Occurrences

Chāndogyopaniṣad
Kaṭhopaniṣad
Vasiṣṭhadharmasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Āyurvedadīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā

Chāndogyopaniṣad
ChU, 8, 12, 1.4 na vai saśarīrasya sataḥ priyāpriyayor apahatir asti /
Kaṭhopaniṣad
KaṭhUp, 6, 4.1 iha ced aśakad boddhuṃ prākśarīrasya visrasaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 21, 15.2 patitārdhaśarīrasya niṣkṛtir na vidhīyate //
Carakasaṃhitā
Ca, Sū., 22, 10.1 bṛhattvaṃ yaccharīrasya janayettacca bṛṃhaṇam /
Ca, Nid., 4, 24.1 uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanopasevinas tathātitīkṣṇātapāgnisaṃtāpaśramakrodhaviṣamāhāropasevinaśca tathāvidhaśarīrasyaiva kṣipraṃ pittaṃ prakopamāpadyate tattu prakupitaṃ tayaivānupūrvyā pramehānimān ṣaṭ kṣiprataramabhinirvartayati //
Ca, Nid., 4, 36.1 kaṣāyakaṭutiktarūkṣalaghuśītavyavāyavyāyāmavamanavirecanāsthāpanaśirovirecanātiyogasaṃdhāraṇānaśanābhighātātapodvegaśokaśoṇitātiṣekajāgaraṇaviṣamaśarīranyāsānupasevamānasya tathāvidhaśarīrasyaiva kṣipraṃ vātaḥ prakopamāpadyate //
Ca, Nid., 6, 8.2 kṣayamapi copagacchati retasi yadi manaḥ strībhyo naivāsya nivartate tasya cātipraṇītasaṅkalpasya maithunamāpadyamānasya na śukraṃ pravartate 'timātropakṣīṇaretastvāt tathāsya vāyurvyāyacchamānaśarīrasyaiva dhamanīranupraviśya śoṇitavāhinīstābhyaḥ śoṇitaṃ pracyāvayati tacchukrakṣayādasya punaḥ śukramārgeṇa śoṇitaṃ pravartate vātānusṛtaliṅgam /
Ca, Śār., 1, 139.2 saśarīrasya yogajñāstaṃ yogamṛṣayo viduḥ //
Lalitavistara
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 6, 108, 32.2 tapodagdhaśarīrasya kopo dahati bhāratān //
MBh, 9, 60, 25.1 ardhonnataśarīrasya rūpam āsīnnṛpasya tat /
MBh, 13, 107, 8.2 api pāpaśarīrasya ācāro hantyalakṣaṇam //
Rāmāyaṇa
Rām, Bā, 59, 26.1 saśarīrasya bhadraṃ vas triśaṅkor asya bhūpateḥ /
Rām, Bā, 59, 27.1 sargo 'stu saśarīrasya triśaṅkor asya śāśvataḥ /
Rām, Yu, 51, 40.1 girimātraśarīrasya śitaśūladharasya me /
Vaiśeṣikasūtra
VaiśSū, 5, 2, 17.1 ātmasthe manasi saśarīrasya sukhaduḥkhābhāvaḥ sa yogaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 10, 67.1 kṣīṇakṣāmaśarīrasya dīpanaṃ snehasaṃyutam /
AHS, Cikitsitasthāna, 14, 85.1 snigdhasvinnaśarīrasya gulme śaithilyam āgate /
Suśrutasaṃhitā
Su, Nid., 6, 14.1 tatra vasāmedobhyāmabhipannaśarīrasya tribhir doṣaiścānugatadhātoḥ pramehiṇo daśa piḍakā jāyante /
Su, Nid., 8, 10.2 tataḥ sthiraśarīrasya pātaḥ pañcamaṣaṣṭhayoḥ //
Su, Cik., 27, 4.1 nāviśuddhaśarīrasya yukto rāsāyano vidhiḥ /
Su, Cik., 32, 27.2 snehābhyaktaśarīrasya śītair ācchādya cakṣuṣī //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 17.1, 1.0 yadā hi ātmani mano'vasthitaṃ nendriyeṣu tadā catuṣṭayasannikarṣasyānārambhāt tatkāryayoḥ sukhaduḥkhayor abhāvarūpo vidyamānaśarīrasyātmano vāyunigrahāpekṣa ātmano manasā saṃyogo yogaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 2.1 atra itiśabdo vakṣyamāṇārthaparāmarśakaḥ haśabdo'vadhāraṇe yathā na ha vai saśarīrasya priyāpriyayorapahatirastīti atra na heti naivetyarthaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 20.2, 6.0 īdṛk saḥ sphurito'pi prakāśamāno'pi asphuritatanorjantuvargasya aprakāśaśarīrasya jīvasamūhasya kiṃ karoti pṛcchāṃ karoti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 26.2 patitārdhaśarīrasya niṣkṛtir na vidhīyate //