Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Vasiṣṭhadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kāmasūtra
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇusmṛti
Yogasūtrabhāṣya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Rasādhyāya
Rājamārtaṇḍa
Sarvadarśanasaṃgraha
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Janmamaraṇavicāra
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 6, 1.0 rītirnāmeyamātmā kāvyasya śarīrasyeveti vākyaśeṣaḥ //
Aitareya-Āraṇyaka
AĀ, 2, 1, 4, 16.0 tad aśīryatāśārītī3ṃ tac charīram abhavat taccharīrasya śarīratvam //
Chāndogyopaniṣad
ChU, 8, 9, 1.3 asyaiva śarīrasya nāśam anv eṣa naśyati /
ChU, 8, 9, 2.5 asyaiva śarīrasya nāśam anv eṣa naśyati /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 33, 3.3 tasya vā etāḥ śarīrasya saha prāṇena nirjīryanti /
Vasiṣṭhadharmasūtra
VasDhS, 21, 15.1 pataty ardhaṃ śarīrasya yasya bhāryā surāṃ pibet /
Buddhacarita
BCar, 7, 26.1 śarīrapīḍā tu yadīha dharmaḥ sukhaṃ śarīrasya bhavatyadharmaḥ /
Carakasaṃhitā
Ca, Sū., 5, 14.1 ata ūrdhvaṃ śarīrasya kāryamakṣyañjanādikam /
Ca, Sū., 5, 103.2 svaśarīrasya medhāvī kṛtyeṣvavahito bhavet //
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 25, 11.2 śarīrasya samutpattau vikārāṇāṃ ca kāraṇam //
Ca, Sū., 26, 104.2 tadyathā vamanaṃ virecanaṃ ca tadvirodhināṃ ca dravyāṇāṃ saṃśamanārtham upayogaḥ tathāvidhaiśca dravyaiḥ pūrvam abhisaṃskāraḥ śarīrasyeti //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 3, 10.1 taireva tu karśanaiḥ karśitasyātyaśanād atisnigdhagurumadhuraśītāśanāt piṣṭekṣukṣīratilamāṣaguḍavikṛtisevanān mandakamadyātipānāddharitakātipraṇayanād ānūpaudakagrāmyamāṃsātibhakṣaṇāt saṃdhāraṇād abubhukṣasya cātipragāḍhamudapānāt saṃkṣobhaṇādvā śarīrasya śleṣmā saha mārutena prakopamāpadyate //
Ca, Nid., 4, 52.1 yastvāhāraṃ śarīrasya dhātusāmyakaraṃ naraḥ /
Ca, Vim., 1, 18.2 tad atyartham upayujyamānaṃ glāniśaithilyadaurbalyābhinirvṛttikaraṃ śarīrasya bhavati /
Ca, Vim., 8, 119.2 taccharīrasya tantrakamātmasaṃyogāt /
Ca, Śār., 3, 12.4 yāni tu khalvasya garbhasya rasajāni yāni cāsya rasataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā śarīrasyābhinirvṛttirabhivṛddhiḥ prāṇānubandhastṛptiḥ puṣṭirutsāhaśceti //
Ca, Śār., 6, 17.2 tatra malabhūtāste ye śarīrasyābādhakarāḥ syuḥ /
Ca, Śār., 6, 17.3 tadyathā śarīracchidreṣūpadehāḥ pṛthagjanmāno bahirmukhāḥ paripakvāśca dhātavaḥ prakupitāśca vātapittaśleṣmāṇaḥ ye cānye'pi keciccharīre tiṣṭhanto bhāvāḥ śarīrasyopaghātāyopapadyante sarvāṃstān male saṃcakṣmahe itarāṃstu prasāde gurvādīṃśca dravāntān guṇabhedena rasādīṃśca śukrāntān dravyabhedena //
Ca, Śār., 7, 5.0 tatrāyaṃ śarīrasyāṅgavibhāgaḥ tadyathā dvau bāhū dve sakthinī śirogrīvam antarādhiḥ iti ṣaḍaṅgamaṅgam //
Ca, Śār., 7, 14.4 etadubhayamapi na vikalpate prakṛtibhāvāccharīrasya //
Ca, Indr., 1, 8.2 tadyathā kṛṣṇaḥśyāmaḥ śyāmāvadātaḥ avadātaśceti prakṛtivarṇāḥ śarīrasya bhavanti yāṃścāparānupekṣamāṇo vidyād anūkato'nyathā vāpi nirdiśyamānāṃstajjñaiḥ //
Ca, Indr., 1, 9.1 nīlaśyāvatāmraharitaśuklāśca varṇāḥ śarīrasya vaikārikā bhavanti yāṃścāparānupekṣamāṇo vidyāt prāgvikṛtān abhūtvotpannān /
Ca, Indr., 1, 9.2 iti prakṛtivikṛtivarṇā bhavantyuktāḥ śarīrasya //
Mahābhārata
MBh, 1, 2, 240.2 āhāram anapāśritya śarīrasyeva dhāraṇam //
MBh, 1, 68, 46.3 poṣaṇārthaṃ śarīrasya pātheyaṃ svargatasya vai //
MBh, 1, 110, 26.4 śarīrasya vimokṣāya dharmaṃ prāpya mahāphalam /
MBh, 1, 205, 17.4 śarīrasyāpi nāśena dharma eva viśiṣyate //
MBh, 1, 217, 1.15 vijñāpayāmāsa tadā svaśarīrasya vedanām /
MBh, 1, 221, 21.2 śiṣṭād iṣṭaḥ parityāgaḥ śarīrasya hutāśanāt /
MBh, 3, 149, 12.1 dṛṣṭaṃ pramāṇaṃ vipulaṃ śarīrasyāsya te vibho /
MBh, 3, 187, 38.1 ardhaṃ mama śarīrasya sarvalokapitāmahaḥ /
MBh, 3, 187, 43.1 abhyantaraṃ śarīrasya praviṣṭo 'si yadā mama /
MBh, 3, 203, 26.2 nābhimadhye śarīrasya prāṇāḥ sarve pratiṣṭhitāḥ //
MBh, 3, 240, 5.2 nirmāṇaṃ ca śarīrasya tato dhairyam avāpnuhi //
MBh, 3, 285, 2.1 śarīrasyāvirodhena prāṇināṃ prāṇabhṛdvara /
MBh, 6, 80, 39.2 śarīrasya yathā rājan vātapittakaphaistribhiḥ //
MBh, 6, 116, 18.1 hlādanārthaṃ śarīrasya prayacchāpo mamārjuna /
MBh, 12, 5, 5.1 sa vikāraṃ śarīrasya dṛṣṭvā nṛpatir ātmanaḥ /
MBh, 12, 10, 5.1 bhaikṣyam evācariṣyāma śarīrasya ā vimokṣaṇāt /
MBh, 12, 14, 29.2 samastānīndriyāṇīva śarīrasya viceṣṭane //
MBh, 12, 36, 18.1 śarīrasya vimokṣeṇa mucyate karmaṇo 'śubhāt /
MBh, 12, 59, 66.1 maṅgalālambhanaṃ caiva śarīrasya pratikriyā /
MBh, 12, 80, 17.2 etat tapo vidur dhīrā na śarīrasya śoṣaṇam //
MBh, 12, 122, 41.1 vyaṅgatvaṃ ca śarīrasya vadho vā nālpakāraṇāt /
MBh, 12, 136, 125.1 īśvaro me bhavān astu śarīrasya gṛhasya ca /
MBh, 12, 139, 53.2 tasyāpyadhama uddeśaḥ śarīrasyorujāghanī //
MBh, 12, 152, 27.2 avaśyakārya ityeva śarīrasya kriyāstathā //
MBh, 12, 160, 69.2 vyaṅganaṃ ca śarīrasya vadho vānalpakāraṇāt //
MBh, 12, 178, 14.2 nābhimadhye śarīrasya sarve prāṇāḥ samāhitāḥ //
MBh, 12, 211, 27.2 anyo jīvaḥ śarīrasya nāstikānāṃ mate smṛtaḥ //
MBh, 12, 220, 4.2 ārogyācca śarīrasya sa punar vindate śriyam //
MBh, 12, 226, 4.2 ā vimokṣāccharīrasya so 'nutiṣṭhed yathāvidhi //
MBh, 12, 257, 12.3 kathaṃ yātrā śarīrasya nirārambhasya setsyati //
MBh, 12, 330, 28.2 trikakut tena vikhyātaḥ śarīrasya tu māpanāt //
MBh, 13, 111, 11.1 prajñānaṃ śaucam eveha śarīrasya viśeṣataḥ /
MBh, 13, 111, 16.1 yathā śarīrasyoddeśāḥ śucayaḥ parinirmitāḥ /
MBh, 13, 134, 9.1 mama cārdhaṃ śarīrasya mama cārdhād viniḥsṛtā /
MBh, 14, 92, 22.2 yathā cārdhaṃ śarīrasya mamedaṃ kāñcanīkṛtam //
Manusmṛti
ManuS, 2, 66.2 saṃskārārthaṃ śarīrasya yathākālaṃ yathākramam //
ManuS, 2, 244.1 ā samāpteḥ śarīrasya yas tu śuśrūṣate gurum /
ManuS, 4, 3.2 akleśena śarīrasya kurvīta dhanasaṃcayam //
ManuS, 5, 110.1 eṣa śaucasya vaḥ proktaḥ śarīrasya vinirṇayaḥ /
ManuS, 6, 30.2 vidyātapovivṛddhyarthaṃ śarīrasya ca śuddhaye //
ManuS, 6, 31.2 ā nipātāc charīrasya yukto vāryanilāśanaḥ //
ManuS, 6, 68.2 śarīrasyātyaye caiva samīkṣya vasudhāṃ caret //
ManuS, 8, 69.2 antarveśmany araṇye vā śarīrasyāpi cātyaye //
ManuS, 8, 300.1 pṛṣṭhatas tu śarīrasya nottamāṅge kathaṃcana /
Nyāyasūtra
NyāSū, 3, 2, 52.0 tvakparyantatvāt śarīrasya keśanakhādiṣu aprasaṅgaḥ //
Rāmāyaṇa
Rām, Ay, 2, 6.2 jīrṇasyāsya śarīrasya viśrāntim abhirocaye //
Rām, Ār, 48, 18.2 śarīrasya bhavet khedaḥ kas tat karma samācaret //
Saundarānanda
SaundĀ, 14, 4.2 bhojanaṃ kṛtamatyalpaṃ śarīrasyāpakarṣati //
SaundĀ, 14, 15.1 dhāraṇārthaṃ śarīrasya bhojanaṃ hi vidhīyate /
SaundĀ, 14, 32.2 sevyā śayyā śarīrasya viśrāmārthaṃ svatantriṇā //
SaundĀ, 16, 12.2 yathā svabhāvo hi tathā svabhāvo duḥkhaṃ śarīrasya ca cetasaśca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 46.2 dravyais tair eva vā pūrvaṃ śarīrasyābhisaṃskṛtiḥ //
AHS, Sū., 12, 63.2 vyādhikliṣṭaśarīrasya pīḍākarataro hi saḥ //
AHS, Śār., 6, 74.1 śarīrasya tataḥ sthānaṃ śārīram idam ucyate //
AHS, Nidānasthāna, 15, 1.4 aduṣṭaduṣṭaḥ pavanaḥ śarīrasya viśeṣataḥ //
AHS, Utt., 39, 158.2 poṣaḥ śarīrasya bhavatyanalpo dṛḍhībhavanty ā maraṇācca dantāḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 13.6 anumānatastu yūkāpasarpaṇena śarīrasya vairasyaṃ makṣikopasarpaṇena mādhuryaṃ tathāgniṃ jaraṇaśaktyā balaṃ vyāyāmaśaktyā gūḍhaliṅgaṃ vyādhimupaśayānupaśayato doṣapramāṇam upacāraviśeṣeṇāyuṣaḥ kṣayaṃ riṣṭaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 66.2 śarīrasyāsya te tatra viniyogo bhavatv iti //
Harivaṃśa
HV, 28, 21.1 atha siṃhaḥ prasenasya śarīrasyāvidūrataḥ /
Harṣacarita
Harṣacarita, 1, 210.1 upāṃśu kathayeti kapolatalanatibimbitāṃ lajjayā karṇamūlamiva mālatīṃ praveśayantī madhurayā girā sudhīramuvāca sakhi mālati kimarthamevamabhidadhāsi kāhamavadhānadānasya śarīrasya prāṇānāṃ vā sarvasyāprārthito 'pi prabhavatyevātivelaṃ cakṣuṣyo janaḥ //
Kāmasūtra
KāSū, 6, 6, 3.1 teṣāṃ phalaṃ kṛtasya vyayasya niṣphalatvam anāyatirāgam iṣyato 'rthasya nivartanam āptasya niṣkramaṇaṃ pāruṣyasya prāptir gamyatā śarīrasya praghātaḥ keśānāṃ chedanaṃ pātanam aṅgavaikalyāpattiḥ /
Kāvyālaṃkāra
KāvyAl, 1, 23.1 yadi kāvyaśarīrasya na sa vyāpitayeṣyate /
Liṅgapurāṇa
LiPur, 1, 9, 35.1 avraṇatvaṃ śarīrasya pārthivena samanvitam /
Matsyapurāṇa
MPur, 145, 14.2 mānuṣasya śarīrasya saṃniveśastu yādṛśaḥ //
MPur, 145, 76.1 mahātmanaḥ śarīrasya caitanyātsiddhirucyate /
MPur, 154, 329.3 śarīrasyāsya saṃbhogaiścetasaścāpi nirvṛtiḥ //
MPur, 154, 332.1 yadi hyasya śarīrasya bhogamicchasi sāṃpratam /
Suśrutasaṃhitā
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Nid., 10, 22.2 grahaṇācca śarīrasya śukravat sampravartate //
Su, Cik., 27, 5.1 śarīrasyopaghātā ye doṣajā mānasāstathā /
Su, Cik., 35, 20.1 sarvadoṣaharaścāsau śarīrasya ca jīvanaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 12.1, 1.0 devadattaśabdena ekārthādhikaraṇatvād yo'yamupacāro 'haṃśabdasya śarīre sa saṃdigdhaḥ kiṃ śarīrasya ātmopakārakatvād ahaṃśabda ātmābhidhāyaka upacarita uta mukhyatayā śarīrasyābhidhāyakaḥ iti na śarīrātmanor ahaṃśabdasya niścayaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 12.1, 1.0 devadattaśabdena ekārthādhikaraṇatvād yo'yamupacāro 'haṃśabdasya śarīre sa saṃdigdhaḥ kiṃ śarīrasya ātmopakārakatvād ahaṃśabda ātmābhidhāyaka upacarita uta mukhyatayā śarīrasyābhidhāyakaḥ iti na śarīrātmanor ahaṃśabdasya niścayaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 20.1, 1.0 evaṃrūpasyānādyapasarpaṇādinimittasyādṛṣṭasyābhāve jīvanākhyasyātmamanaḥsaṃyogasyābhāvo 'nyasya ca śarīrasyāprādurbhāvo yaḥ sa mokṣaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 1.0 viśiṣṭadeśakālāpekṣeṇāmbhasā yaḥ śarīrasya saṃyogastadabhiṣecanaṃ snānam //
Viṣṇusmṛti
ViSmṛ, 96, 26.1 śarīrasyāśucibhāvam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 28.1, 15.1 sthitikāraṇaṃ manasaḥ puruṣārthatā śarīrasyevāhāra iti //
Bhāratamañjarī
BhāMañj, 7, 490.1 athavā bhārayogyasya śarīrasyāsya te paśoḥ /
Garuḍapurāṇa
GarPur, 1, 128, 20.1 asāmarthye śarīrasya putrādīnkārayedvratam /
Hitopadeśa
Hitop, 1, 49.2 śarīrasya guṇānāṃ ca dūram atyantam antaram /
Hitop, 2, 20.10 svātantryaṃ yac charīrasya mūḍhais tad api hāritam //
Kathāsaritsāgara
KSS, 5, 3, 97.2 tad idānīṃ śarīrasya nigraheṇa paṇo mama //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 9.2, 2.0 yakṛtplīhānau prakṛtisthena api aśeṣadhātupoṣako dravatā indravadhūḥ yaḥ tena pariṇāmaṃ vātātapikaṃ garbhanābhināḍī tathā sa garbhāśayastham saṃkocaṃ karmaṇi iti śrotum anye sa ūrdhvaromarājitvādīni samudāyasaṃkhyā kālavaiṣamyaṃ putrādiviyoge evākhilaṃ śrotṛvyākhyātroḥ yakṛtplīhānau strīyonipravṛttasya prakṛtisthena aśeṣadhātupoṣako dravatā śabdādibhiḥ garbhāśayastham ūrdhvaromarājitvādīni putrādiviyoge aśeṣadhātupoṣako strīyonipravṛttasya ūrdhvaromarājitvādīni lyuṭpratyayaḥ śarīrasya tathā śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam dehaṃ sūtrāṇi abhidadhāmīti kriyāphalasiddhiṃ raktasya iti 'pi gacchanneva dehadhāraṇadhātuśabde dravabhāvaḥ so strīṣu prāpya rasāt saha itthaṃbhūtena ca pañcāśadvarṣāṇi janayed dṛṣṭārtavaḥ yāti //
NiSaṃ zu Su, Sū., 14, 3.4, 23.0 śarīrasya ata ādiśabdād eva ādiśabdād avaṣṭambhanādayaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 418.2 ā samāpteḥ śarīrasya yastu śuśrūṣate gurum /
Rasendracintāmaṇi
RCint, 6, 38.2 ekatvena śarīrasya bandho bhavati dehinaḥ //
Rasādhyāya
RAdhy, 1, 21.2 hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ //
Rājamārtaṇḍa
RājMār zu YS, 3, 48.1, 1.0 śarīrasya manovad anuttamagatilābho manojavitvam //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 7.0 nanu vinaśvaratayā dṛśyamānasya dehasya kathaṃ nityatvam avamīyata iti cenmaivaṃ maṃsthāḥ ṣāṭkauśikasya śarīrasyānityatve rasābhrakapadābhilapyaharagaurīsṛṣṭijātasya nityatvopapatteḥ //
SDS, Rāseśvaradarśana, 33.0 na cedamadṛṣṭacaramiti mantavyaṃ viṣṇusvāmimatānusāribhiḥ nṛpañcāsyaśarīrasya nityatvopapādanāt //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 9.0 atha ye śrutyantavidakṣapādamādhyamikādayaḥ kṣobhapralaye viśvocchedarūpam abhāvātmakameva tattvam avaśiṣyata ity upādikṣan tān pratibodhayituṃ tadupagatatattvaprātipakṣyeṇa lokottaratāṃ prakaraṇaśarīrasya spandatattvasya nirūpayati //
Tantrasāra
TantraS, 8, 10.0 ity evaṃ saṃvedanasvātantryasvabhāvaḥ parameśvara eva viśvabhāvaśarīro ghaṭāder nirmātā kumbhakārasaṃvidas tato 'nadhikatvāt kumbhakāraśarīrasya ca bhāvarāśimadhye nikṣepāt kathaṃ kumbhakāraśarīrasya kartṛtvābhimānaḥ iti cet parameśvarakṛta evāsau ghaṭādivat bhaviṣyati //
TantraS, 8, 10.0 ity evaṃ saṃvedanasvātantryasvabhāvaḥ parameśvara eva viśvabhāvaśarīro ghaṭāder nirmātā kumbhakārasaṃvidas tato 'nadhikatvāt kumbhakāraśarīrasya ca bhāvarāśimadhye nikṣepāt kathaṃ kumbhakāraśarīrasya kartṛtvābhimānaḥ iti cet parameśvarakṛta evāsau ghaṭādivat bhaviṣyati //
TantraS, 8, 11.0 tasmāt sāmagrīvādo 'pi viśvaśarīrasya saṃvedanasyaiva kartṛtāyām upodbalakaḥ //
Tantrāloka
TĀ, 5, 19.1 śarīrasyākṣaviṣayaitatpiṇḍatvena saṃsthitiḥ /
Ānandakanda
ĀK, 1, 19, 140.1 nidāghahaṃ śarīrasya mālācandanadhāriṇaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 4.0 tatra deśo maruḥ paraḥ anūpo 'paraḥ kālo visargaḥ paraḥ ādānamaparaḥ vayastaruṇaṃ param aparam itaran mānaṃ ca śarīrasya yathā vakṣyamāṇaṃ śarīre paraṃ tato'nyadaparaṃ pākavīryarasāstu ye yasya yoginaste taṃ prati parāḥ ayaugikās tv aparāḥ //
ĀVDīp zu Ca, Sū., 27, 177.2, 8.0 pūtigandhaheti śarīrasya tathā vyañjanārthaṃ māṃsasya ca pūtigandhatāṃ hanti //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 27.0 eṣu ca pakṣeṣu sarvātmapariṇāmavādo viruddha eva yena sarvātmapariṇāme tricaturopavāsenaiva nīrasatvāccharīrasya maraṇaṃ syāt māsopavāse kevalaṃ śukramayaṃ śarīraṃ syāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 39.0 āśrayasyeti śarīrasya yathāvatpakvau sarvāśrayaṃ paścāddhamanībhiḥ prapadyete sarvaśarīram ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 49.2, 2.0 karaṇasya śarīrasya pariṇāmino'nyānyatā dṛṣṭā //
ĀVDīp zu Ca, Śār., 1, 51.2, 3.0 atyaya iti vināśe śarīrasya svāgnipacyamānasya nimeṣakālādapi śīghraṃ vināśo bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 139.2, 8.0 saśarīrasyetipadena śarīreṇa sahaiva vaśitvaṃ bhavatīti darśayati //
ĀVDīp zu Ca, Śār., 2, 2, 1.0 pūrvādhyāye śarīrasyādisarga ādhyātmiko naiṣṭhikamokṣarūpacikitsopayukta uktaḥ saṃprati garbhādirūpaṃ sargam abhidhātum atulyagotrīyo 'bhidhīyate //
Śukasaptati
Śusa, 1, 8.1 atastvaṃ svapatim aprāpyamāṇā nijaśarīrasya katiciddinasthāyiyauvanasya puruṣāntararamaṇād gṛhāṇa phalam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 2.0 jīvasākṣiṇī yā dhamanī sa karasyāṅguṣṭhe'stīti kriyāpadaṃ yojyaṃ tacceṣṭayā kṛtvā kāyasya śarīrasya sukhaṃ duḥkhaṃ ca jñeyaṃ paṇḍitairiti śeṣaḥ dhamanīti //
Bhāvaprakāśa
BhPr, 6, 8, 21.1 tāraṃ śarīrasya karoti tāpaṃ vidhvaṃsanaṃ yacchati śukranāśam /
Janmamaraṇavicāra
JanMVic, 1, 129.0 ayam atra saṃkṣepārthaḥ sambhavabhogaḥ janmabhogaḥ sthitibhogaś ca iti tisraḥ śarīrasya prāgavasthā bhavanti hi tathā hi jaṭhare cetanāyāṃ saṃjātāyāṃ garbhabhogaḥ prasavasamaye janmabhogaḥ prasūtasya bālyādivayaḥparāvṛttyā vicitraḥ sthitibhogaḥ //
JanMVic, 1, 137.3 etāḥ pañca śarīrasya pariṇāmavipattayaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 10.2, 3.0 tasya śarīrasya nityasya jñānāt sarvotkṛṣṭenānenaiva śarīraṃ nityaṃ bhaved ityavabodhāt tasyaivābhyāsācca muktir bhavati //
MuA zu RHT, 1, 30.2, 1.0 śarīrasya vayovibhāgenāsthiratvaṃ darśayannāha bāla ityādi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 57.2 śarīrasyātyaye prāpte vadanti niyamaṃ tu ye //
ParDhSmṛti, 10, 26.1 pataty ardhaṃ śarīrasya yasya bhāryā surāṃ pibet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 227, 23.2 tīrthasevāsamaṃ nāsti svaśarīrasya śodhanam //
SkPur (Rkh), Revākhaṇḍa, 228, 4.2 śarīrasyāthavā śaktyā anyadvā kāryayogataḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 33.1 vyavasthānaṃ śarīrasya gopradānānuvarṇanam /