Occurrences

Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harṣacarita
Liṅgapurāṇa
Yājñavalkyasmṛti
Dhanvantarinighaṇṭu
Kathāsaritsāgara
Rasamañjarī
Rasārṇava
Ānandakanda
Bhāvaprakāśa
Dhanurveda
Janmamaraṇavicāra

Bodhicaryāvatāra
BoCA, 5, 66.2 karmopakaraṇaṃ tv etanmanuṣyāṇāṃ śarīrakam //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 152.1 asoḍhaprārthanāduḥkhaṃ varaṃ tyaktaṃ śarīrakam /
BKŚS, 18, 63.2 śarīrakam apīdaṃ me kvacid vyāpāryatām iti //
BKŚS, 20, 345.2 vandamānā guroḥ pādān kṣapayāmi śarīrakam //
Harṣacarita
Harṣacarita, 1, 212.1 niyujyatāṃ yāvataḥ kāryasya kṣamaṃ kṣodīyaso garīyaso vā śarīrakamidam //
Liṅgapurāṇa
LiPur, 1, 24, 127.2 lokavismayanārthāya brahmacāriśarīrakaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 98.2 avaṭaś caivam etāni sthānāny atra śarīrake //
YāSmṛ, 3, 117.1 anādir ātmā kathitas tasyādis tu śarīrakam /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 29.3 pāṭavaṃ na tanute śarīrake dāruṇāṃ hṛdi rujaṃ karoti ca //
Kathāsaritsāgara
KSS, 4, 2, 165.2 tābhyāṃ svapatnīmittrābhyāṃ saha muktaṃ śarīrakam //
KSS, 6, 2, 15.1 asāraṃ viśvam evaitat tatrāpīdaṃ śarīrakam /
KSS, 6, 2, 42.2 śmaśāne prāṇinām arthe vinyasyāmaḥ śarīrakam //
Rasamañjarī
RMañj, 10, 4.1 dūto raktakaṣāyakṛṣṇavasano dantī jarāmarditas tailābhyaktaśarīrakāyudhakaro dīnāśrupūrṇānanaḥ /
Rasārṇava
RArṇ, 14, 19.1 vedhayettatpramāṇena dhātūṃścaiva śarīrakam /
RArṇ, 14, 45.1 vedhayettatpramāṇena dhātuṃ caiva śarīrakam /
Ānandakanda
ĀK, 1, 23, 615.2 vedhayettatpramāṇena dhātūṃścaiva śarīrakam //
ĀK, 1, 23, 635.2 vedhayettatpramāṇena dhātūṃścaiva śarīrakam //
Bhāvaprakāśa
BhPr, 6, 8, 44.2 pāṭavaṃ na tanute śarīrake dāruṇāṃ hṛdi rujāṃ ca yacchati //
Dhanurveda
DhanV, 1, 178.2 bhītistasya na tiryagbhyo mātaro'ṣṭau śarīrake //
Janmamaraṇavicāra
JanMVic, 1, 86.2 avaṭuś caivamādīni sthānāny atra śarīrake //
JanMVic, 1, 99.3 śarīrakasyāpi kṛte mūḍhāḥ pāpāni kurvate //
JanMVic, 1, 122.0 tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ //