Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 217, 8.2 tatra tatra sma dṛśyante vinaśyantaḥ śarīriṇaḥ //
MBh, 3, 36, 6.1 śarīriṇāṃ hi maraṇaṃ śarīre nityam āśritam /
MBh, 3, 181, 11.1 nirmalāni śarīrāṇi viśuddhāni śarīriṇām /
MBh, 3, 212, 10.1 bhakṣyā vai vividhair bhāvair bhaviṣyatha śarīriṇām /
MBh, 3, 219, 43.2 sarve skandagrahā nāma jñeyā nityaṃ śarīribhiḥ //
MBh, 3, 284, 32.2 akīrtirjīvitaṃ hanti jīvato 'pi śarīriṇaḥ //
MBh, 4, 53, 50.1 tato 'rjunena muktānāṃ patatāṃ ca śarīriṣu /
MBh, 5, 177, 20.1 na hi bāṇā mayotsṛṣṭāḥ sajantīha śarīriṇām /
MBh, 6, BhaGī 2, 18.1 antavanta ime dehā nityasyoktāḥ śarīriṇaḥ /
MBh, 6, 88, 27.1 śastrāṇāṃ pātyamānānāṃ kavaceṣu śarīriṇām /
MBh, 7, 161, 49.2 hatāni ca vikīrṇāni śarīrāṇi śarīriṇām //
MBh, 11, 3, 6.2 anyad rocayate vastram evaṃ dehāḥ śarīriṇām //
MBh, 11, 3, 11.2 atha vā paribhujyantam evaṃ dehāḥ śarīriṇām //
MBh, 11, 6, 7.1 yastatra kūpo nṛpate sa tu dehaḥ śarīriṇām /
MBh, 11, 6, 8.2 pratāne lambate sā tu jīvitāśā śarīriṇām //
MBh, 12, 177, 21.2 agnir jarayate cāpi pañcāgneyāḥ śarīriṇaḥ //
MBh, 12, 180, 11.2 yadyagnimārutau bhūmiḥ kham āpaśca śarīriṣu /
MBh, 12, 180, 22.1 ammayaṃ sarvam evedam āpo mūrtiḥ śarīriṇām /
MBh, 12, 194, 9.2 yathā ca dehāccyavate śarīrī punaḥ śarīraṃ ca yathābhyupaiti //
MBh, 12, 194, 16.2 vidhir vidheyaṃ manasopapattiḥ phalasya bhoktā tu yathā śarīrī //
MBh, 12, 194, 21.2 śubhe tvasau tuṣyati duṣkṛte tu na tuṣyate vai paramaḥ śarīrī //
MBh, 12, 195, 11.2 gacchanti cāyānti ca tanyamānās tadvaccharīrāṇi śarīriṇāṃ tu //
MBh, 12, 195, 15.1 utpattivṛddhikṣayasaṃnipātair na yujyate 'sau paramaḥ śarīrī /
MBh, 12, 195, 19.1 khaṃ vāyum agniṃ salilaṃ tathorvīṃ samantato 'bhyāviśate śarīrī /
MBh, 12, 196, 2.2 yathābalaṃ saṃcarate sa vidvāṃs tasmāt sa ekaḥ paramaḥ śarīrī //
MBh, 12, 196, 3.2 tathendriyāṇyāviśate śarīrī hutāśanaṃ vāyur ivendhanastham //
MBh, 12, 196, 15.2 na ca nāśo 'sya bhavati tathā viddhi śarīriṇam //
MBh, 12, 196, 16.2 tadvanmūrtiviyuktaḥ sañ śarīrī nopalabhyate //
MBh, 12, 196, 17.2 tadval liṅgāntaraṃ prāpya śarīrī bhrājate punaḥ //
MBh, 12, 196, 18.2 sā tu candramaso vyaktir na tu tasya śarīriṇaḥ //
MBh, 12, 196, 20.2 visṛjaṃścopasarpaṃśca tadvat paśya śarīriṇam //
MBh, 12, 196, 21.2 tadvaccharīrasaṃyuktaḥ śarīrītyupalabhyate //
MBh, 12, 196, 22.2 tadvaccharīranirmuktaḥ śarīrī nopalabhyate //
MBh, 12, 198, 15.1 evaṃ prakṛtitaḥ sarve prabhavanti śarīriṇaḥ /
MBh, 12, 203, 40.2 saṃtanvānā yathā yānti tathā dehāḥ śarīriṇām //
MBh, 12, 231, 6.2 bhūyiṣṭhaṃ prāṇabhṛdgrāme niviṣṭāni śarīriṣu //
MBh, 12, 231, 7.2 prāṇāpānāśrayo vāyuḥ kheṣvākāśaṃ śarīriṇām //
MBh, 12, 245, 1.2 śarīrād vipramuktaṃ hi sūkṣmabhūtaṃ śarīriṇam /
MBh, 12, 267, 29.1 atha vā saśarīrāste guṇāḥ sarve śarīriṇām /
MBh, 12, 267, 30.2 ekaśca daśa cāṣṭau ca guṇāḥ saha śarīriṇām /
MBh, 12, 286, 16.1 śarīriṇā parityaktaṃ niśceṣṭaṃ gatacetanam /
MBh, 12, 292, 7.1 yāni cānyāni dvaṃdvāni prākṛtāni śarīriṣu /
MBh, 12, 305, 8.2 saṃvatsaraviyogasya sambhaveyuḥ śarīriṇaḥ //
MBh, 12, 308, 115.2 ahaṃ ca tvaṃ ca rājendra ye cāpyanye śarīriṇaḥ //
MBh, 12, 318, 21.1 śīrṇaṃ paraśarīreṇa nicchavīkaṃ śarīriṇam /
MBh, 12, 318, 36.2 svabhāvā vyativartante ye niyuktāḥ śarīriṣu //
MBh, 13, 118, 8.1 gatijñaḥ sarvabhūtānāṃ rutajñaśca śarīriṇām /
MBh, 13, 146, 20.2 sa ca vāyuḥ śarīreṣu prāṇo 'pānaḥ śarīriṇām //
MBh, 14, 17, 21.2 sa gacchatyūrdhvago vāyuḥ kṛcchrānmuktvā śarīriṇam //
MBh, 14, 18, 25.1 tataḥ pradhānam asṛjaccetanā sā śarīriṇām /
MBh, 14, 19, 38.1 katham etāni sarvāṇi śarīrāṇi śarīriṇām /