānna paśyatyayaṃ tiraskṛtam ityuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 94.2, 5.0 āśraya iti śarīre //
ĀVDīp zu Ca, Śār., 1, 97.2, 2.0 duḥkharūpeṇaiva duḥkhāśrayaḥ śarīram //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 3.0 bhogatṛṣṇayā hi pravartamāno dharmādharmān duḥkhaśarīrotpādakān upādatte sarvopadhātyāgāttu na rāgadveṣābhyāṃ kvacit pravartate apravartamānaśca na dharmādharmānupādatte evam anāgatadharmādharmoparamaḥ upāttadharmādharmayostu rāgadveṣaśūnyasyopabhogād eva kṣayaḥ tena sarvathā karmakṣayād duḥkhaśarīrābhāva iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 8.0 asaṃyogāditi ārambhaśūnyatvena dharmādharmocchedakṛtāccharīrāsaṃyogāt śarīrābhāve ca nirāśrayam akāraṇakaṃ duḥkhaṃ na bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 97.2, 8.0 asaṃyogāditi ārambhaśūnyatvena dharmādharmocchedakṛtāccharīrāsaṃyogāt śarīrābhāve ca nirāśrayam akāraṇakaṃ duḥkhaṃ na bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 127.2, 2.0 saheti militaṃ śarīreṇa //
ĀVDīp zu Ca, Śār., 1, 136.2, 8.0 śarīragatā ete hi keśādayo na vedanādhārā ityanubhava eva pramāṇam //
ĀVDīp zu Ca, Śār., 1, 136.2, 9.0 yā tu mūtrapurīṣagatā vedanā grahaṇīmūtrakṛcchrādau vaktavyā sā mūtrapurīṣādhāraśarīrapradeśasyaiva bodhyā //
ĀVDīp zu Ca, Śār., 1, 137.2, 3.0 mokṣa ātyantikaśarīrādyucchedaḥ //
ĀVDīp zu Ca, Śār., 1, 139.2, 8.0 saśarīrasyetipadena śarīreṇa sahaiva vaśitvaṃ bhavatīti darśayati //
ĀVDīp zu Ca, Śār., 1, 139.2, 8.0 saśarīrasyetipadena śarīreṇa sahaiva vaśitvaṃ bhavatīti darśayati //
ĀVDīp zu Ca, Śār., 1, 142.2, 3.0 sarvasaṃyogair iti sarvair ātmasaṃbandhibhiḥ śarīrabuddhyahaṅkārādibhiḥ //
ĀVDīp zu Ca, Śār., 1, 142.2, 4.0 na punaḥ śarīrādisaṃbandho bhavatītyapunarbhavaḥ //
ĀVDīp zu Ca, Śār., 1, 146.2, 7.0 saṃyoga iti ātmaśarīrādisaṃyoge //
ĀVDīp zu Ca, Śār., 1, 146.2, 10.0 tattvasmṛtiḥ ātmādīnāṃ yathā bhūtānusmaraṇaṃ sā ca nātmā śarīrādyupakāryaḥ śarīrādayaścāmī ātmavyatiriktāḥ ityādismaraṇarūpasmṛtiḥ //
ĀVDīp zu Ca, Śār., 1, 146.2, 10.0 tattvasmṛtiḥ ātmādīnāṃ yathā bhūtānusmaraṇaṃ sā ca nātmā śarīrādyupakāryaḥ śarīrādayaścāmī ātmavyatiriktāḥ ityādismaraṇarūpasmṛtiḥ //
ĀVDīp zu Ca, Śār., 1, 151.2, 3.0 muktairiti jīvanmuktairiti jñeyaṃ sarvathāmuktānāṃ śarīrābhāve nopadarśakatvābhāvāt //
ĀVDīp zu Ca, Śār., 1, 153.2, 2.0 sarvaṃ kāraṇavaditi sarvam utpadyamānaṃ buddhyahaṅkāraśarīrādi //
ĀVDīp zu Ca, Śār., 1, 153.2, 6.0 tatreti kāraṇavati buddhiśarīrādau //
ĀVDīp zu Ca, Śār., 1, 154.2, 2.0 prathamaṃ hi mokṣopayogitvena guruvacanāt kriyāsaṃnyāsaḥ kṛta eva paraṃ svānubhavaviraktena na kṛtaḥ abhyāsād udbhūtena jñānena sākṣāddṛṣṭaṃ bhāvasvabhāvena yaḥ sarvasaṃnyāsaḥ kriyate tatra samūlāḥ sarvavedanā jñānādayaśca śarīroparamādevoparamante //
ĀVDīp zu Ca, Śār., 2, 2, 1.0 pūrvādhyāye śarīrasyādisarga ādhyātmiko naiṣṭhikamokṣarūpacikitsopayukta uktaḥ saṃprati garbhādirūpaṃ sargam abhidhātum atulyagotrīyo 'bhidhīyate //
ĀVDīp zu Ca, Indr., 1, 7.6, 6.0 animittāmiti tadātve'nupalabhyamānanimittāṃ na tu punaḥ sarvathaivāhetukīṃ yata āyuṣaḥ kṣayanimittām ityanantaramasya viśeṣaṇaṃ kathayiṣyati riṣṭasya hi na raukṣyādinā śarīrasaṃbandhādi nimittam upalabhyate //
ĀVDīp zu Ca, Cik., 1, 6.2, 5.0 anye tu bruvate yad vyādhimātraharaṃ na tad rasāyanaṃ kiṃtu śarīrasaṃyogadārḍhyād dīrghāyuḥkartṛtvasādhāraṇadharmayogād upacaritavyādhiharaṃ rasāyanam ihocyata iti //
ĀVDīp zu Ca, Cik., 22, 7.2, 6.0 dehe ityanena etāsāṃ tṛṣṇānāṃ śarīratvaṃ darśayati //
ĀVDīp zu Ca, Cik., 22, 7.2, 7.0 yā hi mānasī tṛṣṇā sā śarīre icchādveṣātmikā tṛṣṇā sukhaduḥkhāt pravartate ityādāv uktā iyaṃ tu dehāśrayadoṣakāraṇā satī dehajaiveti bhāvaḥ //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 4.0 etacchukrabalabhedaprasaṅgād aparānapi śukrabalaviśeṣān āha bṛhaccharīrā ityādi //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 5.0 alpāśrayā alpaśarīrāḥ ete ca śukrasāratvena narīṣu balavanto bahuprajāśca bhavanti //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 2.0 bhāvita iti vacanāt prayogeṇa śarīrabhāvanāyāṃ satyāṃ strīsevā sambhavatīti darśayati //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 5.0 nanu tṛptasya śarīrabalaṃ bhavatyeva tat kiṃ tṛptasya striyo gantumasāmarthyam ityāha dehetyādi //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 18.0 etena avyaktasyātmano vyaktaśarīranirvṛttau śukraṃ hetur ityuktaṃ bhavati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 3.1, 5.0 vyāpṛtiḥ puṇyapāpātmā śarīraṃ yasya tat punaḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 1.0 yad yad dṛśyam aśeṣaṃ tac charīraṃ tasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 3.0 śarīraṃ dehadhīprāṇaśūnyarūpaṃ ghaṭādivat //
ŚSūtraV zu ŚSūtra, 1, 13.1, 7.0 dṛśyaṃ śarīratām eti śarīraṃ cāpi dṛśyatām //
ŚSūtraV zu ŚSūtra, 1, 13.1, 7.0 dṛśyaṃ śarīratām eti śarīraṃ cāpi dṛśyatām //
ŚSūtraV zu ŚSūtra, 1, 17.1, 3.0 tadvaśāt tattadicchārhaśarīrotpattir iṣyate //
ŚSūtraV zu ŚSūtra, 2, 3.1, 2.0 śarīraṃ yasya bhagavān śabdarāśiḥ sa ucyate //
ŚSūtraV zu ŚSūtra, 2, 8.1, 4.0 śarīraṃ sthūlasūkṣmādi cidagnau parayoginaḥ //
ŚSūtraV zu ŚSūtra, 2, 8.1, 7.0 evaṃ śarīrahavyena jvaladbodhordhvarociṣaḥ //
ŚSūtraV zu ŚSūtra, 3, 4.1, 2.0 mūlādisamanānte ca śarīre yoginaḥ pare //
ŚSūtraV zu ŚSūtra, 3, 19.1, 6.0 atimānaṃ vivṛṇvānāḥ śarīrādau jaḍe 'pi ca //
ŚSūtraV zu ŚSūtra, 3, 26.1, 4.0 bhavatpūjopayogāya śarīram idam astu me //
ŚSūtraV zu ŚSūtra, 3, 26.1, 6.0 śivabhaktisudhāpūrṇe śarīre vṛttir asya yā //
Śukasaptati
Śusa, 1, 8.1 atastvaṃ svapatim aprāpyamāṇā nijaśarīrasya katiciddinasthāyiyauvanasya puruṣāntararamaṇād gṛhāṇa phalam /
Śusa, 5, 20.3 sattvasthite rāmajanārdanābhyām ādāya rājñaḥ kriyate śarīram //
Śusa, 18, 1.3 yadi kāciccharīre te buddhiḥ sarṣapacauravat //
Śyainikaśāstra
Śyainikaśāstra, 1, 20.2 śarīrayātrāpi ca te na prasidhyed akarmaṇaḥ //
Śyainikaśāstra, 2, 28.2 vṛthāṭanaṃ tacchastaṃ tu śarīrālasyaśāntaye //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 2.0 jīvasākṣiṇī yā dhamanī sa karasyāṅguṣṭhe'stīti kriyāpadaṃ yojyaṃ tacceṣṭayā kṛtvā kāyasya śarīrasya sukhaṃ duḥkhaṃ ca jñeyaṃ paṇḍitairiti śeṣaḥ dhamanīti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 9.2 śarīrakāntijanakā bhogadā vajrayoṣitaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 8.0 śarīrārogyatā lohasiddhiśca svarṇarajataśodhanakaraṇādikaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 11.0 sarve ca te rogāḥ śarīramano'bhipannā jvaramadamūrchādayaḥ teṣāṃ jetā vināśakara ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 30.0 dehaṃ śarīraṃ tasya siddhir jarāvyādhirāhityaṃ lohaṃ suvarṇādi tasya siddhiḥ saṃskāratvamatra vistarabhayānna likhitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 44.0 vārtākaṃ vṛntākaṃ śapharīṃ kṣudramatsyān ciñcā prasiddhā vyāyāmaṃ śarīrāyāsajananaṃ karma maithunaṃ strīsevā madyādikamiti sugamam //
Abhinavacintāmaṇi
ACint, 1, 57.1 jalajīrṇām agnikavalitam akālarūkṣakṛmi ca śarīram /
Bhāvaprakāśa
BhPr, 6, 8, 21.1 tāraṃ śarīrasya karoti tāpaṃ vidhvaṃsanaṃ yacchati śukranāśam /
BhPr, 6, 8, 39.2 utpannāni śarīrebhyo lohāni vividhāni ca /
BhPr, 6, 8, 97.1 malena mūrcchā maraṇaṃ viṣeṇa dāho'gninā kaṣṭataraḥ śarīre /
BhPr, 6, 8, 112.1 aśodhito gandhaka eṣa kuṣṭhaṃ karoti tāpaṃ viṣamaṃ śarīre /
Gheraṇḍasaṃhitā
GherS, 5, 62.3 vyāno vyāpya śarīre tu pradhānāḥ pañca vāyavaḥ //
GherS, 5, 88.1 ṣaṇṇavatyaṅgulīmānaṃ śarīraṃ karmarūpakam /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 6.1 śarīraṃ nāśam āyātu tava śīghraṃ varānane /
GokPurS, 7, 6.2 tyaktvā śarīraṃ sā devī vāyubhūtā cacāra ha //
GokPurS, 7, 10.2 śarīraṃ prārthaye deva tvatprasādāj jagadguro /
GokPurS, 7, 32.2 śarīraṃ te vinaśyeta rājan madavamānataḥ //
GokPurS, 7, 37.2 tatra gatvā tu ruvaṇāc charīraṃ punar āpnuhi //
GokPurS, 7, 38.3 śarīraṃ nāśasahitaṃ necchāmi surasattama //
GokPurS, 7, 40.2 tato vasiṣṭhaḥ samprāpya śarīraṃ varuṇān nṛpa //
GokPurS, 9, 9.1 saśarīrā divaṃ prāptās tair vayaṃ bādhitā bhṛśam /
GokPurS, 9, 49.3 taddoṣaśāntir me bhūyāc charīraṃ ca vṛṇe prabho //
Gorakṣaśataka
GorŚ, 1, 67.1 bindumālaṃ śarīraṃ tu śirās tatra pratiṣṭhitāḥ /
GorŚ, 1, 67.2 bhāvayanti śarīraṃ yā āpādatalamastakam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 11.2 dhāraṇādeva tatkuryāccharīramajarāmaram //
Haribhaktivilāsa
HBhVil, 2, 114.2 dattvoktāṃ dakṣiṇāṃ tasmai svaśarīraṃ samarpayet //
HBhVil, 2, 139.3 gopanīyaṃ tathā śāstraṃ rakṣaṇīyaṃ śarīravat //
HBhVil, 2, 142.2 bhāvayed daivataṃ viṣṇuṃ guruvipraśarīragam //
HBhVil, 4, 119.3 śarīraśuddhir vijñeyā na tu snānaphalaṃ bhavet //
HBhVil, 4, 182.2 yaccharīraṃ manuṣyāṇām ūrdhvapuṇḍraṃ vinā kṛtam /
HBhVil, 4, 195.1 tasmād yasya śarīre tu ūrdhvapuṇḍraṃ dhṛto bhavet /
HBhVil, 4, 327.2 tāvat tasya śarīre tu prītyā luṭhati keśavaḥ //
HBhVil, 5, 62.1 śarīrākārabhūtānāṃ bhūtānāṃ yad viśodhanam /
HBhVil, 5, 168.1 itthaṃ nyastaśarīraḥ san kṛtvā digbandhanaṃ punaḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 63.1 tathaiva svaśarīrasthaṃ cālayet pavanaṃ dhiyā /
HYP, Dvitīya upadeśaḥ, 65.2 vātapittaśleṣmaharaṃ śarīrāgnivivardhanam //
HYP, Tṛtīya upadeshaḥ, 45.1 nityaṃ somakalāpūrṇaṃ śarīraṃ yasya yoginaḥ /
HYP, Tṛtīya upadeshaḥ, 100.2 tasyāḥ śarīre nādaś ca bindutām eva gacchati //
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 1.0 kutaḥ khalvidaṃ kṣīyate yena śarīrāṇi śīryanta ityāha abhighātādityādi //
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 10.0 dhātavo gṛhyante yaistāni dhātugrahaṇāni srotāṃsi ojovāhīni yaduktam ojovahā vidhamyante śarīre'smin samantataḥ iti //
Janmamaraṇavicāra
JanMVic, 1, 6.3 vicitraphalakarmaughavaśāt tattaccharīrabhāk //
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
JanMVic, 1, 51.1 rañjitās tejasā tv āpaḥ śarīrasthena dehinām /
JanMVic, 1, 66.1 evaṃ śarīram āsādya ṣāṭkośaṃ tatparigrahāt /
JanMVic, 1, 73.1 tasya ṣoḍhā śarīraṃ tatṣaṭtvaco dhārayanti ca /
JanMVic, 1, 95.2 anyathā tu vailakṣaṇyāc charīrāṇām asvasthatvāt tathaiva ca //
JanMVic, 1, 100.2 ko hi nāma śarīrāya dharmāpetaṃ samācaret /
JanMVic, 1, 101.0 evaṃ śarīram uktvā śarīrisvarūpam ucyate dvāsaptatisahasrāṇi hṛdayād abhiniḥsṛtāḥ //
JanMVic, 1, 118.1 evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ //
JanMVic, 1, 122.0 tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ //
JanMVic, 1, 122.0 tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ //
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
JanMVic, 1, 129.0 ayam atra saṃkṣepārthaḥ sambhavabhogaḥ janmabhogaḥ sthitibhogaś ca iti tisraḥ śarīrasya prāgavasthā bhavanti hi tathā hi jaṭhare cetanāyāṃ saṃjātāyāṃ garbhabhogaḥ prasavasamaye janmabhogaḥ prasūtasya bālyādivayaḥparāvṛttyā vicitraḥ sthitibhogaḥ //
JanMVic, 1, 130.0 mṛtibhogaḥ yiyāsutā ca dve caramāvasthe tatra mṛtibhogaḥ vicitrā śarīrapīḍā yiyāsutā ātivāhikaśarīrasambaddhā tām eva ca yiyāsutām uddiśya yaṃ yaṃ vāpi smaran bhāvam //
JanMVic, 1, 130.0 mṛtibhogaḥ yiyāsutā ca dve caramāvasthe tatra mṛtibhogaḥ vicitrā śarīrapīḍā yiyāsutā ātivāhikaśarīrasambaddhā tām eva ca yiyāsutām uddiśya yaṃ yaṃ vāpi smaran bhāvam //
JanMVic, 1, 135.0 tā etāḥ śarīrāvasthāḥ pañcāre cakre parivartamāne tasminn ātasthur bhuvanāni viśvā //
JanMVic, 1, 137.3 etāḥ pañca śarīrasya pariṇāmavipattayaḥ /
JanMVic, 1, 145.1 yad vā kvāpi parameśvarāyatane śarīram ativāhya pūrve vidhau krameṇa parameśvarībhavati tad uktaṃ śrīsāttvatāyām /
JanMVic, 1, 163.2 śarīram evāyatanaṃ nānyad āyatanaṃ vrajet /
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 1.0 yaḥ pūrvaviśiṣṭo harajas tasmādanyaḥ karuṇāparo dayāvān kaḥ na ko 'pi yato rujaṃ śarīravyathāṃ harati //
MuA zu RHT, 1, 7.2, 4.0 kiṃviśiṣṭā atyaktaśarīrāḥ na tyaktaṃ śarīraṃ yaiste jīvanmuktā ityarthaḥ //
MuA zu RHT, 1, 7.2, 4.0 kiṃviśiṣṭā atyaktaśarīrāḥ na tyaktaṃ śarīraṃ yaiste jīvanmuktā ityarthaḥ //
MuA zu RHT, 1, 7.2, 5.0 śarīraṃ dvividhaṃ sthūlasūkṣmabhedāt pṛthivyaptejovāyvākāśātmakaṃ sthūlaṃ kośatrayātmakaṃ sūkṣmam //
MuA zu RHT, 1, 7.2, 8.1 atyaktaśarīrarasasiddhāśca ucyante /
MuA zu RHT, 1, 7.2, 13.0 punaḥ kiṃviśiṣṭāḥ tanuṃ prāptāḥ śarīraṃ grahītāraḥ //
MuA zu RHT, 1, 9.2, 11.0 bhogāḥ śarīre santi bhavanti //
MuA zu RHT, 1, 9.2, 12.0 kutaḥ yato vedāntasūtraṃ prārabdhakarmaphalabhogāyatanaṃ śarīram iti //
MuA zu RHT, 1, 9.2, 13.0 ata eva bhogānām āśrayāḥ śarīram //
MuA zu RHT, 1, 9.2, 15.0 etaccharīraṃ tu sarvotkṛṣṭamiti tātparyārthaḥ //
MuA zu RHT, 1, 10.2, 1.0 sarvasādhanaṃ śarīraṃ matvābhimataṃ diśati bho janāḥ sadā sarvasmin kāle aharniśaṃ yatanīyam kiṃ kṛtvā dhanaśarīrabhogān anityān naśvarān matvā yatanīyam iti //
MuA zu RHT, 1, 10.2, 1.0 sarvasādhanaṃ śarīraṃ matvābhimataṃ diśati bho janāḥ sadā sarvasmin kāle aharniśaṃ yatanīyam kiṃ kṛtvā dhanaśarīrabhogān anityān naśvarān matvā yatanīyam iti //
MuA zu RHT, 1, 10.2, 2.0 kiṃ yathā śarīraṃ nityasthāyi bhavati śarīre nitye sarvaṃ nityam ityarthaḥ //
MuA zu RHT, 1, 10.2, 2.0 kiṃ yathā śarīraṃ nityasthāyi bhavati śarīre nitye sarvaṃ nityam ityarthaḥ //
MuA zu RHT, 1, 10.2, 3.0 tasya śarīrasya nityasya jñānāt sarvotkṛṣṭenānenaiva śarīraṃ nityaṃ bhaved ityavabodhāt tasyaivābhyāsācca muktir bhavati //
MuA zu RHT, 1, 10.2, 3.0 tasya śarīrasya nityasya jñānāt sarvotkṛṣṭenānenaiva śarīraṃ nityaṃ bhaved ityavabodhāt tasyaivābhyāsācca muktir bhavati //
MuA zu RHT, 1, 10.2, 5.0 manaso dharmaiḥ śarīrāśritaiḥ ṣaṅkikāraś ca dehāsthiratvam etanniṣedhatvaṃ dehasthiratvaṃ mokṣaḥ //
MuA zu RHT, 1, 11.2, 8.0 taddehaṃ svayamasthiram asthirībhāvatvabhāvaṃ punar dāhyaṃ dagdhuṃ śakyaṃ punaḥ kledyam ārdrībhāvena śīrṇayituṃ śakyaṃ punaḥ śodhyaṃ śoṣayitum agnijalānilaiḥ dāhyaṃ kledyaṃ śoṣyaṃ ca śarīramityarthaḥ //
MuA zu RHT, 1, 13.2, 6.0 asau eko dhātvādyantarbhūto rasarājaḥ śarīramajarāmaraṃ jarāmaraṇavarjitaṃ kurute //
MuA zu RHT, 1, 14.2, 2.0 te svātmanā ātmanā saha yogakartṛkā yogino yathā haramūrtau mahādevaśarīre līnāḥ santaḥ amṛtatvaṃ bhajante muktatvaṃ prāpnuvanti //
MuA zu RHT, 1, 18.2, 1.0 sarvopāyena śarīraṃ sthiraṃ kāryam ityāha nāmetyādi //
MuA zu RHT, 1, 18.2, 2.0 dehasiddheḥ śarīravibhūteḥ nāmāpyabhidhānamapi ko gṛhṇīyānna ko 'pītyarthaḥ //
MuA zu RHT, 1, 18.2, 3.0 kena vinā śarīreṇa śarīramantareṇa siddhirastu paraṃ tannāma kenāpi na gṛhyate śarīranāmagrahaṇamiti tātparyārthaḥ //
MuA zu RHT, 1, 18.2, 3.0 kena vinā śarīreṇa śarīramantareṇa siddhirastu paraṃ tannāma kenāpi na gṛhyate śarīranāmagrahaṇamiti tātparyārthaḥ //
MuA zu RHT, 1, 18.2, 3.0 kena vinā śarīreṇa śarīramantareṇa siddhirastu paraṃ tannāma kenāpi na gṛhyate śarīranāmagrahaṇamiti tātparyārthaḥ //
MuA zu RHT, 1, 18.2, 4.0 anaśvaraṃ śarīraṃ bhavatu cet tad amalaṃ nirañjanaṃ tattvaṃ brahmāvaśyaṃ prāpyate //
MuA zu RHT, 1, 20.2, 6.0 īdṛk saḥ sphurito'pi prakāśamāno'pi asphuritatanorjantuvargasya aprakāśaśarīrasya jīvasamūhasya kiṃ karoti pṛcchāṃ karoti //
MuA zu RHT, 1, 26.2, 4.0 punarvilasaddehāḥ tejaḥprāyaśarīrāḥ punaḥ sadānandāḥ kena mudā harṣeṇa sadā sarvasminkāle ānando yeṣāṃ te tathoktāḥ paramānande magnatvāt //
MuA zu RHT, 1, 27.2, 1.0 śarīramūlaṃ sarve jñātavyamityāhāyatanam ityādi //
MuA zu RHT, 1, 27.2, 2.0 ekam ajarāmaraṃ jarāmaraṇavarjitaṃ śarīraṃ vihāya tyaktvā anyat paramutkṛṣṭaṃ śreyaḥ kalyāṇasvarūpaṃ kiṃ na kim apītyarthaḥ //
MuA zu RHT, 1, 27.2, 3.0 kiṃviśiṣṭaṃ śarīram āyatanaṃ vidyānāṃ vyākaraṇādicaturdaśasaṃkhyākāṅgānāṃ nivāsasthānaṃ punaḥ kiṃviśiṣṭaṃ mūlaṃ dharmārthakāmamokṣāṇāṃ caturṇāṃ padārthānāṃ mūlaṃ hetuḥ dharmādayaś catvāraḥ pratītā eva //
MuA zu RHT, 1, 28.2, 3.0 kiṃviśiṣṭam anādivigraham ādiśca vigrahaṃ ca ādivigrahe te na vidyete yatra saḥ taṃ utpattiśarīrayorabhāvāt sthūlajñānābhāva iti tātparyārthaḥ //
MuA zu RHT, 1, 30.2, 1.0 śarīrasya vayovibhāgenāsthiratvaṃ darśayannāha bāla ityādi //
MuA zu RHT, 1, 31.2, 2.0 asmin śarīre vartamāne kṣetrarūpe yeṣāṃ puṃsām ātmasaṃvedo na jātaḥ brahmajñānaṃ na jātaṃ teṣāṃ puṃsāmeva dehatyāgād ūrdhvaṃ śarīrotsargataḥ paścāt tadbrahma dūrataraṃ dūrāddūrataram ityarthaḥ //
MuA zu RHT, 1, 31.2, 2.0 asmin śarīre vartamāne kṣetrarūpe yeṣāṃ puṃsām ātmasaṃvedo na jātaḥ brahmajñānaṃ na jātaṃ teṣāṃ puṃsāmeva dehatyāgād ūrdhvaṃ śarīrotsargataḥ paścāt tadbrahma dūrataraṃ dūrāddūrataram ityarthaḥ //
MuA zu RHT, 1, 33.2, 2.0 yato brahmādayo jīvanmuktāś cānye divyāṃ tanuṃ vidhāya muktiṃ prāptās tasmāddhetor yoginā yogayuktena prathamaṃ divyā tanur vidheyā dṛḍhaśarīraṃ kāryam ityarthaḥ //
MuA zu RHT, 1, 33.2, 6.0 dṛḍhaśarīreṇa vāñchitaṃ sādhyate na tv anyathā //
MuA zu RHT, 3, 9.2, 14.0 rasāyane śarīrakārye nāgavaṅgau na cāraṇīyau kiṃtu svarṇādikaṃ bījaṃ cāraṇīyam iti bhāvaḥ //
MuA zu RHT, 3, 9.2, 20.0 tannāgaṃ vaṅgaṃ ca rasāyane śarīrasiddhinimittaṃ na yojyamiti yato nāgavaṅgaprabhavāv aupādhikau doṣau galabandhagulmadau kathitau etannāgaṃ vaṅgaṃ ca grāsārthe yojyamiti yuktaṃ yata etenāntargatenānyadapi grāhyaṃ dravyaṃ grasatīti bhāvaḥ //
MuA zu RHT, 3, 24.1, 2.0 ādau prathamaṃ khalve lohārkāśmamaye gandhakaṃ truṭiśo dattvā alpamātraṃ vāraṃ vāraṃ gandharasau dattvā tāvanmardanīyaṃ yāvat sā piṣṭikā ekaśarīratā bhavati kajjaliketi vyaktārthaḥ //
MuA zu RHT, 3, 24.1, 4.0 kayā kṛtvā drutabalivasayā drutā dravībhūtā yā balivasā bhekamatsyakarkaṭaśiśumārāṇāṃ tailarūpā śarīrajātā tayā //
MuA zu RHT, 4, 17.2, 3.0 lohaṃ pūrvoktalakṣaṇaṃ muṇḍādikaṃ abhrasatvaṃ ca tālakasamabhāgasāritaṃ tālakasya samabhāgena pūrvavidhānena mukhādinā yatsāritaṃ ekaśarīratāṃ nītaṃ sṛ gatāvityasya dhāto rūpaṃ sāritaṃ pramilitam ityarthaḥ evaṃvidhaṃ kāntābhrasatvālaṃ rasaścarati //
MuA zu RHT, 4, 18.2, 2.0 atha lohakathanānantaraṃ vaṅgaṃ khurasaṃjñakaṃ abhrakaṃ ca etaddvayaṃ tālakaṣaḍbhāgasāritaṃ tālakasya ṣaḍaṃśena ekaśarīratāṃ nītaṃ tatsvarūpaṃ rasaścarati //
MuA zu RHT, 5, 58.2, 3.0 atra kimavadhistatkartavyo yāvat ślakṣṇā spaṣṭā piṣṭī ekaśarīratā bhavet rasabījayoriti śeṣaḥ //
MuA zu RHT, 10, 1.3, 4.0 vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ cumbakaṃ sasyakaścapalaḥ mākṣikaṃ tāpyaṃ vimalā raupyamākṣikam ityādayo gandhakādayaścoparasaṃjñakā na milanti ekaśarīratāṃ nāpnuvanti //
MuA zu RHT, 12, 1.3, 4.0 lohāni hemādīni nāgāṅgatayā bhujaṅgaśarīratayā na milanti sugamatvena ekaśarīratāṃ nāpnuvanti //
MuA zu RHT, 12, 1.3, 4.0 lohāni hemādīni nāgāṅgatayā bhujaṅgaśarīratayā na milanti sugamatvena ekaśarīratāṃ nāpnuvanti //
MuA zu RHT, 15, 7.2, 2.0 indragopaśarīracūrṇaṃ suradālīphalaiḥ samāṃśakaiḥ suragopacūrṇatulyabhāgaiḥ kṛtvā vāpo deyaḥ drute satyuparikṣepa iti suvarṇe vāpe kṛte suvarṇaṃ drutamāste kiṃviśiṣṭaṃ rasaprakhyaṃ jalatulyam ityarthaḥ //
MuA zu RHT, 16, 21.2, 4.0 uttānā kiṃviśiṣṭā niśchidrā nirvraṇā chidramudritā chidraṃ mudritaṃ yasyāṃ tanau mūṣāśarīre iti //
MuA zu RHT, 18, 63.2, 10.0 tato'nantaraṃ tatpatitaṃ tailaṃ svāṅgaśītaṃ kāryaṃ aṅge tailadravarūpe śarīre yathāsvaṃ svayameva śītaṃ yathā syāttathā kāryam //
MuA zu RHT, 19, 4.2, 3.0 anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūlasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūlaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ //
MuA zu RHT, 19, 4.2, 5.0 tato vidhinā svedavidhānena dehaḥ śarīraṃ vārtikendreṇa rasasaṃpradāyavidā svedyaḥ svinnaḥ kartavyaḥ //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 7.2, 6.2 amunā vakṣyamāṇavirecanena yāvakādinā śuddhaśarīraḥ san parihatasaṃsargadoṣabalī bhavati saṃsargeṇa ye doṣāḥ śarīrābhyantarāste saṃsargadoṣāḥ te parihatā jitā yena saḥ parihatasaṃsargadoṣaḥ tena balī balayuktaḥ doṣanivṛttau guṇapravṛttir ityavaśyam //
MuA zu RHT, 19, 7.2, 6.2 amunā vakṣyamāṇavirecanena yāvakādinā śuddhaśarīraḥ san parihatasaṃsargadoṣabalī bhavati saṃsargeṇa ye doṣāḥ śarīrābhyantarāste saṃsargadoṣāḥ te parihatā jitā yena saḥ parihatasaṃsargadoṣaḥ tena balī balayuktaḥ doṣanivṛttau guṇapravṛttir ityavaśyam //
MuA zu RHT, 19, 9.2, 2.0 pūrvoktavidhānena śuddhaḥ san yo jātabalo bhavati sa kṣetrīkṛtanijadehaḥ akṣetraṃ kṣetraṃ kriyata iti kṣetrīkṛto nijadehaḥ śarīraṃ yena saḥ matimān rasāyanaṃ vidhivatprakurvīta //
MuA zu RHT, 19, 11.2, 5.0 asya auṣadhasya māsena māsapramāṇena bhakṣaṇāt kāntir bhavati medhā ceti dvābhyāṃ dvimāsābhyāṃ doṣanikaraṃ gadasamudāyaṃ praśamayati śāntiṃ nayati punarmāsatritayena trimāsapramāṇena svāt svasāmānyaśarīrāt amaravapurdevaśarīro mahātejāḥ dīptimān syādityarthaḥ //
MuA zu RHT, 19, 11.2, 5.0 asya auṣadhasya māsena māsapramāṇena bhakṣaṇāt kāntir bhavati medhā ceti dvābhyāṃ dvimāsābhyāṃ doṣanikaraṃ gadasamudāyaṃ praśamayati śāntiṃ nayati punarmāsatritayena trimāsapramāṇena svāt svasāmānyaśarīrāt amaravapurdevaśarīro mahātejāḥ dīptimān syādityarthaḥ //
MuA zu RHT, 19, 22.2, 2.0 ghanaṃ niścandrikamapi śuddhaṃ candrikārahitamapi nirdoṣaṃ viḍaṅgatriphalājyamadhurasamāyuktaṃ kṛmighnaharītakīvibhītakāmalakaghṛtakṣaudramilitaṃ pratidivasaṃ pratidinaṃ ekapalapramāṇaṃ sarvaṃ bhuktvā vidhinā śuddhaśarīravidhānena kṣīrāśano bhavet kṣīreṇa saha śālyodanāśanaṃ samācaredityarthaḥ //
MuA zu RHT, 19, 66.2, 7.0 tat vadanagataṃ mukhāntaḥsthitaṃ śastravārakaṃ syāt asmiṃśca vadanaṃ gate sati śarīre khaḍgādīnāṃ prahāro na lagati //
MuA zu RHT, 19, 66.2, 9.0 iyaṃ śarīrasthā mukhe anyasthale vā sthitā satī śarīrasthān rogān hanti vināśayati //
MuA zu RHT, 19, 66.2, 9.0 iyaṃ śarīrasthā mukhe anyasthale vā sthitā satī śarīrasthān rogān hanti vināśayati //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
MuA zu RHT, 19, 79.2, 9.0 eṣā rasavidyā śarīraṃ ajarāmaraṇaṃ ajarāmaraṃ kurute śarīraṃ ca dharmārthakāmamokṣāṇāṃ mūlaṃ ataḥ sakalamaṅgalādhāreti yuktam //
MuA zu RHT, 19, 79.2, 9.0 eṣā rasavidyā śarīraṃ ajarāmaraṇaṃ ajarāmaraṃ kurute śarīraṃ ca dharmārthakāmamokṣāṇāṃ mūlaṃ ataḥ sakalamaṅgalādhāreti yuktam //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 95.1 śarīraṃ śītalaṃ nāḍī nūnaṃ coṣṇatarā bhavet /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 5.1 śarīrakañcukitaḥ śivo jīvo niṣkañcukaḥ paraśivaḥ //
Paraśurāmakalpasūtra, 1, 35.1 tacchirasi raktaśuklacaraṇaṃ bhāvayitvā tadamṛtakṣālitaṃ sarvaśarīram alaṃkuryāt //
Paraśurāmakalpasūtra, 3, 14.3 iti vāmapādapārṣṇighātakarāsphoṭasamudañcitavaktras tālatrayaṃ dattvā devyahambhāvayuktaḥ svaśarīre vajrakavacanyāsajālaṃ vidadhīta //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 28.1 yadi na kṣipate toyaṃ śarīre yasya jīryati /
ParDhSmṛti, 6, 57.2 śarīrasyātyaye prāpte vadanti niyamaṃ tu ye //
ParDhSmṛti, 10, 26.1 pataty ardhaṃ śarīrasya yasya bhāryā surāṃ pibet /
ParDhSmṛti, 10, 26.2 patitārdhaśarīrasya niṣkṛtir na vidhīyate //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 88.2, 8.0 pāradasya tāmradalādau śarīrasthadhātvādiṣu ca sarvato vyāptiḥ //
RRSṬīkā zu RRS, 8, 89.2, 5.0 yat sevitamātraṃ tatkṣaṇa eva śarīrāntaḥsthasarvadhātuṣu sahasā sabāhyābhyantaraṃ vyāpnoti paścāt pākaṃ prāpnoti tadvyavāyi krāmaṇetyaparaparyāyaṃ ca bodhyam //
RRSṬīkā zu RRS, 10, 50.2, 17.0 yatra guṇāḥ sarve sambhūyotkaṭā nivasanti tasmāt pāradādapi jīrṇarasoparasamaṇilohāt susiddhānāṃ lohānāṃ guṇā yathāvidhisevino narasya śarīre'dhikā eva //
RRSṬīkā zu RRS, 10, 50.2, 19.0 tadasaṃnidhau sarvaśarīre krāmaṇābhāvena na manmathaḥ //
Rasārṇavakalpa
RAK, 1, 283.1 brahmatvaṃ jāyate tasya śarīraṃ nūtanaṃ bhavet /
RAK, 1, 439.2 lokānāṃ hi vinodāya śarīrahitakāriṇī //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 115.1 ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt //
SDhPS, 10, 55.1 na ca tasminnavaśyaṃ tathāgataśarīrāṇi pratiṣṭhāpayitavyāni //
SDhPS, 10, 56.2 ekaghanameva tasmiṃstathāgataśarīramupanikṣiptaṃ bhavati yasmin pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā paṭhyeta vā saṃgāyeta vā likhyeta vā likhito vā pustakagatastiṣṭhet //
SDhPS, 11, 22.1 tadayaṃ mahāpratibhāna tasya bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya śarīrastūpaḥ //
SDhPS, 11, 45.2 gantavyaṃ khalu punaḥ kulaputrā bhaviṣyati asmābhiḥ sahāṃ lokadhātuṃ bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasyāntikaṃ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya śarīrastūpavandanāya //
SDhPS, 11, 145.1 ṣaṇṇāṃ ca pāramitānāṃ paripūryā udyukto 'bhūvamaprameyadānapradaḥ suvarṇamaṇimuktāvaidūryaśaṅkhaśilāpravālajātarūparajatāśmagarbhamusāragalvalohitamuktāgrāmanagaranigamajanapadarāṣṭrarājadhānībhāryāputraduhitṛdāsīdāsakarmakarapauruṣeyahastyaśvarathaṃ yāvadātmaśarīraparityāgī karacaraṇaśirottamāṅgapratyaṅgajīvitadātā //
SDhPS, 11, 180.1 na ca śarīraṃ dhātubhedena bhetsyate //
SDhPS, 11, 181.1 ekaghanaṃ cāsya śarīraṃ bhaviṣyati saptaratnastūpaṃ praviṣṭam //
SDhPS, 11, 221.1 trisāhasramahāsāhasrāyāṃ lokadhātau nāsti kaścidantaśaḥ sarṣapamātro 'pi pṛthivīpradeśaḥ yatrānena śarīraṃ na nikṣiptaṃ sattvahitahetoḥ //
SDhPS, 11, 225.2 sūkṣmaṃ śarīraṃ dvātriṃśallakṣaṇaiḥ samalaṃkṛtam //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 9.2 sacandrārkagrahāḥ sarve śarīrāttasya nirgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 26.1 mahādevaprasādācca taccharīrasamudbhavā /
SkPur (Rkh), Revākhaṇḍa, 10, 69.2 ye nāśritā rudraśarīrabhūtāṃ sopānapaṅktiṃ tridivasya revām //
SkPur (Rkh), Revākhaṇḍa, 15, 14.2 amarā devatāḥ proktāḥ śarīraṃ kaṭamucyate //
SkPur (Rkh), Revākhaṇḍa, 19, 38.1 teṣāṃ vibhāgo na hi kartumarho mahātmanām ekaśarīrabhājām /
SkPur (Rkh), Revākhaṇḍa, 20, 26.2 tava lokāḥ śarīrasthāstvaṃ gatiḥ parameśvara //
SkPur (Rkh), Revākhaṇḍa, 56, 126.1 śarīraṃ dustyajaṃ muktvā labhate gatimuttamām /
SkPur (Rkh), Revākhaṇḍa, 83, 60.2 maccharīrodbhavaṃ cāsthi snāyumāṃsena cāvṛtam //
SkPur (Rkh), Revākhaṇḍa, 83, 112.2 sarvadevamayo viṣṇur gāvo viṣṇuśarīrajāḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 32.1 yāvanto romakūpāḥ syuḥ śarīre sarvadehinām /
SkPur (Rkh), Revākhaṇḍa, 97, 107.1 jaya devi samastaśarīradhare jaya nākavidarśini duḥkhahare /
SkPur (Rkh), Revākhaṇḍa, 106, 11.1 śarīraṃ bhedayed yastu gauryāścaiva samīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 23.1 tena pūtaśarīrāste mantreṇa gatapātakāḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 25.1 śarīraṃ varuṇo devaḥ saṃtatīṃ śvasanas tathā /
SkPur (Rkh), Revākhaṇḍa, 137, 6.2 śarīrastham ivātmānam akṣayaṃ jyotikhyayam //
SkPur (Rkh), Revākhaṇḍa, 146, 82.2 nīlaṃ sarvaśarīreṇa svāraktanayanaṃ dṛḍham //
SkPur (Rkh), Revākhaṇḍa, 159, 43.1 śarīrāvayavairyukto hyaṅgapratyaṅgasaṃyutaḥ /
SkPur (Rkh), Revākhaṇḍa, 186, 30.1 brahmaviṣṇvīśvarāḥ śaktyā śarīragrahaṇaṃ yayā /
SkPur (Rkh), Revākhaṇḍa, 198, 35.1 taccharīre tu keṣāṃcitkarmaṇā sampradṛśyate /
SkPur (Rkh), Revākhaṇḍa, 227, 16.1 adhruveṇa śarīreṇa dhruvaṃ karma samācaret /
SkPur (Rkh), Revākhaṇḍa, 227, 23.2 tīrthasevāsamaṃ nāsti svaśarīrasya śodhanam //
SkPur (Rkh), Revākhaṇḍa, 228, 4.2 śarīrasyāthavā śaktyā anyadvā kāryayogataḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 33.1 vyavasthānaṃ śarīrasya gopradānānuvarṇanam /
SkPur (Rkh), Revākhaṇḍa, 232, 18.1 dhruvaṃ loke hitārthāya śivena svaśarīrataḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 10.5 punas trividhā śarīrendriyaviṣayabhedāt /
Tarkasaṃgraha, 1, 10.6 śarīram asmadādīnām /
Tarkasaṃgraha, 1, 11.5 punas trividhāḥ śarīrendriyaviṣayabhedāt /
Tarkasaṃgraha, 1, 11.6 śarīraṃ varuṇaloke /
Tarkasaṃgraha, 1, 12.5 punas trividhaṃ śarīrendriyaviṣayabhedāt /
Tarkasaṃgraha, 1, 12.6 śarīram ādityaloke /
Tarkasaṃgraha, 1, 13.5 punas trividhaḥ śarīrendriyaviṣayabhedāt /
Tarkasaṃgraha, 1, 13.6 śarīraṃ vāyuloke /
Tarkasaṃgraha, 1, 13.7 indriyaṃ sparśagrāhakaṃ tvaksarvaśarīravarti /
Tarkasaṃgraha, 1, 13.9 śarīrāntaḥsaṃcārī vāyuḥ prāṇaḥ /
Tarkasaṃgraha, 1, 71.4 śarīrasaṃnikṛṣṭasaṃyogahetur ākuñcanam /
Uḍḍāmareśvaratantra
UḍḍT, 2, 38.2 uoṃ nama uḍḍāmareśvarāya śarīram andhaṃ kuru ṭhaḥ ṭhaḥ svāhā /
UḍḍT, 6, 2.1 athātaḥ sampravakṣyāmi śarīrajñānam uttamam /
UḍḍT, 8, 13.13 etac cūrṇaṃ śvetakaṅkolīmūlaṃ lakṣmaṇācūrṇaṃ ca samaṃ kṛtvā kuṅkumakvāthena sahartusamaye sadā bhakṣaṇārthaṃ dīyate tadā tasyāḥ śarīraśuddhir bhavati /
UḍḍT, 12, 46.8 imaṃ gokṣīrasadṛśaṃ vāraṃ vāraṃ vicintayed vā varānanamukhe śirasi śarīre tataḥ kaṇṭhe tato hṛdi nābhimaṇḍale guhye tathā sarvāṅge cintayet tathā pūrakeṇa varārohe kaṇṭhadaṣṭo 'pi jīvati /
Yogaratnākara
YRā, Dh., 241.2 śarīre kramite sūte jarāpalitajinnaraḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 8.3 purāṇe kumbhe śarīrāṇyopya /
ŚāṅkhŚS, 4, 15, 9.0 śarīreṣv adṛśyamāneṣu trīṇi ṣaṣṭiśatāni palāśavṛntāni //
ŚāṅkhŚS, 5, 17, 3.0 udīcīnān asya pado nidhattāt sūryaṃ cakṣur gamayatād vātaṃ prāṇam anvavasṛjatād antarikṣam asuṃ diśaḥ śrotraṃ pṛthivīṃ śarīram //