Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kumārasaṃbhava
Viṣṇusmṛti

Aitareya-Āraṇyaka
AĀ, 2, 3, 5, 9.0 so 'yam ātmā sarvataḥ śarīraiḥ parivṛtas tad yathāyam ātmā sarvataḥ śarīraiḥ parivṛta evam eva bṛhatī sarvataś chandobhiḥ parivṛtā //
AĀ, 2, 3, 5, 9.0 so 'yam ātmā sarvataḥ śarīraiḥ parivṛtas tad yathāyam ātmā sarvataḥ śarīraiḥ parivṛta evam eva bṛhatī sarvataś chandobhiḥ parivṛtā //
Aitareyabrāhmaṇa
AB, 2, 2, 30.0 prāṇo vai yuvā suvāsāḥ so 'yaṃ śarīraiḥ parivṛtaḥ //
AB, 7, 2, 7.0 yadi śarīrāṇi na vidyeran parṇaśaraḥ ṣaṣṭiṃ trīṇi ca śatāny āhṛtya teṣām puruṣarūpakam iva kṛtvā tasmiṃs tām āvṛtaṃ kuryur athaināñcharīrair āhṛtaiḥ saṃsparśyodvāsayeyuḥ //
Atharvaprāyaścittāni
AVPr, 3, 10, 14.1 sūryaṃ te cakṣur gacchatu vāto ātmānaṃ prāṇo dyāṃ pṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīraiḥ vācaspate 'chidrayā vācāchidrayā juhvā devāvṛdhaṃ divi hotrām airayat svāheti ṣaḍḍhotāraṃ hutvā prajāpatiḥ sarvam evedam utsṛjet /
Atharvaveda (Śaunaka)
AVŚ, 2, 34, 5.2 divaṃ gacha prati tiṣṭhā śarīraiḥ svargaṃ yāhi pathibhir devayānaiḥ //
AVŚ, 18, 2, 7.2 apo vā gaccha yadi tatra te hitam oṣadhīṣu prati tiṣṭhā śarīraiḥ //
Jaiminīyabrāhmaṇa
JB, 1, 3, 7.0 te 'bruvan devaśarīrair vā idam amṛtaśarīraiḥ samāpāma //
JB, 1, 3, 7.0 te 'bruvan devaśarīrair vā idam amṛtaśarīraiḥ samāpāma //
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 36.0 vediṃ kariṣyan ṣaḍḍhotāraṃ pañcagṛhītaṃ manasānudrutya juhoty ekām āhutiṃ pañca vā dyauṣpṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīrair vācaspate 'chidrayā vācāchidrayā juhvā divi devāvṛdhaṃ hotrām airayant svāheti //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 10, 24.2 huto yāhi pathibhir devayānair oṣadhīṣu pratitiṣṭhā śarīraiḥ //
Taittirīyasaṃhitā
TS, 3, 1, 4, 3.2 suvargaṃ yāhi pathibhir devayānair oṣadhīṣu prati tiṣṭhā śarīraiḥ //
Ṛgveda
ṚV, 6, 25, 4.1 śūro vā śūraṃ vanate śarīrais tanūrucā taruṣi yat kṛṇvaite /
ṚV, 10, 16, 3.2 apo vā gaccha yadi tatra te hitam oṣadhīṣu prati tiṣṭhā śarīraiḥ //
ṚV, 10, 99, 8.2 upa yat sīdad induṃ śarīraiḥ śyeno 'yopāṣṭir hanti dasyūn //
Buddhacarita
BCar, 7, 17.2 mīnaiḥ samaṃ kecid apo vigāhya vasanti kūrmollikhitaiḥ śarīraiḥ //
Mahābhārata
MBh, 1, 57, 57.41 yair ārabhante karmāṇi śarīrair iha devatāḥ /
MBh, 1, 217, 10.1 śarīraiḥ saṃpradīptaiśca dehavanta ivāgnayaḥ /
MBh, 2, 62, 20.2 śūnyaiḥ śarīraistiṣṭhanti gatāsava ivānatāḥ //
MBh, 3, 100, 8.2 mahītalasthā munayaḥ śarīrair gatajīvitaiḥ //
MBh, 4, 57, 8.1 channam āyodhanaṃ sarvaṃ śarīrair gatacetasām /
MBh, 6, 15, 66.1 yaccharīrair upastīrṇāṃ naravāraṇavājinām /
MBh, 6, 92, 55.1 tathaivāśvanṛnāgānāṃ śarīrair ābabhau tadā /
MBh, 6, 92, 57.2 śarīraiḥ śastrabhinnaiśca samāstīryata medinī //
MBh, 7, 35, 22.1 tatasteṣāṃ śarīraiśca śarīrāvayavaiśca saḥ /
MBh, 7, 107, 39.1 manuṣyāśvagajānāṃ ca śarīrair gatajīvitaiḥ /
MBh, 7, 146, 31.1 bhujaiśchinnair mahārāja śarīraiśca sahasraśaḥ /
MBh, 8, 14, 17.2 gatāḥ śarīrair vasudhām ūrjitaiḥ karmabhir divam //
MBh, 8, 14, 38.1 śarīrair bahudhā bhinnaiḥ śoṇitaughapariplutaiḥ /
MBh, 10, 1, 41.2 teṣāṃ śarīrāvayavaiḥ śarīraiśca viśāṃ pate /
MBh, 11, 16, 5.2 śarīrair bahusāhasrair vinikīrṇaṃ samantataḥ //
MBh, 11, 16, 6.2 śarīrair aśiraskaiśca videhaiśca śirogaṇaiḥ //
MBh, 12, 160, 60.1 dānavānāṃ śarīraiśca mahadbhiḥ śoṇitokṣitaiḥ /
MBh, 12, 195, 2.1 ime śarīrair jalam eva gatvā jalācca tejaḥ pavano 'ntarikṣam /
MBh, 12, 208, 12.2 tasmānmanovākśarīrair ācared dhairyam ātmanaḥ //
MBh, 13, 48, 34.1 svaśarīraiḥ paritrāṇaṃ bāhyānāṃ siddhikārakam /
Rāmāyaṇa
Rām, Yu, 46, 23.1 vānarāṇāṃ śarīraistu rākṣasānāṃ ca medinī /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 110.2 manaścakṣuḥśarīraiḥ saḥ śrīkuñjaṃ yugapad gataḥ //
BKŚS, 19, 148.1 saṃbhogaramaṇīyaiś ca śarīrair bakulādayaḥ /
Harivaṃśa
HV, 13, 32.1 yaiḥ kriyante hi karmāṇi śarīrair divi daivataiḥ /
Kumārasaṃbhava
KumSaṃ, 5, 29.2 tapaḥ śarīraiḥ kaṭhinair upārjitaṃ tapasvināṃ dūram adhaś cakāra sā //
Viṣṇusmṛti
ViSmṛ, 43, 44.2 kūṭāgārapramāṇaiś ca śarīrair yātanākṣamaiḥ //